समाचारं

dida travel’s 10th anniversary: ​​साझा सवारी 40.37 अरब किलोमीटर् अतिक्रान्तवती, मार्गे 1.2 अरब तः अधिकाः रिक्ताः आसनानि च साझां कृतवन्तः

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सेप्टेम्बर्-मासस्य प्रथमदिनाङ्के डिडा-ट्रैवल-संस्थायाः दशमवर्षस्य आधिकारिकरूपेण उत्सवः अभवत् । तस्मिन् एव दिने दीदा "नवदशकस्य प्रति" इति विषयेण दीदा-सहयात्रिकाणां कृते पत्रं प्रकाशितवान्, सामाजिकमूल्यसह-निर्माणस्य, उपयोक्तृभिः सह परस्परं उपलब्धिः, अनुभवः च इति त्रयाणां आयामानां मध्ये डिडा-यात्रायाः दशसिद्धान्तान् च साझां कृतवान् दक्षता नवीकरणम् उन्नयनं च।
डिडा-सहयात्रिकाणां कृते लिखिते पत्रे उक्तं यत्, “प्रयोक्तृन् कुशलतया संयोजयति इति अन्तर्जाल-मञ्चत्वेन डिडा-यात्रायाः मूल्यं यात्रा-अनुभवं कार्यक्षमतां च सुधारयितुम् अस्ति, उष्णता, आनन्दः च प्रौद्योगिकी-सञ्चालित-यात्रा-मञ्चरूपेण अनुभवस्य महत्त्वपूर्णाः घटकाः सन्ति we वयं हरितस्य, सामञ्जस्यपूर्णस्य, स्थायित्वस्य च नूतनस्य साझीकृतगतिशीलतापारिस्थितिकीतन्त्रस्य सक्षमकर्ता सहनिर्माता च भवितुम् आशास्महे।”
डिडा ट्रैवल इत्यस्य संस्थापकः मुख्यकार्यकारी च सोङ्ग झोङ्गजी इत्यनेन उक्तं यत्, "विगतदशवर्षेषु डिडा ट्रैवल इत्यस्य विकासाय द्वौ महत्त्वपूर्णौ पाठौ ज्ञातौ यत् एकः नवीनतायां दृढता, अपरः दीर्घकालीनवादस्य पालनम् अस्ति। नवीनतायाः अर्थः भिन्नमार्गं ग्रहीतुं साहसं करणं, मार्गाणां, उत्पादानाम्, विपण्यस्य, परिचालनस्य च दृष्ट्या वयं विभेदितदृष्टिकोणान् अन्वेषितवन्तः ये अधिकांशतः भिन्नाः सन्ति दीर्घकालीनवादस्य अर्थः अधिकं दीर्घकालीनमूल्यं द्रष्टुं, अतः वयं केन्द्रीकृताः स्मः तथा च पर्याप्तं निष्ठावान्, वयं च अधिकं अग्रणीः उद्यमशीलाः च स्मः, येन क्रमेण अधिकाधिकाः भिन्नाः च नूतनाः अवसराः प्रवर्तन्ते " इति ।
स्थापनायाः अनन्तरं दशवर्षेषु दीडा ट्रैवल इत्यनेन प्रारम्भिकविकीर्णयात्रायाः आरभ्य बृहत्परिमाणस्य कुशलयात्रायाः कृते सवारी-प्रशंसायाः साक्षी अभवत् यत् तस्य प्रारम्भिककालात् आरभ्य सर्वस्य अनुभवः अभवत् -दक्षतायाः सुरक्षायाश्च गोलविकासः अस्मिन् टैक्सी-परिवर्तनस्य त्वरितता उपयोक्तृ-अनुभवाय उद्योगाय च नूतनं रूपं आनयति ।
चित्रस्रोतः/साक्षात्कारिणा प्रदत्तः (अधः समानः)
dida hitchhike big data इत्यस्य अनुसारं, विगतदशवर्षेषु didahitchhike उपयोक्तारः कुलम् 40.37 अरब किलोमीटर् यावत् सवारीं साझां कृतवन्तः, यत् पृथिव्याः परितः प्रायः 1.007 मिलियन गुणानां बराबरम् अस्ति; विगतदशवर्षेषु वसन्तमहोत्सवस्य, मेदिवसस्य, राष्ट्रियदिवसस्य च अवकाशस्य समये डिडा हिचकीङ्गेन ३७.६ मिलियनतः अधिकानां यात्रिकाणां नगरेषु यात्रायां सहायता कृता अस्ति नगरेषु अधिकं सुधारः कृतः अस्ति ।
तस्मिन् एव काले २०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं डिडा-ट्रैवलस्य पञ्जीकृत-उपयोक्तृणां संख्या ३६८ मिलियनं यावत् वर्धिता, प्रमाणित-राइड-हेलिंग्-स्वामिनः च सञ्चित-संख्या वर्षे वर्षे १७% वर्धिता, १७.७ मिलियन-पर्यन्तं च अभवत्
विगतपञ्चवर्षेषु डिडा ट्रैवल इत्यनेन "टैक्सी·नवीनयात्रा" रणनीत्याः माध्यमेन विभिन्नेषु क्षेत्रेषु टैक्सी-उद्योगस्य डिजिटल-रूपान्तरणं सशक्तं कृतम् अस्ति it has assisted taxi services and experience , दक्षतां सुधारयति, तथा च याङ्गझाओ तथा ऑनलाइन बुकिंग् एकीकृत्य नूतनं मोबाईलयात्रापद्धतिं निर्मातुं उद्योगेन सह कार्यं करोति। २०१९ तमे वर्षे प्रारम्भात् आरभ्य टैक्सी-स्मार्ट-कोड्-इत्यनेन प्रायः ३९ कोटि-याङ्गझाओ-यात्रिकाणां कृते डिजिटल-सवारी-अनुभवस्य आनन्दः प्राप्तः; टैक्सी स्मार्ट कोड् वर्गस्तरीयाः चालकाः उत्तिष्ठन्ति तथा च टैक्सीसेवानां गुणवत्तायाः विश्वसनीयतायाश्च मूल्याङ्कनस्य सन्दर्भसूचकेषु क्रमेण समाविष्टाः भवन्ति येन टैक्सीणां डिजिटल उन्नयनार्थं संयुक्तरूपेण सकारात्मकं आन्तरिकं चालकशक्तिः निर्मातुं शक्यते।
विगतदशवर्षेषु डिडा ट्रैवलः अनुभवदक्षतासुधारं चालयितुं उत्पादस्य प्रौद्योगिक्याः च नवीनतायाः उपयोगं कर्तुं प्रतिबद्धः अस्ति। अस्य dida travel app, dida taxi driver app तथा dida hitchhiker app इत्यनेन कुलम् 346 पुनरावर्तनीयसंस्करणस्य उन्नयनं सम्पन्नम् अस्ति प्रत्येकं उन्नयनं कृत्वा अनेकाः कार्यात्मकाः नवीनताः अथवा अनुभवसुधाराः सन्ति। तस्मिन् एव काले २०२४ तमे वर्षे २०१९ तमस्य वर्षस्य तुलने राइड-हेलिंग्-आदेशानां औसत-प्रतिसाद-समयः २७% महत्त्वपूर्णतया न्यूनः भविष्यति, आदेश-प्राप्तेः आधारेण राइड-हेलिंग्-इत्यस्य डिग्री च ८५% प्राप्ता अस्ति
राइड-हेलिंग् इत्यस्य धन्यवादतन्त्ररूपेण डिडा लिटिल् रेड फ्लावर्स इत्यस्य नवम्बर २०२१ तमे वर्षे प्रक्षेपणात् आरभ्य ५.०२ मिलियनतः अधिकं वितरणं कृतम् अस्ति, येषु ३.९२ मिलियनं अधिकं यात्रिकैः कारस्वामिभ्यः दत्तं, ११ लक्षं अधिकं च दत्तम् अस्ति यात्रिकान् कारस्वामिभिः। अपरिचितानाम् मध्ये सद्भावनायाः स्वतःस्फूर्तं प्रवाहं प्रवर्धयितुं सामाजिकविश्वासं सामञ्जस्यं च वर्धयितुं अस्य भूमिका अधिकाधिकं महत्त्वपूर्णा अस्ति । dida hitchhire इत्यस्य बृहत् आँकडानुसारं didahitchhire इत्यस्य ७३.३०% स्वामिनः १००% सकारात्मकसमीक्षां प्राप्तवन्तः, didahitchhire इत्यस्य ६८.७% यात्रिकाणां कृते १००% सकारात्मकसमीक्षाः प्राप्ताः
xinmin evening news संवाददाता जिन zhigang
प्रतिवेदन/प्रतिक्रिया