समाचारं

जापानस्य रक्षामन्त्रालयः मानवरहितसाधनानाम् विकासे केन्द्रीकृत्य अभिलेखबजटं निर्मातुं प्रयतते

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चित्रे जापानभूमौ आत्मरक्षाबलं अभ्यासस्य समये ड्रोन्-यानं संयोजयति इति दृश्यते

एसोसिएटेड् प्रेस इत्यस्य ३० अगस्तदिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं जापानस्य रक्षामन्त्रालयेन ३० तमे दिनाङ्के दक्षिणपश्चिमद्वीपेषु स्वस्य निवारणं सुदृढं कर्तुं आगामिवर्षस्य कृते ८.५ खरब येन (प्रायः ५९ अरब अमेरिकीडॉलर्) इति अभिलेखं स्थापयितुं प्रयतितम्, तथा च मानवरहितविमानानि, कृत्रिमबुद्धिः च जापानस्य संकुचितजनसंख्यायाः कारणेन आत्मरक्षाबलानाम् संख्यायाः न्यूनतायाः पूर्तिं कर्तुं।

रक्षामन्त्रालयस्य २०२५ तमस्य वर्षस्य बजट-अनुरोधः जापान-सर्वकारस्य वर्तमानसुरक्षारणनीत्या निर्धारितस्य “पञ्चवर्षीयस्य द्रुतसैन्यविस्तारयोजनायाः” तृतीयवर्षं भवति जापानदेशः पञ्चवर्षेषु ४३ खरब येन् व्ययस्य योजनां करोति, तस्मात् २०२७ तमे वर्षे सैन्यव्ययः दुगुणः भूत्वा प्रायः १० खरब येन् यावत् भवति, अमेरिका-चीनयोः पश्चात् विश्वस्य तृतीयः बृहत्तमः सैन्यव्ययः भवति

३० अगस्तदिनाङ्के रक्षामन्त्रालयस्य बैठक्यां बजटस्य अनुरोधस्य अनुमोदनं कृतम्, ततः दिसम्बरमासस्य अन्ते पूर्वं वित्तमन्त्रालयाय परामर्शार्थं प्रस्तूय भविष्यति।

समाचारानुसारं जापानदेशः अन्तिमेषु वर्षेषु स्वस्य दक्षिणपश्चिमक्षेत्रे स्वस्य रक्षां तीव्रगत्या सुदृढं कुर्वन् अस्ति ।

२०२५ तमस्य वर्षस्य बजट-अनुरोधस्य ९७० अरब-येन्-रूप्यकाणां मूल्यं प्रति-आक्रमण-क्षमतानां सुदृढीकरणस्य व्ययः आच्छादयिष्यति, तस्य उपयोगः दीर्घदूर-क्षेपणानां विकासाय, तेषां प्रक्षेपण-उपकरणानाम्, "एजिस्"-विध्वंसकस्य कृते क्षेपणास्त्र-प्रक्षेपण-उपकरणानाम् च विकासाय, क्रयणाय च भविष्यति अस्य व्ययस्य एकतृतीयभागस्य उपयोगः क्षेपणास्त्रसम्बद्धानां क्रियाकलापानाम् अन्वेषणक्षमतां वर्धयितुं उद्दिष्टं उपग्रहनक्षत्रं स्थापयितुं भविष्यति

समाचारानुसारं सैन्यविस्तारं प्रवर्धयन् जापानदेशः आत्मरक्षासेनानां संकुचमानस्य आकारस्य निवारणं कर्तुं अर्हति, अतः अधिकानि टोही-युद्ध-ड्रोन्-विमानानाम् विकासे क्रयणे च केन्द्रीक्रियते, अस्मिन् विषये १०३ अरब-येन्-रूप्यकाणां कृते आवेदनं करिष्यति च तदतिरिक्तं त्रयाणां बहुउद्देश्यकसंकुचितविध्वंसकानां निर्माणार्थं ३१४ अरब येन्-रूप्यकाणि प्रयुक्तानि भविष्यन्ति ।

जापानीयानां रक्षामन्त्रालयस्य अधिकारिणः युद्धविमानानाम् वर्णनं "विध्वंसकारीशस्त्राणि" इति कुर्वन्ति ये घण्टाभिः यावत् मिशनं कर्तुं शक्नुवन्ति तथा च युद्धकर्तृणां हानिः न्यूनीकर्तुं शक्नुवन्ति, तथा च मन्यन्ते यत् ते जापानस्य सततं सैन्यविस्तारस्य मुख्यस्तम्भाः भविष्यन्ति वृद्धावस्थायाः, संकुचितजनसङ्ख्यायाः च सह संघर्षं कुर्वतः देशस्य मानवरहितशस्त्राणि अपि साहाय्यं कर्तुं शक्नुवन्ति स्म ।

प्रतिवेदने उक्तं यत् जापानदेशः सर्वदा २४७,००० जनानां आत्मरक्षासेनानां स्थापनापरिमाणं प्राप्तुं कठिनं भवति । अन्तिमेषु वर्षेषु आत्मरक्षाबलाः सेनायाः सदस्यान् आकर्षयितुं कष्टानि अनुभवन्ति गतवर्षे १९,५९८ नूतनानां भर्तीनां लक्ष्यस्य अर्धं एव प्राप्तम्, येन ७०- मध्ये एतत् न्यूनतमं भर्तीकृतम्। वर्ष इतिहासः आत्मरक्षाबलानाम्।

रक्षामन्त्रालयेन ३० अगस्तदिनाङ्के मानवसंसाधनविषये अन्तरिमप्रतिवेदनमपि प्रकाशितम्। प्रतिवेदने उक्तं यत् - "नवजातानां न्यूनतायाः कारणात्, कार्यवयोवृद्धानां जनसंख्यायाः च कारणात् जापानदेशः अनिवार्यतया एकस्य समाजस्य सामना करिष्यति यत्र श्रमिकस्य तीव्रः अभावः अस्ति। अस्माभिः एकं (आत्मरक्षाबलाः) संगठनं निर्मातव्यं यत् सुदृढीकरणं कुर्वन् नूतनरीत्या युद्धं कर्तुं शक्नोति राष्ट्ररक्षाक्षमताम् ” इति ।

जापानस्य रक्षामन्त्रालयः यौन-अत्याचारस्य, उत्पीडनस्य, सत्तायाः दुरुपयोगस्य च श्रृङ्खलाभिः आहतः अस्ति, ये अन्तिमेषु वर्षेषु प्रकाशं प्राप्तवन्तः। अस्मिन् वर्षे जुलैमासे गोपनीयसूचनाः लीकस्य भ्रष्टाचारकाण्डानां च कारणेन रक्षामन्त्रालयः जनसमालोचनायाः लक्ष्यं जातम्।