समाचारं

गायिका सोङ्ग ज़ुयिङ्ग् : तस्याः विवाहः लुओ हाओ इत्यनेन सह बहुवर्षेभ्यः अस्ति, तस्याः पुत्रः अस्ति, यः अधुना भर्त्रा प्रियः अस्ति ।

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गीत zuying जीवने केवलं विजेता अस्ति!

पश्चिमस्य हुनान्-पर्वतेषु स्थितायाः दरिद्रायाः बालिकायाः ​​आरभ्य वसन्त-महोत्सवस्य गाला-मञ्चे राज्ञी-स्तरीय-गायिकापर्यन्तं, अधुना च भर्त्रा लघुराजकुमारीरूपेण लाडितः भवति, सोङ्ग-जुयिङ्गस्य जीवनं केवलं अव्यवस्था एव अस्ति

३० वर्षाणां मधुरः विवाहः, प्रियः शिशुः च एषा एव जीवनस्य यथार्थः पूर्तिः, किम्?

परन्तु तस्याः सफलता आकाशे पाई इति मा मन्यताम् ।

कृपया धनिकतां प्राप्तुं स्वर्णमङ्गुलिं प्रयोजयन्तु, भवन्तः सदा धनिनः भविष्यन्ति ।

किं भवन्तः जिज्ञासुः सन्ति यत् सोङ्ग ज़ुयिंग् कथं दुर्दशायाः पलायितः?

जीवने विजेता सोङ्ग ज़ुयिंग् इत्यस्य आरम्भबिन्दुः अतीव उच्चः नासीत् इति न वक्तव्यम्!

कल्पयतु यत् पश्चिमे हुनान्-देशस्य एकस्मिन् दूरस्थग्रामीणक्षेत्रे लघुसोङ्ग् ज़ुयिङ्ग् इत्यस्य परिवारः अत्यन्तं दरिद्रः आसीत् ।

सा अनुजभ्रातृभिः सह सङ्कीर्णा आसीत्, शिष्टभोजनमपि विलासः आसीत्, किं पुनः क्रीडनकं, जलपानं च ।

लेखनं सुलभं नास्ति मम परिवारस्य पोषणार्थं लेखस्य तालान् उद्घाटयितुं ५ सेकेण्ड् यावत् विज्ञापनं योजितं भवति, ततः परं भवन्तः सम्पूर्णं पाठं निःशुल्कं पठितुं शक्नुवन्ति इति आशासे।

परन्तु एषा बालिका साधारणा नास्ति, तस्याः एकः अद्वितीयः युक्तिः अस्ति - गायनम्!

यदा यदा तस्याः स्पष्टं सुमधुरं च स्वरं ध्वन्यते स्म तदा तदा सर्वं गृहं प्रकाशितमिव भवति स्म ।

अनुजभ्रातृभ्रातृणां अश्रुपातं तत्क्षणमेव मार्जितं, मातुः श्रान्तं मुखम् अपि स्मितं कृत्वा विदारितम् ।

tsk tsk, एषा स्वरः केवलं ईश्वरेण तस्याः कृते दत्तः निधिः एव!

परन्तु ईश्वरः मन्यते इव यत् केवलं दारिद्र्यं जनान् कष्टं दातुं पर्याप्तं नास्ति।

सहसा एकस्मिन् दिने मम भ्रातुः जगत् शान्तम् अभवत् - सः बधिरः अभवत्।

नीलवर्णात् अयं बोल्ट् समग्रं परिवारं विशेषतः सोङ्ग ज़ुयिंग् इत्यस्य हृदयं भग्नं भयभीतं कृतवान् ।

अहं मम मातरं चिकित्साव्ययसङ्ग्रहार्थं प्रदोषतः सायंपर्यन्तं कार्यं पश्यन् आसीत्, सा च भ्रमणशिखरवत् श्रान्ता आसीत् ।

लघु सोङ्ग ज़ुयिंग् हृदये एतावत् असहजतां अनुभवति स्म यत् सा इच्छति स्म यत् सा दशवर्षेभ्यः वयसि भवेत् इति ।

सा गुप्तरूपेण हृदये प्रतिज्ञां कृतवती यत् सा स्वस्य समग्रं परिवारं सुजीवनं जीवितुं स्वस्य क्षमतायाः उपरि अवलम्बितव्यम्!

अतः सोङ्ग ज़ुयिङ्ग् अल्पवयसि एव ओपेरा-समूहे सम्मिलितवान् ।

एतत् उत्तमं कार्यं मा मन्यताम्, वस्तुतः कठिनं कार्यम् एव!

अहं प्रतिदिनं अभ्यासं कृतवान् यावत् मम कण्ठः धूमेन पूरितः अभवत्, अन्यं लारस्य घूंटं ग्रहीतुं अपि न साहसं कृतवान्।

कदाचित् अतिशयेन अभ्यासं करोमि, मम कण्ठः छूरेण छिन्नमिव पीडयति।

परन्तु अस्माकं लघुनायकः सहजतया त्यक्तुं न अर्हति।

सा दन्तं संकुच्य पुनः पुनः अभ्यासं कृतवती, अतुलनीयः क्षियाओकियाङ्ग इव।

अन्ते सोङ्ग ज़ुयिङ्ग् इत्यस्याः प्रयत्नस्य फलं प्राप्तम्, सा धनं प्राप्तुं आरब्धा ।

अनुमानं कुरुत किम् ? बालिका सर्वं धनं एकं वचनं न वदन् गृहं प्रेषितवती।

आत्मनः किम् ? अहं कामये यत् अहं एकं पैसां अर्धभागे भग्नं कृत्वा मितव्ययपूर्वकं व्ययितुं शक्नोमि।

कदाचित् अहं एतावत् क्षुधार्तः अस्मि यत् मम उदरं पूरयितुं बन्न् क्रेतुं संकोचम् अनुभवामि।

tsk tsk, song zuying इव उत्तमः बालिका अद्यकाले दुर्लभः पशुः अस्ति!

एतत् दृष्ट्वा किं भवन्तः मन्यन्ते यत् song zuying विशेषतया आश्चर्यजनकम् अस्ति?

मा अति सुखी भवतु, जीवने तस्याः प्रतिहत्यायाः आरम्भः एव एषः।

तदनन्तरं सा अधिकानि आव्हानानि, कष्टानि च सम्मुखीभवति।

परन्तु एतेन बलेन, धैर्येन च अहं मन्ये सोङ्ग ज़ुयिंग् निश्चितरूपेण चमत्कारं निर्मातुं समर्थः भविष्यति।

किन्तु तस्याः गायने न केवलं आशा अस्ति, अपितु दैवं परिवर्तयितुं शक्तिः अपि अस्ति!

यद्यपि सोङ्ग ज़ुयिंग् इत्यस्याः सङ्गीतस्य जीवनं उबडखाबडं जातम् तथापि तस्याः प्रेमकथा एतावता मधुरा अस्ति यत् जनान् ईर्ष्याम्, ईर्ष्याञ्च जनयति!

अयं प्रेम वस्तुतः नियतम् इति वक्तुं।

एकस्मिन् महत्त्वपूर्णे स्पर्धायां सोङ्ग ज़ुयिङ्ग् इत्ययं सुन्दरं छायाचित्रकारं लुओ हाओ इत्यनेन सह मिलितवान् ।

सः दृश्यः मूर्तिनाटकस्य क्लासिकदृश्यः इव आसीत्!

लुओ हाओ मञ्चे चकाचौंधं जनयति सोङ्ग ज़ुयिंग् इति एकदृष्ट्या मुग्धः अभवत् ।

तस्य हस्ते स्थितः कॅमेरा क्लिक् कुर्वन् आसीत्, सोङ्ग ज़ुयिंग् इत्यस्य प्रत्येकं अद्भुतं क्षणं त्यक्तुं भयात् ।

अयं वयस्कः एतावत् स्मार्टः अस्ति, सः song zuying इत्यस्य प्रथमक्रमाङ्कस्य प्रशंसकः अस्ति!

क्रीडायाः अनन्तरं लुओ हाओ सोङ्ग ज़ुयिङ्ग् इत्यस्य छायाचित्रं बहुमूल्यं कृतवान् ।

यदि भवन्तः वदन्ति यत् एतत् निधिः अस्ति तर्हि तत् वस्तुतः निधिः एव!

कथ्यते यत् सः तत् बहिः निष्कास्य दिवसे अनेकवारं पश्यति, फोटों दृष्ट्वा च स्मितं करोति।

इदं शल्यक्रिया केवलं स्वामिषु स्वामी अस्ति!

यदि सोङ्ग ज़ुयिंग् ज्ञास्यति तर्हि सः अश्रुपातं करिष्यति वा इति चिन्तयामि?

दुःखदं यत् तेषु एकः हुनाननगरे अपरः बीजिंगनगरे अस्ति, यत् परस्परं दूरम् अस्ति।

परन्तु सच्चा प्रेम दूरस्य भयं न भवति!

लुओ हाओ बालिकाभिः सह प्रेमालापस्य जादुई कौशलं सक्रियं कृतवान् - पत्रलेखनम् ।

तस्य पत्राणि लापरवाहीपूर्वकं न लिखितानि आसन् ।

प्रत्येकं पत्रं प्रेमकाव्यवत् भवति, यत्र पङ्क्तयः मध्ये सोङ्ग ज़ुयिंग् इत्यस्य विषये विचाराः, प्रशंसा च लिखिताः सन्ति ।

प्रत्येकं सोङ्ग ज़ुयिंग् पत्रं प्राप्नोति स्म, सा बालिका इव प्रसन्ना आसीत्, तस्याः मुखं रक्तं भवति स्म, तस्याः मुखं कर्णमूलपर्यन्तं विस्मितं भवति स्म

कदाचित् सा लज्जया उत्तरं ददाति स्म, रेखायोः मध्ये माधुर्यं कृत्वा ।

लघुप्रेमस्य दीर्घप्रेमस्य च एषः भावः एतावत् स्वादिष्टः अस्ति!

एवं प्रकारेण पत्रविनिमयकाले तयोः सम्बन्धः गहनतरः गभीरः च अभवत् ।

परन्तु सर्वाणि सद्विषयाणि कठिनतया आगच्छन्ति!

एकस्मिन् दिने लुओ हाओ श्रुतवान् यत् कश्चन सोङ्ग ज़ुयिङ्ग् इत्यस्य अनुसरणं करोति, सः निश्चलतया उपविष्टुं न शक्तवान् ।

अयं वयस्कः किमपि न उक्तवान्, प्रेम्णः अभिव्यक्तिं कर्तुं सीधा बीजिंगनगरं गतः।

तस्य चालनं केवलं प्रेमस्य पाठ्यपुस्तकस्य अभिव्यक्तिः एव आसीत्!

सोङ्ग ज़ुयिङ्ग् इत्ययं एतावत् आश्चर्यचकितः अभवत् यत् तस्याः हनुमत्पादः पतितः यदा सा लुओ हाओ इत्यस्याः नेत्रयोः पुरतः सहसा प्रकटितं दृष्टवती ।

सा विस्तारं कृत्वा नेत्रे स्तब्धं कृतवती, "किमर्थम् अत्र असि?"

लुओ हाओ सोङ्ग ज़ुयिंग् इत्येतत् स्नेहेन अवलोक्य हृदयस्पर्शीं स्वीकारं कृतवान् यत् -

"अहं भवतः कृते एव अत्र आगतः, अहं भवन्तं अतीव प्रेम करोमि।"

वाह, एताः पङ्क्तयः टीवी-मालायां प्रमुख-अभिनेतुः इव उत्तमाः सन्ति!

सोङ्ग ज़ुयिंग् सर्वं श्रुत्वा स्तब्धा अभवत्, तस्याः हृदयस्पन्दनं च एतावत् उच्चैः आसीत् यत् तस्याः वक्षःस्थलात् बहिः कूर्दितुं प्रवृत्तः इव आसीत् ।

अस्मिन् क्षणे कालः स्थिरः इव आसीत् ।

तेषां परितः सर्वं धुन्धलं भवति स्म, केवलं परस्परं नेत्राणि संवादं कुर्वन्ति स्म ।

सोङ्ग ज़ुयिङ्ग् लुओ हाओ इत्यस्य निश्छलनेत्राणि अवलोकितवान्, तस्याः हृदयस्य लघु मृगः वन्यरूपेण धड़कितुं आरब्धवान् ।

सा जानाति स्म यत् सा यत् यथार्थं प्रेम प्रतीक्षमाणा आसीत् तत् अन्ततः आगतं इति ।

लुओ हाओ इत्यस्य स्नेहपूर्णं स्वीकारपत्रं हिट् अभवत्, तथा च तया सोङ्ग ज़ुयिंग् इत्यस्य बालिकारूपं हृदयं प्रत्यक्षतया जागृतम्!

ततः परं एतत् दम्पती मधुरविधाने भवितुं आरब्धवान्, एतावत् मधुरं यत् जनान् मृत्युपर्यन्तं रोगी कर्तुं शक्नोति ।

३० वर्षाणां विवाहः दीर्घः इति न वक्तुं शक्यते, परन्तु अल्पः इति वक्तुं शक्यते ।

एतावता वर्षेभ्यः परं सोङ्ग ज़ुयिंग् अद्यापि स्वपतिना अनुकूला अस्ति एतत् शल्यक्रिया केवलं पाठ्यपुस्तकस्तरस्य एव अस्ति!

सोङ्ग ज़ुयिंग् इत्यस्य करियरस्य विषये वदन्, तत् वस्तुतः समृद्धम् अस्ति, तथा च इदं केवलं वञ्चनस्य जीवनम् अस्ति।

"लिटिल् बैकपैक्", "मी एण्ड् यू", "हॉट गर्ल्", "गुड् डेस्", एतानि गीतानि केवलं सर्वेषु युगेषु लोकप्रियाः सन्ति ।

अपि च, सा एकः प्रतिभाशाली व्यक्तिः अस्ति या वसन्तमहोत्सवस्य गालायां क्रमशः २४ वर्षाणि यावत् उपस्थिता अस्ति।

प्रत्येकं वसन्तमहोत्सवस्य सायंकाले तस्याः दीप्तिमत्रूपं पश्यामि तदा अहं सर्वदा चिन्तयामि यत् तस्मिन् कियत् स्वेदः समर्पणं च गच्छति।

परन्तु मा मन्यताम् यत् सोङ्ग ज़ुयिंग् केवलं स्वस्य करियरस्य चिन्तां करोति न तु स्वपरिवारस्य।

सा स्वपरिवारं सम्यक् प्रबन्धयति, केवलं सुपत्न्याः मातुः च आदर्शः अस्ति ।

लुओ हाओ इत्यस्य पतिः आदर्शपतिषु अधिकं योद्धा अस्ति ।

यदा सोङ्ग ज़ुयिङ्ग् कार्ये व्यस्तः आसीत् तदा सः शान्ततया भोजनं समायोजयति स्म ।

लुओ हाओ भोजनं सावधानीपूर्वकं श्रेणीषु समायोजयति इति पश्यन् अहं कल्पयितुं शक्नोमि यत् सोङ्ग ज़ुयिंग् यदा भोजनं प्राप्तवती तदा सा कियत् भावविह्वलः आसीत्।

सोङ्ग ज़ुयिङ्ग् इत्यस्य पादौ सिञ्चनं रोचते स्म, अतः सः प्रतिदिनं उष्णजलं सज्जीकरोति स्म ।

एतादृशं सावधानता, विचारशीलता च एतावत् मार्मिकं भवति यत् मम रोदनस्य इच्छा भवति!

सोङ्ग ज़ुयिङ्ग् अन्ततः माता अभवत् ।

यथा भवन्तः कल्पयितुं शक्नुवन्ति, एकस्मिन् समये बालकानां पालनं, कार्यं च कर्तव्यं भवति, तत् श्वः इव क्लान्तं भवति ।

परन्तु अस्माकं सुपर डैड लुओ हाओ पुनः उद्धाराय आगच्छति।

एकं वचनं न वदन् सः बालकानां परिचर्यायाः उपक्रमं कृतवान् ।

इदं शल्यक्रिया केवलं देवस्तरीयः पतिः एव!

लुओ हाओ त्वरितरूपेण लंगोटं परिवर्तयन् दुग्धचूर्णं च निर्माय पश्यन् अहं कल्पयितुं शक्नोमि यत् सोङ्ग ज़ुयिंग् पार्श्वे विस्मितः अस्ति।

अधुना सोङ्ग ज़ुयिङ्ग् अद्यापि लुओ हाओ इत्यस्य अनुकूलः अस्ति ।

सा अपि स्वस्य कार्यसमयं न्यूनीकर्तुं, स्वपरिवारे अधिकं ध्यानं दातुं च उपक्रमं कृतवती ।

एतादृशः संतुलनः वस्तुतः शिक्षणीयः अस्ति!

तेषां त्रयाणां परिवारस्य एतावत् मजां कुर्वन्तं दृष्ट्वा अहं सोङ्ग ज़ुयिंग् इत्यस्मै अङ्गुष्ठं दातुम् इच्छामि स्म इति न शक्तवान्।

सत्यं वक्तुं शक्यते यत् सोङ्ग ज़ुयिंग्-लुओ हाओ-योः प्रेमकथा केवलं परिकथायाः यथार्थसंस्करणम् एव ।

मिलनात् आरभ्य प्रेम्णः पतनं यावत् एकत्र स्थातुं यावत् प्रत्येकं पदं स्पर्शप्रदम् अस्ति।

तेषां कथाः अस्मान् वदन्ति यत् सच्चा प्रेम अस्ति तथा च यावत् वयं परिश्रमं कुर्मः तावत् विवाहः ३० वर्षाणि यावत् स्थातुं शक्नोति।

तथा च सोङ्ग ज़ुयिंग् इत्यस्य जीवनं सिद्धयति यत् यावत् वयं परिश्रमं कुर्मः, दृढतां च कुर्मः तावत् अस्माकं प्रत्येकं जीवने विजेता भवितुम् अर्हति।

परन्तु तत् उक्त्वा लुओ हाओ इव सत्पतिं प्राप्तुं भाग्यं अपि महत्त्वपूर्णः भागः अस्ति, किम्?