समाचारं

अवदिव्का-नगरस्य विजयः आगन्तुं प्रवृत्तः अस्ति, युक्रेन-सेनायाः बहुविधाः ब्रिगेड्-समूहाः सेलिडोवो-नगरस्य समर्थनाय त्वरन्ति, लालसेना-ग्रामात् अधिकं तात्कालिकतया

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ओचेरेट्नी-रेड आर्मी ग्रामस्य दिशि रक्षारेखा पतित्वा रेलमार्गेण सह अग्रे गच्छन्ती रूसीसेनायाः उपरि आक्रमणं कृतवती नोवोचेडिव्का-नगरस्य मोक्षबिन्दौ सैनिकाः विभक्ताः भूत्वा सेलिडोवो-नगरे आक्रमणं कर्तुं दक्षिणं गतवन्तः मालिकातः आरभ्य डोनेट्स्क-नगरस्य पश्चिम-अग्रभागः तत्क्षणमेव सम्बद्धः इति अधिकाधिकं स्पष्टं जातम् ।एतादृशे तनावपूर्णे परिस्थितौ युक्रेन-कमाण्डस्य कृते पश्चिमभित्तिं मरम्मतं कर्तुं पूर्वप्राचीरं निरन्तरं ध्वस्तं कर्तुं अन्यः विकल्पः नास्ति ।

अमेरिकन "फोर्ब्स्" इत्यनेन एकः लेखः प्रकाशितः यस्मिन् उक्तं यत् स्रोतांशानां गुप्तचर्यानुसारं १५ तमे "कराडाग्" ब्रिगेड्, यत् लोबोड्नी इत्यस्य समीपे स्थितम् आसीत्, यत् जापोरिजिया इत्यस्य "वैश्विकग्रामः" आसीत्, तत् सेलिडोवो इत्यस्य सुदृढीकरणाय आदेशः आरब्धः अस्ति क्षेत्रं महत्त्वपूर्णं न मन्ये ३-५ दिवसाभ्यधिकं स्थास्यति।मार्गः अवरुद्धः सन् युक्रेन-सैनिकाः बहूनां युक्रेन-सैनिकानाम् अनुकरणं कृत्वा अवदिव्का-नगरे निवृत्ताः भूत्वा क्षेत्रमार्गेण दक्षिणपश्चिमयोः पलायनं कर्तुं आरब्धवन्तः

२०२३ तमे वर्षे ग्रीष्मर्तौ शरदऋतौ च प्रमुखप्रतिक्रमणस्य समये अस्य ब्रिगेडस्य पृष्ठभागे महतीं हानिः अभवत्, तस्य पृष्ठभागे दीर्घकालं यावत् विश्रामं कृत्वा पुनः संगठितम् अभवत् आरक्षी बलम् ।परिचालनसैनिकानाम् पुनः पूरणानन्तरं द्विसहस्राधिकाः चलसैनिकाः सन्ति ।विगतवर्षे ओचेरेट्नी-रेड् आर्मी ग्रामस्य दिशि रक्षायां भागं ग्रहीतुं क्रमेण बटालियनाः, कम्पनयः च प्रेषिताः सन्ति ।

अस्मिन् समये सेलिडोवो-नगरस्य दिशां सुदृढं कर्तुं आरक्षितसेनाः संयोजिताः, यत् एतत् ज्ञातुं पर्याप्तं यत् युक्रेन-सेना नोवोच्दिव्का-अपेक्षया अस्य स्थानस्य अधिकं महत्त्वं ददातिनोवाखदिव्का-नगरं रूसीसेनायाः सफलतया नियन्त्रणं कृतम् आसीत् यत्र प्रायः कोऽपि प्रतिरोधः नासीत् यदि एतत् नष्टं भवति तर्हि लालसेनाग्रामं प्राप्तुं पूर्वं अनेकाः ग्रामाः नगराणि च सन्ति ।