समाचारं

आगच्छन्तु चुनौतीं ददातु! शाण्डोङ्ग प्रान्त राष्ट्ररक्षा जुटान ज्ञान प्रश्नोत्तर क्रियाकलापः प्रश्नानाम् उत्तरं दातुं पुरस्कारं च जितुम् आमन्त्रयति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राष्ट्ररक्षासङ्घटनं किम् ? राष्ट्ररक्षासङ्घटनं किं समावेशयति ? राष्ट्ररक्षासङ्घटनचिह्नानां उपयोगाय काः आवश्यकताः सन्ति ? राष्ट्ररक्षासङ्घटनस्य सामरिकं स्थितिः का अस्ति ? वर्षस्य कस्मिन् समये वायुप्रहारस्य सायरनाः ध्वन्यन्ते ?
किं त्वं एतत् सर्वं जानासि ?
राष्ट्ररक्षाशिक्षां सुदृढां कर्तुं तथा च अन्तर्जालमाध्यमेन राष्ट्रियरक्षाज्ञानं वायुरक्षाविपदानिवारणज्ञानं च जनसामान्यं प्रति लोकप्रियं कर्तुं शाण्डोङ्गप्रान्तीयराष्ट्ररक्षासङ्घटनकार्यालयेन प्रान्तीयदलसमितेः प्रचारविभागेन सह मिलित्वा प्रान्तविभागस्य आयोजनं कृतम् शिक्षा, तथा प्रान्तीयराज्यस्वामित्वयुक्तसंपत्तिपर्यवेक्षणप्रशासनआयोगेन शाण्डोङ्गप्रान्तीयराष्ट्ररक्षाजुटीकरणज्ञानज्ञान "ई-स्टार्ट" "प्रश्नोत्तरक्रियाकलापः आरब्धः! आव्हानं ग्रहीतुं भवान् निश्छलतया आमन्त्रितः अस्ति!
क्रियाकलापकालः ३० दिवसाः भवति, २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य १ दिनाङ्कात् आरभ्य ३० सितम्बर्-दिनाङ्के समाप्तः भवति । सम्पूर्णे प्रान्ते १८ वर्षाणि अपि च अधिकवयसः सर्वे चीनदेशस्य नागरिकाः भागं ग्रहीतुं शक्नुवन्ति । प्रतिभागिनः ऑनलाइन-उत्तर-प्रश्नेषु भागं ग्रहीतुं स्वस्य मोबाईल-फोन-सङ्ख्यायाः माध्यमेन स्वस्य वास्तविक-नाम्ना पञ्जीकरणं कृतवन्तः, तथा च dazhong news app तथा "shandong national defense mobilization" wechat आधिकारिक-खाते इत्यादीनां मञ्चानां माध्यमेन उत्तर-प्रवेशद्वारं प्रविष्टवन्तः
volkswagen news क्लायन्ट् डाउनलोड् कर्तुं qr कोडं स्कैन कुर्वन्तु, मुखपृष्ठे "recommendation" चैनलं प्रविशन्तु, इवेण्ट् प्रवेशद्वारं अन्विष्य प्रश्नोत्तरपृष्ठं प्रविशन्तु, सूचनापञ्जीकरणानन्तरं प्रश्नानाम् उत्तरं दातुं आरभन्तु। अथवा उत्तरपृष्ठं प्रविष्टुं क्लायन्ट् मध्ये "national defense mobilization knowledge answers" इति अन्वेषणं कुर्वन्तु ।
अस्मिन् आयोजने समृद्धाः व्यावहारिकाः च पुरस्काराः प्राप्यन्ते । प्रश्नानाम् उत्तरं दत्तस्य स्कोरस्य आधारेण क्रमाङ्कनं क्रियते, ३०० "स्तरीयमास्टराः" च चयनिताः भविष्यन्ति । "विशेषज्ञाः" नागरिकवायुरक्षा आपत्कालीनपुटं प्राप्तुं शक्नुवन्ति, यस्मिन् आपत्कालीनस्व-उद्धारस्य परस्पर-उद्धारस्य च आवश्यकताः, दैनन्दिन-आवश्यकता च सन्ति, यत् विचारणीयं व्यावहारिकं च भवति ज्ञातव्यं यत् यदि भवान् dazhong news app डाउनलोड् कृत्वा प्रश्नानाम् उत्तरं दातुं भागं गृह्णाति तर्हि भवान् 300 dazhong news app बिन्दुः अपि प्राप्तुं शक्नोति। dazhong news app मध्ये प्रवेशं कुर्वन्तु, अधः दक्षिणकोणे "not logged in" इति अन्तरफलकं अन्विष्य, प्रवेशार्थं क्लिक् कुर्वन्तु, बिन्दून् द्रष्टुं च points mall प्रविशन्तु।
२०२४ तमे वर्षे प्रान्तीयसंस्थाभिः समर्थितायाः प्रतियोगितापरियोजनायाः रूपेण अयं कार्यक्रमः ऑनलाइन-प्रश्न-उत्तर-प्रदानस्य माध्यमेन राष्ट्रिय-रक्षा-सङ्घटनस्य ज्ञानं लोकप्रियं करिष्यति, राष्ट्रिय-रक्षा-शिक्षायाः सशक्तं वातावरणं च निर्मास्यति |.
ज्ञानं शिक्षन्तु उपहारं च जित्वा ! शीघ्रं कृत्वा स्वबन्धुभिः मित्रैः च सह साझां कुर्वन्तु तथा च मज्जने सम्मिलिताः भवन्तु!
इवेण्ट् विवरणं नियमं च प्राप्तुं कृपया >>> इवेण्ट् पृष्ठं नुदन्तु
प्रतिवेदन/प्रतिक्रिया