समाचारं

प्रिय साथी, गृहे स्वागतम् ! हुआङ्गशान् ज़्युनिङ्ग् गृहं प्रत्यागच्छन्तं सेवानिवृत्तसैनिकानाम् हार्दिकं स्वागतं करोति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"नमस्ते, सहचराः! गृहे स्वागतम्!", यदा रेलयानं स्टेशनम् आगतं तदा हुआङ्गशान-नगरस्य सेवानिवृत्ताः ज़्युनिङ्ग-सैनिकाः सैन्यवर्दीधारिणः उच्चगति-रेलस्थानकात् बहिः गतवन्तः, कर्मचारीः बालकाः च उत्साहेन स्वस्य सामानं वहितुं, रिबन्-परिधानं कृतवन्तः तथा च तेभ्यः उपहारं दत्तवान्, तेभ्यः पुष्पाणि दत्तानि, तेषां गृहनगरं प्रति गौरवपूर्णं पुनरागमनाय "नीति-उपहार-पुटं" दत्तम्, एतत् अद्भुतं समयं एकत्र साझां कर्तुं समूह-चित्रस्य आयोजनं कृतम्, येन ते पुनरागमनस्य उष्णतां अनुभवितुं शक्नुवन्ति | स्वगृहनगरं प्रति ।
सः पूर्वं सैनिकरूपेण स्वदेशस्य सेवां कृत्वा अद्य महता गौरवेण स्वदेशं प्रत्यागतवान्। सितम्बर् 1 दिनाङ्के, huangshan उत्तरस्थानकस्य निर्गमने, xiuning काउण्टी दिग्गजकार्याणां ब्यूरो तथा प्रासंगिकनगरसशस्त्रसेनानां तथा दिग्गजसेवास्थानकानां, दिग्गजस्वयंसेविकानां आपत्कालीनबचनादलस्य सदस्यानां युवानां च अग्रगामिनः सरलं हार्दिकं च स्वागतसमारोहं कृतवन्तः , हार्दिकतया स्वागतं कृतवन्तः निवृत्तसैनिकाः गौरवपूर्णतया गृहं प्रति प्रत्यागन्तुं, तथा च पूर्णानुष्ठानस्य, सम्मानस्य च भावः निवृत्तसैनिकानाम् अधिकं सम्मानं, सम्मानं च अनुभवति स्म ।
"राष्ट्रीयरक्षायाः सेनायाः च आधुनिकीकरणे भवतः योगदानस्य कृते धन्यवादः। आशासे यत् भवान् सैनिकानाम् उत्तमशैलीं निरन्तरं निर्वाहयिष्यति, भूमिकापरिवर्तनस्य अनुकूलतां यथाशीघ्रं करिष्यति, स्वस्य गृहनगरस्य विकासे च अधिकं योगदानं दास्यति !" xiuning county veterans affairs bureau इत्यस्य प्रभारी व्यक्तिः अवदत् यत् प्रत्येकं सेवानिवृत्तसैनिकानाम् "नीति-उपहार-संकुलं" प्रस्तुतवान् यस्मिन् सेवानिवृत्ति-सम्बद्धानां विषयाणां सूचना, रोजगार-उद्यम-नीतिः, दिग्गजानां प्राधान्य-उपचार-प्रमाणपत्राणां कृते आवेदनम् इत्यादीनां सुविधां भवति तेषां गृहं प्रति प्रत्यागमनपञ्जीकरणं।
"अहं कदापि न अपेक्षितवान् यत् मम गृहनगरं प्रत्यागत्य एव एतादृशी उत्साहपूर्णा, विचारणीया, हृदयस्पर्शी च सेवा प्राप्स्यामि। एतेन महती गौरवः, गौरवः च अनुभूतः। अहं एतावत् उत्साहितः प्रसन्नः च अस्मि। अहं स्वस्य यथार्थगुणान् निरन्तरं निर्वाहयिष्यामि भविष्ये एकः सैनिकः इति रूपेण नूतनयात्रायाः आरम्भं कुर्वन्तु।
अवगम्यते यत् सेवानिवृत्तसैनिकानाम् स्वगृहनगरेषु प्रत्यागमने उत्तमं कार्यं कर्तुं सर्वप्रयत्नाः कर्तुं xiuning county veterans affairs bureau सक्रियरूपेण संचारं सुदृढं करोति, सावधानीपूर्वकं योजनां करोति, सावधानीपूर्वकं सज्जीकरोति च, पुनरागमनसैनिकानाम् सूचीं समयं च समीचीनतया गृह्णाति, समन्वयं करोति स्वागतयोजनानां निर्माणं, सक्रियरूपेण च "सेनायां सम्मिलितुं, गृहं प्रति प्रत्यागन्तुं महिमा" निर्माति "गृहनगरं अपि गौरवपूर्णम्" इति उत्तमं सामाजिकं वातावरणं
निवृत्तः गृहं प्रत्यागन्तुं च अन्तः न, अपितु नूतनः आरम्भबिन्दुः। अग्रिमे चरणे, xiuning काउण्टी क्रमेण सेवानिवृत्तसैनिकानाम् गौरवपूर्णं गृहं प्रत्यागत्य "एक-विराम" सेवां निर्वहति, सक्रियरूपेण अनुकूलप्रशिक्षणं विशेषं कार्यमेला च आयोजितुं योजनां करिष्यति, "चतुः आदरः, पञ्च परिचर्या, षट् च अवश्यं" कार्यान्वयिष्यति भ्रमणम्" कार्यं व्यवहारे दलस्य, सर्वकारस्य च उष्णतां समये एव सेवानिवृत्तसैनिकानाम् हृदयेषु प्रेषयितुं शक्यते, येन तेषां महत्त्वाकांक्षां उत्साहं च प्रेरयितुं शक्यते यत् ते "क्षीणतां विना निवृत्ताः भूत्वा नूतनानि उपलब्धयः कर्तुं गृहं प्रत्यागन्तुं शक्नुवन्ति" इति।
संवाददाता वू शिहुआ, फेंग जुन्क्सिया, सिन्मिन इवनिंग न्यूज रिपोर्टर लु कियानवेन्
प्रतिवेदन/प्रतिक्रिया