समाचारं

रूसी-युक्रेन-मोर्चे नवीनाः विकासाः : लालसेनाग्रामस्य दक्षिणदिशि युक्रेन-सेनायाः ४ ब्रिगेड्-समूहाः पातिताः सन्ति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमे वर्षे सेप्टेम्बर्-मासस्य प्रथमे दिने रूसीसेनायाः लालसेनाग्रामस्य दिशि अग्रिमः अत्यधिकः आसीत्, युक्रेन-सेनायाः अग्रपङ्क्तिः च विस्मयकारीवेगेन पतिता क्षेत्रेषु निवृत्ताः युक्रेन-पदातिसैनिकाः सर्वत्र दृश्यन्ते, तेषां आकृतयः विशाले भूमौ त्वरित-प्रक्षेपवक्रतां आकर्षयन्ति । अयं दृश्यः निःसंदेहं सूचयति यत् अस्मिन् क्षेत्रे युक्रेन-सेनायाः रक्षारेखा संकटग्रस्ता अस्ति ।

रूसीसेनायाः घोर-आक्रमणस्य सम्मुखे युक्रेन-सेना तत्कालं १५ ब्रिगेड्-सङ्घं सुदृढीकरणाय संयोजितवती । परन्तु पूर्वयुद्धेषु अस्य बलस्य महती हानिः अभवत्, अधुना कतिपयानि अवशिष्टानि शतानि एव अवशिष्टानि आसन् । ते रेड आर्मी ग्रामरक्षारेखायाः समीपं प्रेषिताः यत् ते छिद्रं विस्फोटयितुं प्रवृत्ताः आसन् । परन्तु रूसी-आक्रमणानां ज्वार-भाटा-तरङ्गस्य सम्मुखे अयं श्रान्तः विभागः एतादृशं महत्त्वपूर्णं कार्यं स्कन्धे कर्तुं शक्नोति वा इति वस्तुतः चिन्ताजनकम् |.

युक्रेन-सेनायाः १५ तमे ब्रिगेड्-सङ्घस्य दुर्भाग्यं जातम्, रूसी-आक्रमणं च अचलत्

२४ तमे स्वतन्त्रे कमाण्डोब्रिगेड् इत्यस्य "अदर"-बटालियनस्य एकः अधिकारी अवदत् यत् युक्रेन-सेना पुनः एतादृशे एव दुर्गतायां पतिता अस्ति। तेषां सामना रूसीसेनायाः शक्तिशालिनः भण्डाराः पोक्रोव्स्की (लालसेनाग्रामः) इति दिशि केन्द्रीकृताः आसन् ।

रूसी-आक्रमणस्य उग्रतायाः कारणात् युक्रेन-सेना आश्चर्यचकितः अभवत् । विगतसप्ताहेषु रूसीसैनिकाः पोक्रोव्स्क्-कुलाखोवो-नगरयोः आक्रमणेषु महतीं प्रगतिम् अकरोत्, येन युक्रेन-सैनिकाः द्वौ दर्जनाधिकवस्तौ बहिः निष्कासिताः। केचन बस्तयः दीर्घकालं यावत् युद्धमपि विना मुक्ताः अभवन्, येन युक्रेनदेशस्य रक्षारेखासु गम्भीराः छिद्राः प्रादुर्भूताः इति सूचितम् ।