समाचारं

सा "शंघाई समुद्रतट" इत्यनेन सह १६ विलासितागृहाणि अर्जितवती: सा ५ वर्षाणि यावत् गायनस्य अनन्तरं निवृत्ता अभवत्, जीवनस्य आनन्दं प्राप्तुं च विश्वस्य परिभ्रमणं कृतवती

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मलेशियादेशात् बहिः आगता "लघु बालिका"

ये लीयी इत्यस्य मूलनाम ये हुइझी इति १९४८ तमे वर्षे मलेशियादेशस्य साधारणकुटुम्बे जन्म प्राप्नोत् । तस्याः पिता लघुव्यापारिणी माता च गृहिणी । कुटुम्बस्य आर्थिकस्थितिः अत्यन्तं कठिना अस्ति, ते कष्टेन एव जीवनयापनं कर्तुं शक्नुवन्ति ।

"यदा अहं बालः आसम् तदा अस्माकं परिवारः मलेशियादेशस्य एकस्मिन् लघुनगरे अटारीयां निवसति स्म। गृहं नग्न-अस्थि-युक्तम् आसीत्, अतः वयं टीवी-सेट् अपि न शक्तवन्तः, ये लीयी स्वस्य बाल्यकालस्य जीवन-वातावरणं स्मरणं कृत्वा अवदत्, "अहं प्रतिदिनं आसपासस्य बालकैः सह मिश्रितः यदा अहं बहिः क्रीडन् भ्रमन् च आसम् तदा मम माता मां 'वीथि-गुण्डा' इति ताडयति स्म।"

यद्यपि तस्याः परिवारः दरिद्रः अस्ति तथापि ये लियी बाल्यकालात् एव सजीवः स्मार्टः च बालकः अस्ति । सा अतीव बुद्धिमान् अस्ति, प्रतिदिनं विद्यालयात् परं गृहकार्यं कर्तुं स्वमातुः साहाय्यं कर्तुं उपक्रमं करोति। प्रतिवेशिनः सर्वे तां प्रशंसन्ति स्म यत् "लघुदेशकन्या किन्तु अतीव सुव्यवहारिका" इति ।

यदा सा १४ वर्षीयः आसीत् तदा ये लीयी स्थानीये आङ्ग्लमध्यविद्यालये प्रवेशं प्राप्तुं बहु परिश्रमं कृतवती । सा भाषासु अत्यन्तं प्रतिभाशाली अस्ति न केवलं मण्डारिनभाषायां, आङ्ग्लभाषायां च प्रवीणः अस्ति, अपितु मलयभाषायां, कैन्टोनीभाषायां च प्रवीणः अस्ति । स्नातकपदवीं प्राप्त्वा सा विकासाय हाङ्गकाङ्ग-देशं गत्वा स्वस्य प्रवाहपूर्ण-आङ्ग्लभाषायाः सह एच्.एस.बीसी-संस्थायां सम्मिलितवती, हाङ्गकाङ्ग-नगरे चीनीय-महिला-कर्मचारिणां प्रथमः समूहः अभवत्

आरामदायकं जीवनं त्यक्त्वा गायकः भवतु

यद्यपि सा एकस्मिन् बैंके स्थिरं कार्यं प्राप्तवती तथापि ये लियी इत्यस्याः गायनस्य रुचिः कदापि न न्यूनीभूता । बाल्यकालात् एव सा गायन-उत्साही अस्ति ।

१९७१ तमे वर्षे ये लीयी दृढतया स्वस्य सभ्यं बैंककार्यं त्यक्त्वा "जापानीगीतग्राण्डप्रिक्स्" इत्यस्मिन् भागं ग्रहीतुं जापानदेशं गता । सा स्वस्य सुस्वरेण अन्ते चॅम्पियनशिपं जित्वा आधिकारिकतया गायिकात्वस्य मार्गे प्रवृत्ता ।

वस्तुतः ये लियी बहुवर्षेभ्यः कलाजगति अस्ति, परन्तु सा सर्वदा अज्ञाता अस्ति, तस्याः प्रसिद्धिः अपि अल्पा एव अस्ति । १९७९ तमे वर्षे एव संगीतकारेन गु जियाहुइ-गीतकारेन हुआङ्ग झान्-इत्यनेन सह लिखितं "शङ्घाई-बीच" इति गीतं बहिः आगतं, तस्याः जीवनं च परिवर्तितम् ।

"शंघाई समुद्रतटः" रात्रौ एव प्रसिद्धः अभवत्

प्रथमं "शङ्घाई-समुद्रतटः" बहुभिः जनाभिः अनुकूलः नासीत् । गु जिआहुई इत्यनेन ये लियी इत्यस्मै स्वयमेव स्वीकृतं यत् अस्य गीतस्य लयः झटकायुक्तः अस्ति, रागः च जडः अस्ति, अतः जनसमूहेन एतत् न स्वीकृतं भवेत्।

परन्तु एतत् "साधारणं" कार्यं मुक्तमात्रेण चीनीयसङ्गीतजगति कोलाहलं जनयति स्म । गीतस्य रागः प्रबल-रेट्रो-भावनाभिः परिपूर्णः अस्ति, यदा तु गीतं गतशताब्द्याः आरम्भे शङ्घाई-नगरस्य अतीतानां घटनानां कथनं करोति, यत् अतीव कथानक-तनावम् अस्ति ये लियी-महोदयस्य हृदयस्पर्शी गायन-स्वरस्य सह युग्मितं, प्रायः सर्वे ये तत् श्रुतवन्तः तेन चालितः आसीत् ।

एकल "शंघाई समुद्रतट" प्रमुखेषु चीनभाषाभाषिषु क्षेत्रेषु विक्रीतवान्, तस्य कुलविक्रयः १० लक्षप्रतियाः अधिकः अभवत् तदानीन्तनस्य विक्रयस्य अभिलेखः प्रायः प्रतिमासं स्वयमेव भग्नः आसीत् एवं प्रकारेण ये लियी किञ्चित् प्रसिद्धात् गायिकातः सुप्रसिद्धा "गीतभगिनी" इति रात्रौ एव परिणतः ।

"तदा मया कदापि कल्पितं नासीत् यत् एतत् गीतं एतावत् लोकप्रियं भविष्यति" इति ये लियी गीतस्य लोकप्रियतायाः कारणात् सा स्तब्धा अभवत् इति स्पष्टतया अवदत्, "एतत् पूर्णं निधिः आसीत्। एतत् गीतमेव मम सम्पूर्णं जीवनं कृतवान्।

प्रतिलिपिधर्मात् कोटिकोटिरूप्यकाणि अर्जयन्ति इति नोटानाम् ढेराः

प्रसिद्धस्य "शंघाई-समुद्रतटस्य" कृते सर्वाधिकं आकर्षणं तस्य ५० वर्षीयं प्रतिलिपिधर्म-आयम् अस्ति । एतत् तस्मिन् समये हस्ताक्षरितायाः अभिलेखकम्पन्योः ईएमआई इत्यस्य दूरदर्शनस्य कारणम् अस्ति ।

१९७८ तमे वर्षे यदा ईएमआई गु जियाहुइ इत्यस्य दलेन सह गीतसहकार्यस्य वार्तायां आसीत् तदा प्रतिलिपिधर्मकालस्य विषये द्वयोः पक्षयोः मतभेदः आसीत् । गु-दलस्य विश्वासः अस्ति यत् गीतं हिट् भविष्यति, ते च न्यूनातिन्यूनं ५० वर्षाणां प्रतिलिपिधर्मं दातुं वकालतम् कुर्वन्ति । परन्तु तदानीम् एतत् "पुराणकालीनम्" ध्वनियुक्तं कार्यं ईएमआई-संस्थायाः न रोचते स्म, अतः ते त्वरया सहमताः भूत्वा अर्धशतकं यावत् दीर्घकालीनप्रतिलिपिधर्मं प्रदत्तवन्तः ।

अतः १९८० तमे वर्षे "शंघाई बीच" इत्यस्य आधिकारिकरूपेण विमोचनात् आरभ्य ये लीयी प्रतिवर्षं षड्-अङ्कीय-रायल्टी-चेकद्वयं प्राप्नोति, यत् आश्चर्यजनकं राशिम् अस्ति । एतानि प्रतिलिपिधर्मशुल्कानि तस्याः बैंकखाते निरन्तरं प्रवहन्ति स्म, ४० वर्षाणाम् अधिककालं यावत् सञ्चितवन्तः, येन तस्याः कोटि-कोटि-युआन्-रूप्यकाणि अर्जिताः ।

रॉयल्टी-व्यतिरिक्तं वाणिज्यिकप्रदर्शननिमन्त्रणपत्राणि अपि असंख्यानि सन्ति । "shanghai on the beach" इति गीतेन ये लीयी लोकप्रियतां प्राप्तवती सा सिङ्गापुर, मलेशिया, थाईलैण्ड्, हाङ्गकाङ्ग इत्यादिषु स्थानेषु उच्चमूल्येन प्रदर्शनं कृतवती अस्ति, यत्र रात्रौ प्रदर्शनशुल्कं दशसहस्राणि सिङ्गापुर-डॉलर्-रूप्यकाणि भवति धनं कृत्वा भवन्तः मृदुः भवन्ति।

ये लियी हाङ्गकाङ्ग, मलेशिया, सिङ्गापुर, अमेरिका इत्यादिषु स्थानेषु सम्पत्तिः क्रीतवन् आसीत् तस्मिन् एव काले सा १६ सम्पत्तिः आसीत् rest.

तदतिरिक्तं ये लियी इत्यस्य विलासितापुटस्य, आभूषणस्य, विलासपूर्णक्रूजयात्रायाः च अदम्यः शौकः अस्ति । तस्याः यत् अधिकं प्रियं तत् विश्वस्य यात्रायां प्रथमश्रेणीयाः उड्डयनस्य आनन्दः । अधुना ७७ वर्षीयः ये लीयी पूर्णतया आर्थिकस्वतन्त्रतां प्राप्तवान्, विवाहितायाः महिलारूपेण च निश्चिन्ताजीवनं यापितवान् ।

शारीरिकस्वास्थ्यस्य कठिनसमयाः परीक्षाः च

अद्यतनं सफलं स्थानं प्राप्तुं ये लियी इत्यस्य कष्टानि कष्टानि च सामान्यजनानाम् अकल्पनीयानि सन्ति। "शंघाई समुद्रतटः" हिट् भवितुं पूर्वं सा दीर्घकालं यावत् दारिद्र्ये जीवति स्म । गीतस्य हिट् भवितुं अनन्तरम् अपि सा अनेकाः शारीरिकाः पारिवारिकाः च प्रहाराः अनुभवति स्म ।

यदा ये लीयी स्वस्य करियरस्य उदयं प्राप्नोति स्म तदा सा एकदा अत्यन्तं कार्यानुरागी आसीत् । प्रचण्डव्यापारप्रदर्शनानां साक्षात्काराणां च सामना कर्तुं सा प्रायः सर्वाम् रात्रौ जागरति स्म, तस्याः शारीरिकदशा अपि दुर्गता भवति स्म, तस्याः उदरस्य असह्यवेदना अपि भवति स्म, तीव्रप्रकरणेषु शल्यक्रिया अपि भवति स्म

किं अधिकं भयङ्करं यत् यदा एव तस्याः करियरस्य चरमसीमा आसीत् तदा एव ये लीयी स्तनकर्क्कटरोगेण पीडितः अभवत्, येन तस्याः भविष्यं प्रायः नाशितम् । "तदा मम मृत्युदण्डः दत्तः, वैद्यः अवदत् यत् अहं एकवर्षात् अधिकं न जीविष्यामि" इति सा अवदत्, "किन्तु अहं स्वकार्यं प्रति ध्यानं दत्तवती, मम स्थितिं प्रति अधिकं ध्यानं न दत्तवती" इति।

वस्तुतः ये लियी इत्यस्य कर्करोगविरुद्धं युद्धं कर्तुं यात्रा अत्यन्तं कठिना आसीत् । सा अस्थायीरूपेण सर्वं कार्यं त्यक्त्वा चिकित्सायां एकाग्रतां दातव्यम् आसीत् । दिष्ट्या दीर्घकालं यावत् शल्यक्रियायाः रेडियोचिकित्सायाः च अनन्तरं सा अन्ततः कर्करोगं पराजितवती । परन्तु अस्य रोगस्य परीक्षणेन अपि सा अतिकार्यात् रोगी अभवत्, तदा आरभ्य सा दीर्घकालीनस्वास्थ्यसमस्याभिः पीडिता अस्ति ।

पारिवारिकजीवनं तथैव यातनाप्रदम् आसीत् । ये लीयी द्वौ असफलविवाहौ गत्वा ivf इत्यस्य प्रयोगं बहुवारं कृतवती परन्तु गर्भधारणं कर्तुं असफलः अभवत् । तस्याः एकमात्रः पुत्रः एकमात्रः पौत्रः च क्रमेण मस्तिष्ककर्क्कटरोगेण पीडितः इति ज्ञातवान् यत् तस्याः परिवारस्य परिचर्यायाः भागं ग्रहीतुं अस्थायीरूपेण स्वस्य करियरं स्थगितव्यम् आसीत् ।

अधुना ७७ वर्षीयः ये लीयी अद्यापि स्वस्य अभिनयवृत्तेः आग्रहं करोति । परन्तु सा रोगेन, परिवारपरिवर्तनेन च पीडिता अस्ति, अधुना सा स्वस्य स्वास्थ्यं अधिकं पोषयति । सा योग-साइकिल-क्रीडा-आदि-क्रीडासु आकृष्टा अस्ति, सा प्रातःतः रात्रौ यावत् स्वस्य दैनन्दिन-कार्यक्रमे ध्यानं ददाति, शारीरिक-स्थितिं च सम्यक् स्थापयितुं यथाशक्ति प्रयतते ।

ये लियी इत्यस्य जीवनं उत्थान-अवस्था-पूर्णं, कठिन-कटु-पूर्णं च अभवत् इति वक्तव्यम् । परन्तु एषा एव इच्छा, धैर्यं च अन्ततः तस्याः पौराणिकं करियरं, धनस्य, स्वतन्त्रतायाः च जीवनं प्राप्तुं शक्नोति स्म । तथा च "शंघाई बीच" इति गीतं मार्गे तस्याः स्वेदस्य अश्रुपातस्य च साक्षी अभवत्।

अस्वीकरणम् : अस्मिन् लेखे विद्यमानाः सामग्रीः चित्राणि च सर्वाणि अन्तर्जालस्य सन्ति, तेषां उपयोगः केवलं सकारात्मकशक्तिः प्रसारयितुं भवति। यदि प्रतिलिपिधर्मस्य अथवा चरित्रप्रतिबिम्बस्य समस्याः सन्ति तर्हि कृपया समये अस्मान् सम्पर्कयन्तु ततः वयं तत्क्षणमेव प्रासंगिकसामग्री विलोपयिष्यामः। ये भागाः विवादास्पदाः भवितुम् अर्हन्ति, तेषां कृते वयं प्रतिक्रियां प्राप्य शीघ्रमेव तान् परिवर्तयिष्यामः अथवा विलोपयिष्यामः ।