समाचारं

विश्लेषकाः साहसेन भविष्यवाणीं कुर्वन्ति यत् एनवीडिया इत्यस्य विपण्यमूल्यं आगामिवर्षे १० खरब डॉलरपर्यन्तं वर्धते

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

i/o fund इत्यस्य मुख्यप्रौद्योगिकीविश्लेषिका beth kindig इत्यस्याः कथनमस्ति यत् nvidia इत्यस्य विपण्यमूल्यं त्रिगुणाधिकं भविष्यति इति अपेक्षा अस्ति। अस्य अपि अर्थः अस्ति यत् सा कम्पनीयाः स्टॉक् इत्यस्मै उल्टावस्थायाः बहु स्थानं ददाति ।

नवीनतमसाक्षात्कारे गिण्डिन् इत्यनेन उक्तं यत् एनवीडिया इत्यस्य दीर्घकालीनमूल्यांकनं १० खरब डॉलरं यावत् भविष्यति इति सा अपेक्षां करोति, यत्र कम्पनीयाः वर्तमानविपण्यपूञ्जीकरणं २.९३ खरब डॉलरं भवति।

सा अवदत् यत् एतस्य अर्थः अस्ति यत् कृत्रिमबुद्धिः (ai) दिग्गजः महतीं लाभं प्राप्स्यति, मुख्यतया तस्य अग्रिमपीढीयाः कृत्रिमबुद्धिः (ai) चिप् ब्लैकवेल् इत्यस्मात् दृढतया अपेक्षितवृद्ध्या, अर्जनस्य च कारणतः।

वालस्ट्रीट्-निवेशकाः अधिकाधिकं चिन्तिताः सन्ति यत् एनवीडिया-संस्थायाः अतिमूल्याङ्कनं भवति, यतः विगतवर्षे तस्य महतीं लाभं भवति तथा च निवेशकानां आयवृद्धेः महतीः अपेक्षाः सन्ति गतसप्ताहे एनवीडिया इत्यनेन नवीनतमवित्तीयप्रतिवेदनं प्रकाशितस्य अनन्तरं तस्य शेयरमूल्यं क्षीणं जातम्, तस्य विपण्यमूल्यं च ३ खरब अमेरिकीडॉलरात् न्यूनं जातम् यतः तस्य तृतीयत्रिमासिकप्रदर्शनमार्गदर्शनं निवेशकान् सन्तुष्टं कर्तुं असफलम् अभवत्।

अपरपक्षे निवेशकाः एनवीडिया इत्यस्य ब्ल्याक्वेल् चिप् इत्यस्य विषये अपि चिन्तिताः सन्ति, यतः उद्योगविश्लेषकाः "उच्चोत्पादनमात्रायां प्राप्तुं महत्त्वपूर्णाः विषयाः" इति कारणेन चिप् इत्यस्य विमोचनं मासद्वयं त्रयं यावत् विलम्बं प्राप्स्यति इति ज्ञापयन्ति

जिण्डिङ्ग् इत्यस्य मतं यत् एनवीडिया इत्यस्य प्रदर्शनम् अद्यापि "अति उत्तमम्" अस्ति, निवेशकानां चिन्ता न करणीयम् ।

एनवीडिया-सङ्घस्य मुख्यकार्यकारी जेन्सेन् हुआङ्ग् इत्यनेन अद्यतनसाक्षात्कारे ब्लैकवेल् इत्यनेन कृतायाः प्रगतेः रक्षणं कृत्वा उक्तं यत् कम्पनी "उत्पादनं वर्धयितुं बृहत् परिवर्तनं कृतवती" तथा च अग्रिमपीढीयाः चिप्स्-आयस्य "अरब-अर्ब-रूप्यकाणि" प्राप्तुं आशास्ति

"अत एव संख्याः ऊर्ध्वं संशोधिताः भवन्ति न तु कदापि अधः न" इति गिण्डिन् एनवीडिया इत्यस्य अनुमानस्य विषये अवदत् "अहं ब्लैकवेल् इत्यस्य आगामिनि विमोचनविषये आशावादी एव तिष्ठामि" इति ।

सा अपेक्षते यत् एकवारं वालस्ट्रीट् विश्लेषकाः आगामिवर्षस्य एनवीडिया इत्यस्य वित्तीयपूर्वसूचनाम् उत्थापयन्ति चेत् एनवीडिया इत्यस्य विकासस्य प्रक्षेपवक्रं अधिकं स्पष्टं भविष्यति। एनवीडिया इत्यस्य कृते एषः "बृहत् क्षणः" भवितुम् अर्हति, तदनन्तरं २०२५ तमे वर्षे ब्ल्याक्वेल् इत्यस्य प्रेषणसङ्ख्याः सन्ति ।

"अहं वदामि यत् एतत् आतिशबाजीप्रदर्शनं भविष्यति। सर्वथा, ब्लैकवेल् इत्यस्मात् अन्तिमः आतिशबाजीः आगामिवर्षस्य प्रथमत्रिमासे भविष्यति, द्वितीयत्रिमासे मार्गदर्शनेन सह" इति सा अवदत् "आगामिवर्षस्य आरम्भे एनवीडिया पुनः आगमिष्यति to glory, वयं १० खरब अमेरिकी-डॉलर्-रूप्यकाणां लक्ष्यं प्रति गमिष्यामः” इति ।

इदानीं कृते गिण्डिन् इत्यस्य चिप् कम्पनीयाः कृते सर्वाधिकं आशावादी पूर्वानुमानं वर्तते । विश्लेषकैः दत्तं औसतमूल्यलक्ष्यं प्रतिशेयरं १५१ डॉलर अस्ति, यस्य तात्पर्यं यत् आगामिषु १२ मासेषु अस्य स्टोक् २६.५% वर्धते इति नास्डैक् इत्यस्य सूचना अस्ति