समाचारं

भूमध्यसागरे जापान-नाटो-योः संयुक्तसैन्य-अभ्यासः चतुर्णां प्रमुखानां प्रयोजनानां विषये केन्द्रितः अस्ति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जापानदेशः नाटो च पूर्वभूमध्यसागरस्य समीपे जलेषु "पैसेज" इति कोडनामकं सामरिकं अभ्यासं कृतवन्तौ

अद्यैव जापान-समुद्री-आत्म-रक्षा-बलेन तथा नाटो-द्वितीय-स्थायि-समुद्री-समूहेन द्वितीय-समुद्री-माइनस्वीपिंग-समूहेन च पूर्व-भूमध्यसागरस्य समीपे जलेषु "पैसेज" इति कोड-नामकं सामरिक-अभ्यासं कृतम् उभयतः कुलपञ्चनौकाः अस्मिन् अभ्यासे भागं गृहीतवन्तः, येषु जलपरिचालनं, संचारः, जलान्तरविस्फोटकपरिचयः इत्यादीनां विषयाणां अभ्यासः कृतः तदतिरिक्तं उभयतः चालकदलस्य सदस्याः क्रॉस्-डेक्-अभ्यासस्य समये आदान-प्रदान-भ्रमणं, आदान-प्रदानं च कृतवन्तः ।

अभ्यासे भागं गृहीतवन्तः नाटो-सेनापतयः अवदन् यत् अभ्यासेन नाटो-जापानयोः अन्तरक्रियाशीलतायां सहकार्यक्षमतायां च सुधारः अभवत्, द्वयोः पक्षयोः साझेदारी वर्धिता, तथा च गठबन्धनस्य प्रतिबद्धतां प्रदर्शितवती यत् नौकायानस्य स्वतन्त्रतां सुनिश्चित्य क्षेत्रीयसुरक्षाधमकीनां प्रतिक्रियां दातुं च। केचन विदेशीयमाध्यमाः टिप्पणीं कृतवन्तः यत् भूमध्यसागरस्य परितः वर्तमानं तनावपूर्णं सुरक्षास्थितिं दृष्ट्वा एषः अभ्यासः अत्यन्तं सार्थकः अस्ति।

अस्मिन् अभ्यासे जापानदेशः "एकेन शिलेन त्रयः पक्षिणः मारयितुं" इति लक्ष्यं प्राप्तुं प्रयतते ।

एकं नाटो-सङ्घस्य सैन्यसहकार्यस्य सक्रियरूपेण प्रतिक्रियां दातुं । अस्मिन् वर्षे आरम्भात् जापान-नाटो-देशयोः सुरक्षासहकार्यं निरन्तरं तापितं, अधिकं संस्थागतं च अभवत् । जापानस्य प्रधानमन्त्री फुमियो किशिदा तृतीयवर्षं यावत् नाटो-शिखरसम्मेलने भागं गृहीतवान् जापानस्य परितः प्रशिक्षणव्यायामानि। तदपेक्षया जापानदेशेन यूरोपे न्यूनानि संयुक्ताभ्यासाः कृताः, एषः अभ्यासः पक्षद्वयस्य सैन्यसहकार्यस्य प्रति जापानस्य प्रबलप्रतिक्रियारूपेण दृश्यते ।

द्वितीयं "स्टारलिङ्क्" संचारस्य समुद्रगतपरीक्षणं करणीयम् । अस्मिन् अभ्यासे भागं गृहीत्वा जापानीयानां प्रशिक्षणजहाजं "काशिमा" अस्मिन् वर्षे जूनमासे "स्टारलिङ्क्" अन्तर्जालउपग्रहसञ्चार-अन्तेना-इत्यनेन सुसज्जितम् आसीत् । "स्टारलिङ्क्" इत्यस्य संचारप्रदर्शनस्य परीक्षणार्थं यथा "स्टारलिङ्क्" संचारः सेना, नौसेना, वायुस्वरक्षाबलं च यथाशीघ्रं पूर्णतया आच्छादयितुं शक्नोति, जापानदेशेन ११ देशान् कवरं कृत्वा १७५ दिवसीयं विदेशप्रशिक्षणमिशनं परिकल्पितम् पूर्वभूमध्यसागरे अयं संयुक्तसैन्यअभ्यासः पूर्वोक्तप्रशिक्षणमिशनेषु अन्यतमः अस्ति ।

तृतीयः नाटो-सङ्घस्य सैन्यसमायोजनस्य त्वरितीकरणम् । अमेरिकादेशस्य प्रेरणानुसारं जापान-अमेरिका-सैन्य-एकीकरणस्य व्याप्तिः क्रमेण विस्तारिता, केवलं जापान-अमेरिका-देशयोः मध्ये जापान-अमेरिका-देशयोः, तस्य मित्रराष्ट्रयोः एकीकरणपर्यन्तं अभ्यासे जलस्य युक्तिः, संचारः, जलान्तरविस्फोटकपरिचयः अन्यसामग्री च अन्तर्भवति अस्य उद्देश्यं अभ्यासस्य माध्यमेन पक्षद्वयस्य अन्तरक्रियाशीलतां सुदृढां कर्तुं तथा च संयुक्तराज्यसंस्थायाः तस्य मित्रराष्ट्रैः सह जापानस्य सैन्यैकीकरणस्य गहनतां, ठोसीकरणं च प्रवर्तयितुं वर्तते।

सहभागितासमयस्य, स्थानस्य, सहभागिबलस्य च दृष्ट्या नाटो-संस्थायाः अस्मिन् अभ्यासे भागं ग्रहीतुं स्वकीयाः गणनाः अपि सन्ति ।

अभ्यासस्य समयस्य दृष्ट्या रूस-युक्रेनयोः मध्ये वर्तमानः संघर्षः क्षयस्य कालखण्डे प्रविष्टः अस्ति, नाटो-संस्था च तस्मिन् फसति, तस्य सामरिक-दबावस्य निवारणाय तस्य सदस्यतायाः तत्कालं आवश्यकता वर्तते अभ्यासस्थानस्य, पूर्वी भूमध्यसागरः यूरोपं, आफ्रिका, एशिया च सम्बध्दयति, तथा च तुर्की जलडमरूमध्यं पश्यति उन्नतखानशिकारीभिः, खानस्वीपैः च सह, ये न केवलं समुद्रीयसैन्यसमर्थनं दातुं शक्नुवन्ति, अपितु खानानां विस्फोटकगोलाबारूदानां च अन्वेषणं, पहिचानं, निष्कासनं च कर्तुं शक्नुवन्ति

एकत्र गृहीत्वा नाटो एकतः जापानं रूस-युक्रेन-सङ्घर्षे गभीरं आकर्षयितुं प्रयतते, अपरतः युक्रेन-देशाय यूरोपस्य साहाय्येन आनयितस्य सामरिकदबावस्य निवारणाय जापानस्य धनं, संसाधनं, सैन्यशक्तिं च उपयुज्यते hand, nato uses military weapons in the eastern mediterranean युद्धसमर्थनबलेन महत्त्वपूर्णसमुद्रमार्गाणां रक्षणस्य क्षमतां प्रदर्शयितुं, तत्सहकालं रूसदेशाय सामरिकनिवारणं च प्रदातुं अभिप्रायेन अभ्यासाः कृताः