समाचारं

*एसटी दैयाओ वार्ताभिः पीडितः अस्ति : तस्य अर्धवार्षिकप्रतिवेदने अन्यत् हानिः अभवत्, अध्यक्षः च अवशिष्टः

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२ सितम्बर् दिनाङ्के प्रातःकाले *एसटी फार्मा (६०३९६३.एसएच) इत्यस्य उद्घाटने ३% अधिकं न्यूनता अभवत् ।

कालस्य पूर्वरात्रौ *एसटी फार्मा इत्यनेन एकां घोषणापत्रं जारीकृतं यत् कम्पनीयाः वास्तविकनियन्त्रकस्य, अध्यक्षस्य, महाप्रबन्धकस्य च याङ्ग जुन्क्सियाङ्गस्य परिवारस्य च ३१ अगस्त २०२४ दिनाङ्के झेनकाङ्ग काउण्टी पर्यवेक्षकसमित्या जारीकृता सूचना प्राप्ता यत् याङ्ग जुन्क्सियाङ्गः निरुद्धः अभवत्, अन्वेषणं च कृतम्।

निरोधस्य कारणानां विषये *एसटी फार्मा इत्यनेन विशिष्टा घोषणा न कृता, केवलं यत् "सम्बद्धानां विषयाणां कम्पनीयाः सह किमपि सम्बन्धः नास्ति। अस्याः घोषणायाः तिथ्याः यावत् कम्पनीयाः अनुरोधः सम्बन्धितैः अधिकारिभिः न कृतः" इति अन्वेषणे सहायतां कर्तुं” इति ।

अस्मिन् समये अध्यक्षः अवशिष्टः आसीत्, येन *एसटी फार्मा इत्यस्य भविष्यस्य विकासे निश्चिता अनिश्चितता अभवत् ।

अस्मिन् वर्षे अगस्तमासे याङ्ग जुन्क्सियाङ्ग् एकदा *एसटी फार्मा इत्यस्य नियन्त्रणं विक्रेतुं योजनां कृतवान्, परन्तु अन्ते असफलः अभवत् ।

*एसटी फार्मेसी पारम्परिक चीनीयचिकित्साइञ्जेक्शनेषु विशेषज्ञतां प्राप्ता औषधकम्पनी अस्ति। २०१७ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य २२ दिनाङ्के ए-शेयर-विपण्ये आधिकारिकतया एषा कम्पनी सूचीकृता । २०२१ तः २०२३ पर्यन्तं कम्पनीयाः वार्षिकहानिः त्रयः वर्षाणि यावत् क्रमशः अभवत् ।

अस्मिन् वर्षे प्रथमार्धे *एसटी फार्मा 27.41 मिलियन युआन् परिचालन आयः प्राप्तवान्, यत् सूचीकृतकम्पन्योः कारणं शुद्धलाभहानिः 12.1544 मिलियन युआन् आसीत्

*एसटी दा याओ इत्यस्य मुख्यानि उत्पादनानि सन्ति xingnaojing injection तथा shenmai injection इति । चीनीय-पेटन्ट-औषधानां केन्द्रीकृत-क्रयणम्, चिकित्सा-बीमा-भुगतान-प्रतिबन्धाः इत्यादीनां कारकानाम् प्रभावात् कम्पनीयाः मुख्य-उत्पादानाम् विक्रय-मूल्यं विक्रय-मात्रा च अधोगति-प्रवृत्तिः दर्शिता, येन कम्पनीयाः हानिः अपि अभवत् वर्षाः। यदि कम्पनीयाः शेनमाई इन्जेक्शन् इत्यस्य चयनं हुबेई प्रान्ते स्वामित्वयुक्तानां चीनीयौषधानां कृते १९-प्रान्तीय-अन्तर-प्रान्तीय-गठबन्धनेन क्रयणार्थं न क्रियते स्म तर्हि मूल-श्रेणी-अस्पताल-बाजारे शेन्मै-इञ्जेक्शनस्य विक्रय-मात्रा मूलतः नष्टा भविष्यति यद्यपि कम्पनीयाः xingnaojing injection इत्यनेन गुआङ्गडोङ्ग-प्रान्तीय-चीनी-पेटन्ट-चिकित्सा-गठबन्धनस्य केन्द्रीकृत-क्रयणस्य बोलीं जित्वा गठबन्धनस्य षट्-प्रान्तेषु xingnaojing injection इत्यस्य विक्रय-मात्रायां महती न्यूनता अभवत् तदतिरिक्तं, कम्पनीयाः xingnaojing injection अपि केन्द्रीकृतक्रयणार्थं national chinese proprietary medicines purchasing alliance इत्यनेन चयनितम् आसीत् विक्रयमूल्ये महतीं न्यूनतायाः कारणात् सकललाभः न्यूनः अभवत्

सम्प्रति *एसटी प्रमुखौषधानां सूचीविच्छेदनस्य जोखिमः वर्तते। कम्पनी कार्यान्विता अस्ति यतोहि २०२३ तमे वर्षे अपुनरावृत्तिलाभहानियोः कटौतीतः पूर्वं पश्चात् च लेखापरीक्षितः शुद्धलाभः नकारात्मकः अस्ति, तथा च मुख्यव्यापारेण सह असम्बद्धं व्यावसायिकं आयं कटौतीं कृत्वा परिचालनीयं आयं व्यावसायिकपदार्थं विना आयं च १० कोटियुआनतः न्यूनं भवति जोखिमचेतावनी विसूचीकरणम् : यदि कम्पनी २०२४ तमे वर्षे "शंघाई स्टॉक एक्सचेंज स्टॉक लिस्टिंग नियमस्य" (एप्रिल २०२४ तमे वर्षे संशोधितम्) अनुच्छेद 9.3.12 इत्यस्मिन् निर्धारितपरिस्थितिषु कस्यापि सामनां करोति तर्हि कम्पनीयाः शेयर्स् शङ्घाई स्टॉक एक्सचेंजद्वारा सूचीकरणात् समाप्ताः भविष्यन्ति .