समाचारं

ताङ्ग योङ्गकाङ्ग-ली जियाक्सी-योः नूतनं चलच्चित्रं "स्टार्स् एण्ड् मून" इति ७२ तमे सैन् सेबास्टियन-अन्तर्राष्ट्रीय-चलच्चित्रमहोत्सवे शॉर्टलिस्ट् अभवत्

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव ताङ्ग योङ्गकाङ्ग इत्यनेन निर्देशितं नूतनं चलच्चित्रं "स्टार्स् एण्ड् मून" इति ली जियाक्सी इत्यनेन निर्मितं अभिनीतं च ७२ तमे सैन् सेबास्टियन अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवस्य "नवनिर्देशकः" प्रतियोगिता-एककस्य कृते शॉर्टलिस्ट् कृतम् मार्को मुलरः सृजनात्मकनिर्माता, अमीर नादेरी च सम्पादननिर्देशकः इति चलच्चित्रस्य विश्वप्रीमियरं स्पेनदेशस्य सैन् सेबास्टियननगरे २२ सितम्बर् दिनाङ्के भविष्यति।

चलचित्रे ज़िंग्क्सिङ्ग् नामकः प्राथमिकविद्यालयस्य छात्रः सर्वदा कल्पयति स्म यत् आकाशे परग्रहीजनाः भविष्यन्ति इति, अतः सः तान् द्रष्टुं आशां कर्तुं सर्वान् उपायान् प्रयतते स्म । परन्तु ग्रामे सर्वेषां मनसि एतत् हास्यास्पदं वस्तु अस्ति, तस्य "एकचित्तः" भ्राता युए युए एव तस्य इच्छां पूर्णं कर्तुं साहाय्यं कृतवान् ।

एतत् नूतनं चलच्चित्रं प्रथमवारं न अस्ति यदा ताङ्ग योङ्गकाङ्गः ली जियाक्सी च सहकार्यं कृतवन्तौ। अतः पूर्वं ताङ्ग योङ्गकाङ्गस्य निर्देशनात्मकं पदार्पणं, "वाकिंग इन डार्कनेस्" इति ली जियाक्सी इत्यनेन निर्मितं, ४८ तमे रॉटरडैम् अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवस्य "उज्ज्वलभविष्यप्रतियोगितायाः" कृते शॉर्टलिस्ट् कृतम्, ३७ तमे म्यूनिख-अन्तर्राष्ट्रीय-चलच्चित्रमहोत्सवे च चयनितम्, अपि च आसीत् तृतीयस्य पिङ्ग्याओ अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवस्य "hidden dragon" इति विभागस्य कृते शॉर्टलिस्ट् कृतः परिणामाः अतीव प्रभावशालिनः इति वक्तुं शक्यते । तेषां सहकार्यं कृतं अन्यत् चलच्चित्रं "गर्ल्स एण्ड् बॉयस्" ("हैप्पी चाइल्डहुड् टाइम") इति, ली जियाक्सी इत्यनेन निर्देशितं, ताङ्ग योङ्गकाङ्ग् इत्यनेन च निर्देशितम्, १३ तमे बीजिंग अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवे अस्य बहुस्वागतं जातम् "यू थेन्" इति, ली जियाक्सी इत्यनेन अपि निर्देशितं, ताङ्ग योङ्गकाङ्ग इत्यनेन च निर्देशितं, प्रसिद्धेन निर्देशकेन किम की-डुकेन निर्मितम्, तस्मिन् समये अपि भिन्नं स्फुलिङ्गं निर्मितवान् "तारकाः चन्द्राः च" इति विषये पुनः एकत्र कार्यं कुर्वन्तौ द्वयोः पूर्वमेव परिपक्वः सहकार्यस्य अनुभवः, अद्वितीयः मौनबोधः च अस्ति ।

नूतनचलच्चित्रस्य सज्जीकरणप्रक्रियायां निर्देशकः ताङ्ग योङ्गकाङ्गः बालकैः सह मिलनस्य अनुभवं कथायाः निर्माणे आनयत्, येन चलच्चित्रं अधिकं यथार्थं, बहुपक्षीयं, त्रिविमं च अभवत्, तथा च सः यत् भावाः प्रकटयितुम् इच्छति स्म अधिकं प्रत्यक्षं स्पर्शप्रदं च आसन् . तस्य दृष्ट्या चलच्चित्रं निमीलितस्थाने स्थितस्य निर्दोषस्य बालकस्य स्वप्नानां अनुसरणस्य विषये वर्तते, वास्तविकं प्रेरणा मातृप्रेमस्य अभावात् उत्पन्नस्य तस्य एकान्ततायाः कारणेन उद्भवति, यत् तस्य परिचयस्य स्रोतः विषये संशयं जनयति शङ्कितः सः कुतः आगतः इति ज्ञातुम् इच्छति स्म । निर्देशकः ताराणां निर्दोषहृदयानां उपयोगेन प्रौढेभ्यः शुद्धतमवस्तूनि दर्शयितुं आशास्ति, सर्वेभ्यः यथा जनाः सन्ति तथा जीवन्तु, गौरवपूर्णं जीवनं जीवन्तु इति वदति।

तस्मिन् एव काले टीवी-श्रृङ्खलायाः "तैहाङ्ग-इन्"-इत्यस्य "आस्क् द माउण्टन्"-चलच्चित्रस्य च अनन्तरं ली जियाक्सी-महोदयस्य द्वितीयं आव्हानं अपि अस्ति ली जियाक्सी इत्यस्याः भूमिकानां व्याख्यानक्षमता कदापि प्रश्नास्पदः न अभवत् यत् तस्याः स्वस्य प्रतिबिम्बात् बहु विचलितानां भूमिकानां प्रयोगस्य साहसः अस्ति, अपि च प्रेक्षकाः अवगन्तुं शक्नुवन्ति इति शिथिलतायाः प्रमाणेन प्रदर्शनस्य क्षमता अपि अस्ति "आस्किंग् द माउण्टन्" इति चलच्चित्रं निर्माय ली जियाक्सी इत्यनेन भूमिकां उत्तमरीत्या कर्तुं एकमासपर्यन्तं केशाः न प्रक्षालितव्याः इति आग्रहः कृतः अपि च, तस्मिन् समये सा यत् वस्त्रं धारयति स्म, तत् पुरातनं वस्त्रं आसीत् यत् सा इच्छुकः आसीत् भूमिकायाः ​​मूल्यं दातुं। पुनः ग्रामस्य महिलायाः भूमिकां निर्वहणं ली जियाक्सी इत्यस्य कृते स्वस्य सञ्चितं अनुभवं सर्वेभ्यः अधिकपरिपक्वरूपेण दर्शयितुं अवसरः अस्ति। एकः निर्माता इति नाम्ना सा एतत् कार्यं सर्वेषां कृते आनयति यतोहि सा आशास्ति यत् सर्वेषां कृते निर्दोषतायाः भिन्नं युगं द्रष्टुं सहकार्यं करिष्यति बाल्यकाल।

अस्य चलच्चित्रस्य मुख्यानि बाह्यदृश्यानि दातोङ्ग-नगरस्य महाप्राचीरस्य प्रथमक्रमाङ्कस्य पर्यटन-राजमार्गे गृहीताः आसन् , motianling scenic area, zuoyun county fort, badaizi, jianlou इत्यादीनि स्थानानि। अत्र भवन्तः यान्बेई-नगरस्य दृश्यानां निर्बाधं दर्शनं कर्तुं शक्नुवन्ति, प्रेक्षकाः ताराणां स्वच्छं शुद्धं च आन्तरिकं जगत् प्रविष्टाः इति भाति सर्वाणि फ्रेमिंग्, शूटिंग्-विधयः, चरित्र-प्रस्तुतिः इत्यादयः सर्वाणि अभिव्यक्तिः सन्ति ये कथायाः मूलस्य सेवां कुर्वन्ति । अन्येषां कृते हास्यास्पदं दृश्यते, परन्तु यदि भवन्तः यत् कर्तुम् इच्छन्ति तत् अस्ति तर्हि अग्रे गत्वा तत् कुर्वन्तु। सर्वे स्वस्य कृते जीवन्ति। त्वं स्वल्पलोके स्वतन्त्रतया धावित्वा सुखेन स्वतन्त्रतया अद्भुततया च जीवेत् ।

कथायाः अन्ते चन्द्रः ताराणां इच्छां साक्षात्कर्तुं साहाय्यं करोति एतत् चलच्चित्रं दृष्ट्वा अहं आशासे यत् सर्वे स्वकीयं चन्द्रं प्राप्नुयुः, सर्वे च स्वस्य अन्तः जगति स्वस्य कृते एकइञ्चं शुद्धभूमिं सर्वदा धारयिष्यन्ति इति।

अवगम्यते यत् "स्टार्स् एण्ड् मून" इति चलच्चित्रस्य निर्माणं दातोङ्ग लिटाङ्ग् फिल्म् कम्पनी लिमिटेड् इत्यनेन कृतम् अस्ति तथा च शान्क्सी लिटाङ्ग् फिल्म् कम्पनी लिमिटेड्, शान्क्सी जियाक्सी इन्टरटेन्मेण्ट् फिल्म् कम्पनी लिमिटेड्, झूजी लुओयिंग् चेन्फेङ्ग मीडिया इत्यनेन संयुक्तरूपेण निर्मितम् अस्ति कं, लि.