समाचारं

नीडं विस्फोटितम् अस्ति! डोङ्ग जिन् किआओकियाओ इत्यस्य तलाकः जातः इति ज्ञातम्, तेषां बालकानां अभिरक्षणं महिलायाः एव इति शङ्का आसीत् ।

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२८ अगस्तदिनाङ्के मध्याह्ने एकेन वार्ता-खण्डेन मनोरञ्जन-उद्योगे विस्फोटः जातः । सुप्रसिद्धाः पपराजी इत्यनेन उक्तं यत् यू डोङ्ग्, जिन् किआओकियाओ च वास्तवतः वर्षत्रयपूर्वं तलाकं प्राप्तवन्तौ । वार्ता निर्गतमात्रेण तत्क्षणमेव कोलाहलः जातः । यू डोङ्गः बोना पिक्चर्स् इत्यस्य प्रमुखः अस्ति, तथा च जिन् किआओकियाओ एकदा लोकप्रियः "मयूरराजकुमारी" अस्ति तेषां विवाहः । अस्याः वार्तायाः प्रकाशनं गभीरबम्बवत् अस्ति, यत् एकैकशः अस्य विवाहस्य पृष्ठतः निगूढं सत्यं प्रकाशयिष्यति ।

तयोः विवाहस्य इतिहासं पश्चाद् दृष्ट्वा जिन् किआओकियाओ एकदा उष्णमहिलातारकः आसीत् "पश्चिमयात्रायाः निरन्तरता" इत्यस्मिन् सुन्दरस्य मोरराजकुमार्याः प्रतिबिम्बम् अद्यापि जनानां स्मृतौ अस्ति यु डोङ्ग इत्यनेन सह तस्याः संयोगः तस्मिन् समये प्रतिभायाः, सौन्दर्यस्य च आदर्शः इति मन्यते स्म । विवाहानन्तरं जिन् किआओकियाओ निवृत्तः भूत्वा स्वपरिवारे ध्यानं दत्त्वा उत्तमपत्नी माता च अभवत् । एकदा सा स्वस्य चतुर्णां परिवारस्य सुखदं छायाचित्रं सामाजिकमाध्यमेषु काले काले स्थापयति स्म इव दृश्यते स्म यत् परिवारः महान् समयं यापयति स्म। तथापि उपरितनसुखं न पुनः विद्यते इति कः चिन्तितवान् स्यात्।

अन्तिमेषु मासेषु सावधानैः नेटिजनैः ज्ञातं यत् जिन् किआओकियाओ इत्यस्य सामाजिकगतिशीलतायां सूक्ष्मपरिवर्तनानि अभवन् । सा प्रायः स्वपतिस्य यु डोङ्गस्य उल्लेखं न करोति प्रत्येकं पारिवारिकचित्रे सा तस्याः बालकद्वयेन सह एव । कश्चन अवलोकितवान् यत् बालकद्वयस्य व्यञ्जनानि अपि पूर्वापेक्षया बहु भिन्नानि आसन्, ते मूलतः सजीवाः, प्रसन्नाः च आसन्, परन्तु अधुना ते किञ्चित् गुरुतराः दृश्यन्ते स्म । बालकानां विशालनेत्रेषु बहु कथाः निगूढाः इव दृश्यन्ते। कदाचित् एतेभ्यः विवरणेभ्यः केचन सूचकाः पूर्वमेव दृश्यन्ते ।

विवाहस्य भङ्गः प्रायः एकस्मिन् क्षणे एव विस्फोटः न भवति, अपितु दीर्घकालीनसञ्चयस्य परिणामः भवति । यु डोङ्ग-जिन् किआओकियाओ-योः विवाहः अपवादः नास्ति । प्रारम्भिकेषु वर्षेषु एकदा तयोः सम्बन्धः ईर्ष्याजनकः आसीत् । परन्तु यथा यथा कालः गच्छति स्म तथा तथा क्रमेण भावनात्मकाः दराराः उद्भूताः । कथ्यते यत् यु डोङ्गः स्वस्य "फिलान्डिंग्" समस्यायाः कारणेन बहुवारं पारिवारिकविग्रहान् जनयति स्म, यदा तु जिन् किआओकियाओ मौनेन सहितुं चयनं कृतवान् । अन्ते सञ्चितविग्रहाः प्रवृत्ताः, विवाहस्य भङ्गं च अभवन् ।

बोना पिक्चर्स् इत्यस्य प्रमुखत्वेन यु डोङ्ग् इत्यस्य जीवनं समृद्धम् अस्ति । तथापि तस्य भावात्मकजीवनं विवर्तैः परिपूर्णम् आसीत् । जिन् किआओकियाओ तस्य द्वितीया पत्नी अस्ति, तस्य प्रथमा पत्नी ज़ैङ्ग लिलु बोना इत्यस्य स्थापनार्थं तस्य सहायतायां महत्त्वपूर्णा चालकशक्तिः आसीत् । एकदा ज़ाङ्ग लिलुः एकस्मिन् साक्षात्कारे उल्लेखितवान् यत् यू डोङ्गस्य "प्रेमहृदयं" एव तयोः विवाहस्य भङ्गस्य मुख्यकारणम् आसीत् । इदानीं इदं प्रतीयते यत् जिन् किआओकियाओ इत्यस्य विवाहः अस्मात् भाग्यात् न मुक्तः।

मनोरञ्जनक्षेत्रे प्रसिद्धदम्पतीनां विवाहः प्रायः सामान्यजनानाम् अपेक्षया अधिकं भंगुरः भवति । ग्लैमरस्य पृष्ठतः एतावत् अज्ञातं दुःखं असहायता च निगूढम् अस्ति। जिन् किआओकियाओ-यू डोङ्गयोः विवाहकथा अनेकेषां प्रसिद्धानां विवाहानां सूक्ष्मविश्वः एव भवितुम् अर्हति । रूपसुखं आन्तरिकतृप्तिम् अवश्यं न प्रतिनिधियति स्यात्। प्रसिद्धानां कृते विवाहः केवलं द्वयोः जनानां मध्ये एव न भवति, अपितु प्रतिष्ठा, करियर, शेयर-बजार-मूल्यम् अपि इत्यादयः जटिलाः कारकाः अपि सन्ति ।

सम्प्रति जिन् किआओकियाओ, यू डोङ्ग् वा तलाकस्य वार्तायां प्रतिक्रियां न दत्तवन्तः। परन्तु पूर्वसूचनात् न्याय्यं चेत् एषा वार्ता निराधारा नास्ति। सामाजिकमाध्यमेषु अपि तेषां वैवाहिकस्थितेः विषये चर्चाः तीव्राः अभवन् । नेटिजनाः अनुमानं कृतवन्तः यत् जिन् किआओकियाओ इत्यनेन तेषां बालकद्वयस्य अभिरक्षणं प्राप्तं स्यात्, यदा तु यू डोङ्गः करियरविकासे केन्द्रितः अस्ति । एतत् सर्वं अस्य विवाहस्य अन्त्यस्य पादटिप्पणी अस्ति ।

जिन् किआओकियाओ इत्यस्याः विवाहस्य भङ्गेन सह गौरवपूर्णाः वर्षाणि भ्रमन्ति इव आसन् । सा कदाचित् चलच्चित्र-दूरदर्शन-क्षेत्रे उष्ण-अभिनेत्री आसीत्, अद्यत्वे अपि तस्याः अनेकाः शास्त्रीय-भूमिकाः चर्चां कुर्वन्ति । परन्तु यु डोङ्ग् इत्यनेन सह विवाहं कृत्वा सा मनोरञ्जन-उद्योगं त्यक्त्वा पूर्णकालिकपत्नी भवितुम् अचलत् । एतादृशस्य एकदा चकाचौंधं जनयन्त्याः महिलातारकस्य कृते एतादृशः विकल्पः परिवारस्य प्रति उत्तरदायित्वस्य भावात् बहिः भवेत्, परन्तु विवाहे असहायः सम्झौता अपि भवितुम् अर्हति

अधुना तलाकस्य वार्ता उजागरितवती अस्ति यत् जिन् किआओकियाओ मनोरञ्जन-उद्योगे पुनः आगमिष्यति वा इति सर्वेषां ध्यानस्य केन्द्रं जातम्। यद्यपि वर्षाणां यावत् सा पर्दायां न दृश्यते तथापि तस्याः प्रसिद्धिः प्रभावः च अद्यापि वर्तते । सा पुनरागमनस्य निर्णयं करोति वा न वा इति न कृत्वा प्रेक्षकाणां हृदयेषु जिन् किआओकियाओ इत्यस्य स्थितिः अद्यापि अपूरणीया अस्ति ।

यु डोङ्गस्य कृते तस्य विवाहस्य भङ्गस्य तस्य करियरस्य उपरि बहु प्रभावः न भविष्यति । बोना पिक्चर्स् इत्यस्य प्रमुखत्वेन तस्य ध्यानं सर्वदा स्वस्य करियरस्य विषये एव आसीत् । परन्तु भावनात्मकविवर्तनानि अपि तस्य जीवनविकल्पानां पुनः परीक्षणं कर्तुं प्रेरयितुं शक्नुवन्ति । किन्तु करियर-सफलता प्रेम-अभावस्य पूर्तिं कर्तुं न शक्नोति ।

मनोरञ्जनक्षेत्रे प्रसिद्धानां विवाहाः प्रायः सुनियोजितप्रदर्शनानि इव भवन्ति, मञ्चस्य पुरतः आकर्षकाः परन्तु पर्दापृष्ठे जटिलाः जिन् किआओकियाओ-यू डोङ्गयोः विवाहकथा तेषु अन्यतमम् अस्ति । तेषां पूर्वप्रेम अधुना विदाईमार्गः अस्मान् ज्ञापयति यत् प्रसिद्धविवाहाः अपि विविधाः आव्हानाः परीक्षाः च सम्मुखीभवन्ति येषां अनुभवं सामान्यजनाः अनुभवन्ति।

आगामिदिनेषु सम्भवतः जिन् किआओकियाओ, यू डोङ्ग च प्रत्येकं जीवनस्य नूतनां दिशां प्राप्नुयुः। तेषां बालकानां कृते विवाहस्य अन्तः तेषां वृद्धौ गहनं चिह्नं त्यक्तुम् अर्हति । अपेक्षया, आशासे यत् तौ अस्मिन् अनुभवे यथार्थं सुखं प्राप्नुतः।

यद्यपि सूचनायाः प्रकाशनं आश्चर्यजनकं भवति तथापि जीवनं प्रचलति। मनोरञ्जनक्षेत्रे कथाः सर्वदा नाटकेन परिपूर्णाः भवन्ति, परन्तु वास्तविकता प्रायः नाटकापेक्षया क्रूरतरं भवति । आशासे भविष्ये ते स्वकीयां शान्तिं शान्तिं च प्राप्नुयुः।