समाचारं

चौंकाने वाला प्रतिहत्या ! युक्रेनदेशस्य ड्रोन्-समूहेन रात्रौ मास्को-नगरे आक्रमणं कृत्वा पञ्च सामरिकलक्ष्याणि क्षतिं कृत्वा वैश्विक-केन्द्रीकरणं पुनः प्रज्वलितम्!

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्वातन्त्र्यदिने युक्रेनदेशस्य विशालस्य रूसीवायुप्रहारस्य धुन्धले अद्य प्रातःकाले अप्रत्याशितरूपेण "रात्रौ आकाशे युद्धम्" कृतम् अभूतपूर्वं ड्रोन्-समूह-कार्यक्रमेण तत्क्षणमेव वैश्विकं ध्यानं पुनः एकवारं अस्मिन् जटिले भू-राजनैतिक-सङ्घर्षे केन्द्रितम् ।

मृतरात्रौ मास्को-ट्वेर्-ओब्लास्ट्-नगरयोः उपरि आकाशे सहसा गर्जनस्य विस्फोटाः अभवन्, अन्धकाररात्रौ भूताः इव, शान्ततया स्वस्य अभिप्रेतस्य लक्ष्यस्य समीपं गच्छन्ति स्म एते ड्रोन् सटीकमार्गदर्शनसाधनैः सुसज्जिताः सन्ति तथा च रूसस्य अर्थव्यवस्थायाः सुरक्षायाश्च हृदयं प्रत्यक्षतया दर्शयन्ति - मास्को शोधनालयः, वोलोडार्स्काया ईंधन आगारः, विद्युत् आपूर्तिस्य जीवनरेखा - मास्को तापविद्युत्संस्थानम् तथा च ट्वेर् राज्यस्य अग्निशामकसंस्थानानि च प्राकृतिकवायुपाइपलाइनाः अपि अप्रतिरक्षिताः न सन्ति। इयं सटीकप्रहारमाला निःसंदेहं रूसस्य पूर्वक्रियाणां प्रत्यक्षप्रतिक्रिया अस्ति, तथा च युक्रेनदेशस्य कृते प्रतियुद्धस्य इच्छाशक्तिं च प्रदर्शयितुं प्रबलं संकेतं च अस्ति

युक्रेनदेशस्य एषा क्रिया न केवलं भावनात्मकप्रतिशोधः, अपितु सुविचारितः सामरिकविन्यासः अपि अस्ति । मास्को-शोधनालयानाम्, ईंधन-आगारस्य च लक्ष्यरूपेण चयनस्य उद्देश्यं रूसी-युद्ध-यन्त्रस्य "रक्तरेखा" कटयितुं तस्य निरन्तर-युद्ध-क्षमतां दुर्बलं कर्तुं च भवति, यदा तु ताप-विद्युत्-संस्थानानां प्राकृतिक-गैस-पाइपलाइनानां च क्षतिः प्रत्यक्षतया विद्युत्-आपूर्तिं विद्युत्-आपूर्तिं च प्रभावितं कर्तुं शक्नोति मास्कोनगरे परिसरेषु च निवासिनः जीवने, येन रूसदेशे जनानां आजीविकायाः ​​उपरि दबावः अधिकं भवति । सटीकप्रहारस्य एषा श्रृङ्खला गुप्तचरसङ्ग्रहे, लक्ष्यचयनस्य, ड्रोन्-प्रौद्योगिक्याः च प्रयोगे महत्त्वपूर्णां प्रगतिम् दर्शयति

वार्ता आगता एव अन्तर्राष्ट्रीयसमुदायः शीघ्रमेव प्रतिक्रियाम् अददात् । एकतः युक्रेनदेशस्य समर्थकाः एतत् ताडयन्ति स्म, आक्रामकतायाः प्रतिरोधाय, सार्वभौमत्वस्य रक्षणाय च न्याय्यः कदमः इति मन्यन्ते स्म; प्रतिकारार्थं उपायाः । तटस्थदेशाः अन्तर्राष्ट्रीयसङ्गठनानि च उभयपक्षेभ्यः आह्वानं कृतवन्तः यत् ते संयमं कुर्वन्तु, संवादस्य कूटनीतिद्वारा च विवादानाम् समाधानं कुर्वन्तु येन द्वन्द्वस्य अधिकं वर्धनं न भवति, अधिका मानवीयविपदां च प्रवर्तते।