समाचारं

catl इत्यस्य योजना अस्ति यत् १०,००० बैटरी-अदला-बदली-स्थानकानि परिनियोजितव्यानि

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तरफलक समाचार संवाददाता | झुआंग जियान

“बैटरी-अदला-बदली-स्थानकानां योजनायाः दृष्ट्या catl इत्यस्य लक्ष्यं प्राप्तुं भवति1दश आसनसहस्राणि। अल्पकालीनरूपेण २०27वर्षस्य लक्ष्यं भवति3000आसन। "सितम्बर्-मासस्य प्रथमे दिने आयोजिते विश्वशक्ति-बैटरी-सम्मेलने catl (३००७५०.एस.जे) मुख्यप्रौद्योगिकीपदाधिकारी (cto) गाओ हुआन इत्यनेन उपर्युक्तसूचनाः प्रकटिताः।

सः घटनास्थले दर्शितस्य पीपीटी-अनुसारं2025२०१९ तमे वर्षे catl इत्यस्य विद्युत्-अदला-बदली-स्थानकनिर्माणस्य लक्ष्यं अधिकं कवरं कर्तुं वर्तते30नगरेषु, यत्र २०२६ तमे वर्षे ५०० तः अधिकानि बैटरी-अदला-बदली-स्थानकानि सन्ति, तत्र ७० तः अधिकानि नगराणि आच्छादयिष्यति, यत्र १५०० तः अधिकाः बैटरी-अदला-बदली-स्थानकानि सन्ति

सन्दर्भार्थम्, २.अस्मिन् वर्षे अगस्तमासस्य अन्ते यावत्,मुख्य उत्पादबैटरी स्वैप् मोड् मध्ये एनआईओ द्वारा नियोजितानां बैटरी स्वैप् स्टेशनानाम् कुलसंख्या अस्ति2495आसन।

catl २०२२ तमे वर्षे बैटरी-अदला-बदलीक्षेत्रे हस्तक्षेपं करिष्यति तथा च यात्रीकारानाम् बैटरी-अदला-बदलीयाः ब्राण्ड् evogo-इत्यस्य प्रारम्भं करिष्यति २०० किलोमीटर् । बैटरी-अदला-बदली-उपयोक्तारः भिन्न-भिन्न-माइलेज-आवश्यकतानां सङ्गतिं कर्तुं एकं वा अधिकं वा चॉकलेट-अदला-बदली-खण्डं चिन्वितुं शक्नुवन्ति ।बैटरी-अदला-बदली-विधाने कार-क्रेतृणां बैटरी-व्ययस्य वहनस्य आवश्यकता नास्ति, येन नूतन-ऊर्जा-वाहनानां क्रयण-व्ययः न्यूनीकर्तुं शक्यते ।

अधुना catl इत्यस्य विद्युत्-अदला-बदली-स्थानकेषु xiamen, fuzhou, hefei, guiyang इत्यादीनि नगराणि सन्ति । प्रथमं बैटरी-अदला-बदली-स्थानकानि विन्यस्तं क्षियामेन्-नगरे सम्प्रति १२ बैटरी-अदला-बदलीस्थानकानि कार्यरताः सन्ति ।

अस्मिन् वर्षे आरम्भात् एव catl बैटरी-अदला-बदली-क्षेत्रे अस्ति ।नित्यं कर्म, प्रथमं सहदीदीबैटरी-अदला-बदली-स्थानकानि संयुक्तरूपेण निर्मातुं बैटरी-अदला-बदली-माडलस्य प्रचारार्थं च बैटरी-अदला-बदली-संयुक्त-उद्यमस्य स्थापनां कुर्वन्तु । ततः परं catl इत्यनेन क्रमशः gac eon तथा baic group इत्यनेन सह सहकार्यं कृत्वा बैटरी-अदला-बदली-माडलस्य विकासं तथा बैटरी-अदला-बदली-स्थानकेषु क्षेत्रीयसहकार्यं च संयुक्तरूपेण प्रवर्तयितुं शक्यते

गाओ हुअनशेंग, 1999।चॉकलेट बैटरी विनिमयखण्डस्य साक्षात्कारस्य अतिरिक्तं1.5निमेषेषु शीघ्रं बैटरी प्रतिस्थापनस्य अतिरिक्तं, एतत् समर्थयति अपि१.६गदायित्वम्‌. c बैटरी-चार्ज-डिस्चार्ज-क्षमता-दरं निर्दिशति, 1.6c इति20-30नूतन ऊर्जावाहनानां चार्जिंग् निमेषेषु एव सम्पन्नं कर्तुं शक्यते । चॉकलेट बैटरी विनिमयखण्डेषु अन्तर्भवति42किलोवाट्, २.52किलोवाट्, २.56विद्युत् डिग्री तथा70ए-वर्गस्य, बी-वर्गस्य च मॉडल् आच्छादयति चतुः प्रकारः बैटरी-क्षमता अस्ति ।

ए-खण्डवाहनानि सामान्यतया संकुचितवाहनानि इति परिभाषितानि सन्ति, यदा तु बी-खण्डवाहनानि मध्यमाकारवाहनानि इति वर्गीकृतानि सन्ति ।

अस्तिगाओ हुआन् इत्यस्य मते अग्रिमे चरणे यात्रीकारयोः नूतन ऊर्जास्रोतानां प्रवेशदरं वर्धयितुं ए-वर्गस्य काराः, बी-वर्गस्य काराः च मुख्यं युद्धक्षेत्रं भविष्यन्ति वर्षस्य प्रथमार्धे घरेलुयात्रीकारानाम् नूतनशक्तिप्रवेशस्य दरः प्राप्तः अस्ति43.7%, येषु ए-वर्गस्य, बी-वर्गस्य च आदर्शानां नूतन ऊर्जाप्रवेशस्य दराः क्रमशः ३१.७%, ३९.३% च सन्ति, ये अन्यवर्गस्य आदर्शानां अपेक्षया न्यूनाः सन्ति

उपर्युक्तसमागमे गाओ हुआन् इत्यनेन catl इत्यस्य प्रमुखयोः उत्पादयोः नवीनतमसंस्करणसूचना अपि प्रकटिता, kirin बैटरी, shenxing बैटरी च।

अस्मिन् वर्षे जुलैमासे catl इत्यनेन उक्तं यत् shenxing battery तथा kirin battery इत्येतयोः विक्रयः अस्मिन् वर्षे बृहत्रूपेण वर्धयितुं आरभते, तथा च in the future, the shipment proportion of these two batteries will be अग्रे सुधारः भविष्यति इति अपेक्षा अस्ति।

किरिन् बैटरी इति उच्चस्तरीयं बैटरी ब्राण्ड् अस्ति यत् catl इत्यनेन २०२२ तमे वर्षे विमोचितम् अस्ति ।इदं बैटरी संरचना नवीनतायां केन्द्रितं भवति तथा च तृतीयपीढीयाः ctp (cell to pack) प्रौद्योगिकी अस्ति ctp एकः मॉड्यूल-रहितः शक्ति-बैटरी-पैकः अस्ति तांत्रिक-विशेषणं मॉड्यूलं त्यक्त्वा प्रत्यक्षतया बैटरी-पैक्-मध्ये कोशिकानां एकीकरणं करणीयम्, येन बैटरी-शक्ति-घनत्वं बहुधा वर्धते, नूतन-ऊर्जा-वाहनानां क्रूजिंग्-परिधिः च विस्तारितः भवति

गाओ हुआन् इत्यनेन प्रकटितसूचनानुसारं किरिन् बैटरीषु सम्प्रति चत्वारि संस्करणाः सन्ति : सुपर चार्ज, दीर्घ बैटरी आयुः, सर्वाङ्गः, सुपर पावरः च ।

तेषु सुपर-चार्जड् संस्करणं १२ निमेषपर्यन्तं चार्जं कृत्वा ५०० किलोमीटर्पर्यन्तं व्याप्तिम् प्राप्तुं शक्नोति, तथा च जिक्रिप्टन्, अविटा, शाओमी, आइडियाल् इत्यादीनां मॉडल्-मध्ये स्थापितं अस्ति (9 series ternary cathode material) इति गतवर्षे प्रक्षेपणं कृतम् अस्ति तथा च एतत् ji krypton 001 मॉडल् इत्यत्र स्थापितं अस्ति तथा च अस्य क्रूजिंग् रेन्जः 1,000 किलोमीटर् अस्ति;किरिन् बैटरी सर्वतोमुखी संस्करणम्अस्मिन् वर्षे विमोचितं प्रथमं xiaomi su7 max मॉडलं 15 मिनिट् मध्ये 500 किलोमीटर् यावत् रिचार्जं प्राप्तुं शक्नोति तथा च 800 किलोमीटर् अधिकं क्रूजिंग् रेन्जः अस्ति तथा च अगस्तमासे विमोचिते xiaomi इत्यस्य xiaomi इत्यस्मिन् सुपर पावर संस्करणं स्थापितं अस्ति;su7 अल्ट्रामॉडले निर्वहनशक्तिः प्राप्नोति1300किलोवाट् इत्येव शून्यात् १०० किलोमीटर् प्रतिघण्टां यावत् सेकेण्ड्द्वयात् न्यूनेन समये त्वरितुं शक्नोति अर्थात् स्थगिततः १०० किलोमीटर् प्रतिघण्टां यावत् वेगं प्राप्तुं द्वौ सेकण्ड् यावत् समयः भवति

गाओ हुआन् इत्यनेन प्रकटितं यत् शेन्क्सिङ्ग् बैटरी इत्यस्य सम्प्रति त्रीणि संस्करणानि सन्ति यत्र शेनक्सिङ्ग् plus, दीर्घायुषः, सर्वतोमुखी च संस्करणाः सन्ति ।

shenxing battery इति गतवर्षस्य अगस्तमासे catl इत्यनेन विमोचितं व्यय-प्रभावी बैटरी अस्ति । अस्मिन् वर्षे एप्रिलमासे catl इत्यनेन तस्य उन्नयनं कृतम्शेनक्सिंग plus, यत् सम्पूर्णस्य वाहनस्य कृते १,००० किलोमीटर् बैटरी आयुः प्राप्तुं शक्नोति, अपि च १० निमेषेषु ६०० किलोमीटर् चार्जं कर्तुं 4c सुपरचार्जिंग् क्षमता अपि अस्ति

शेनक्सिङ्ग् बैटरी दीर्घायुषः संस्करणस्य बैटरी जीवनस्य वारण्टी १० वर्षाणि अथवा १० लक्षकिलोमीटर् अस्ति, तथा च मुख्यतया १५०,००० युआन् स्तरस्य मॉडल् संचालितुं उद्दिश्यतेशेनक्सिङ्ग् बैटरी सर्वाङ्गश्रृङ्खलायाः क्रूजिंग् रेन्जः ८०० किलोमीटर् अस्ति, १५ निमेषेषु ५०० किलोमीटर् यावत् पुनः चार्जं कर्तुं शक्नोति ।, यत् प्रथमवारं अस्मिन् वर्षे मार्चमासे प्रारब्धम्बाजराsu7 proकार मॉडल।

प्रतिवेदन/प्रतिक्रिया