समाचारं

जर्मनमाध्यमाः : जर्मनीदेशस्य विकल्पः प्रथमवारं राज्यसंसदनिर्वाचने विजयं प्राप्नोति, परन्तु सत्तां प्राप्तुं न शक्नोति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् चेन् सिजिया] जर्मन टीवी २ इत्यस्य १ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं प्रारम्भिकानि आँकडानि दर्शयन्ति यत् पूर्वीयजर्मनराज्ये थुरिन्जियादेशे प्रथमदिनाङ्के आयोजिते राज्यसंसदीयनिर्वाचने जर्मनीदेशस्य दक्षिणपक्षीयः विकल्पः (afd ) सर्वाधिकं मतं प्राप्तवान् । जर्मनीदेशे एएफडी-सङ्घस्य स्थापनायाः अनन्तरं प्रथमवारं स्थानीयनिर्वाचने विजयः प्राप्तः ।

समाचारानुसारं afd इत्यस्य ३२.८% मतं प्राप्तम्, यत् क्रिश्चियन डेमोक्रेटिक यूनियनस्य (cdu) २३.६% मतात् महत्त्वपूर्णतया अग्रे अस्ति । उदयमानः वामपक्षीयः दलः "सारा वेगेन्क्नेच्ट् एलायन्स् - रीजन एण्ड् जस्टिस पार्टी" (bsw) वर्तमानस्य थुरिन्जिया-राज्यपालस्य बोडो रामेलोवस्य ( die linke) १३.१% मतैः तृतीयस्थानं प्राप्तवान् .

जर्मनीदेशस्य सत्ताधारीसङ्घस्य त्रयः अपि दलाः थुरिन्जियाराज्यस्य निर्वाचने पराजिताः अभवन्, प्रधानमन्त्रिणः श्कोल्ज् इत्यस्य सोशल डेमोक्रेटिक पार्टी (spd) इत्यस्य मतं केवलं ६.१% एव प्राप्तम् ग्रीनपार्टी, लिबरल् डेमोक्रेट् च द्वौ अपि ५% तः न्यूनं मतं प्राप्य राज्यसंसदे प्रवेशं कर्तुं असमर्थौ अभवताम् ।

परन्तु जर्मन-टीवी-स्थानकेन २ इत्यनेन सूचितं यत् यतः अन्ये राजनैतिकदलाः दलस्य विकल्पेन सह गठबन्धनं कर्तुं न अस्वीकृतवन्तः, यदि थुरिन्जियादेशे दलस्य विकल्पः विजयी भवति चेदपि सः सत्तां प्राप्तुं न शक्नोति इति परन्तु यावत्कालं यावत् afd राज्यसंसदस्य तृतीयभागं आसनानि धारयितुं शक्नोति तावत् यावत् सः महत्त्वपूर्णं प्रभावं कर्तुं शक्नोति, यत्र नूतनानां विधेयकानाम् पारितीकरणं वा नूतनानां अधिकारिणां नियुक्तिः वा निवारयितुं शक्नोति।

ब्रिटिश-"फाइनेन्शियल टाइम्स्" इति पत्रिकायाः ​​टिप्पणी अस्ति यत् वैकल्पिकपक्षस्य सहभागिता विना अन्येषां राजनैतिकदलानां कृते राज्यसर्वकारस्य निर्माणं कठिनं भवितुम् अर्हति उदाहरणार्थं, यदि सीडीयू थुरिन्जियादेशे शासनं कर्तुम् इच्छति तर्हि युक्रेनदेशाय सहायतायाः विरोधं कुर्वत्याः सारा वागेन्क्नेच्ट् गठबन्धनेन सह सहकार्यं कर्तुं शक्नोति।

समीपस्थे सैक्सोनीदेशे अपि स्थानीयसमये सितम्बर्-मासस्य प्रथमे दिने राज्यसंसदनिर्वाचनं कृतम् । पूर्वानुमानं दर्शयति यत् सैक्सोनीदेशे afd तथा cdu इत्येतयोः समानरूपेण मेलनं भवति, यत्र cdu ३१.९% मतैः विजयं प्राप्स्यति, afd च ३०.६% मतैः द्वितीयस्थानं प्राप्नोति

जर्मन-माध्यमेन उक्तं यत् वर्तमानः सीडीयू-सैक्सोनी-राज्यपालः माइकल-क्रेत्श्मरः पूर्वं उक्तवान् यत् निर्वाचनपरिणामानां परवाहं न कृत्वा सीडीयू-सङ्घः वार्ताद्वारा गठबन्धनस्य योजनां करोति।

अल्टरनेटिव् फ़ॉर् जर्मनी-पक्षस्य सह-अध्यक्षः टीनो कृपाला थुरिन्जिया-देशे प्राप्तानि परिणामानि सनसनीभूतानि इति वर्णितवान् । सः अवदत् यत् - "एकं वस्तु स्पष्टम् अस्ति यत् सक्सोनीदेशे वा थुरिन्जियादेशे वा मतदातानां इच्छा अस्ति यत् राजनैतिकसुधारः भवेत्। यदि भवान् विश्वसनीयराजनीतिं कर्तुम् इच्छति तर्हि afd इत्यस्य समर्थनं विना तत् कर्तुं न शक्नोति।

वैकल्पिकदलस्य नेता ऐलिस वेइडेल् इत्यनेन एतत् "शासकसङ्घस्य कृते एकः आग्रहः" इति उक्तम् "शासकसङ्घटनेन स्वयमेव पृच्छितव्यं यत् ते सत्तायां निरन्तरं भवितुं शक्नुवन्ति वा... मतदातारः इच्छन्ति यत् वैकल्पिकदलः सर्वकारे प्रवेशं करोतु। अस्माकं विना भविष्यति no stability." सर्वकारः।"

परन्तु थुरिन्जियादेशे afd इत्यस्य विजयेन जर्मनराजनैतिकवृत्तेषु “उग्रवादस्य” विषये चिन्ता अपि उत्पन्ना । थुरिन्जिया एएफडी-नेता ब्योर्न् हेके अतीव विवादास्पदः व्यक्तिः अस्ति सः एकदा नाजीजर्मनीद्वारा यूरोपीययहूदीनां प्रलयस्य स्मरणार्थं स्मारकं "लज्जायाः स्मारकम्" इति उक्तवान् तथा च अस्मिन् वर्षे प्रारम्भे नाजी-समागमस्य समये "लज्जायाः स्मारकम्" इति अपि उक्तवान् सभासु नाराः प्रयुक्ताः आसन् ।

२०१३ तमे वर्षे जर्मनीदेशस्य विकल्पः जर्मनीदेशे स्थानीयनिर्वाचनं जित्वा प्रथमवारं विजयं प्राप्तवान् । फाइनेंशियल टाइम्स् इति पत्रिकायाः ​​मतं यत् एतत् परिणामं पूर्वीयजर्मनीदेशस्य मतदातानां बर्लिनसर्वकारेण सह कुण्ठां प्रतिबिम्बयति ते उच्चमहङ्गानि, आर्थिकस्थगितता, ऊर्जाव्ययस्य उच्छ्रितता, अनन्तं अन्तःयुद्धं, पुनः एकीकरणानन्तरं पूर्वपश्चिमयोः विकासस्य अन्तरं च असन्तुष्टाः सन्ति जर्मनीद्वयम् ।

तदतिरिक्तं जर्मनी-देशस्य विकल्प-सङ्घस्य सारा वागेन्क्नेक्ट्-गठबन्धनस्य च रूस-युक्रेन-सङ्घर्षस्य विषये अपि एतादृशी स्थितिः अस्ति . अस्य प्रस्तावस्य समर्थनं पूर्वदिशि मतदाताभिः कृतम् ।

रायटर्-पत्रिकायाः ​​इदमपि दर्शितं यत् जर्मनी-देशस्य उत्तर-राइन्-वेस्ट्फेलिया-राज्यस्य सोलिन्गेन्-नगरे छूरेण आक्रमणेन अन्तिमे क्षणे आप्रवास-विरोधी-वैकल्पिक-पक्षस्य गतिः सुदृढा अभवत् इति।

अगस्तमासस्य २३ दिनाङ्के स्थानीयसमये सोलिङ्गेन्-नगरस्य स्थापनायाः ६५० वर्षाणि पूर्णानि इति उत्सवे छूरेण आक्रमणं जातम्, यस्य परिणामेण त्रयः जनाः मृताः जर्मन-माध्यमेन अभियोजकानाम् उद्धृत्य उक्तं यत्, हत्यारा सीरिया-देशस्य एकः पुरुषः आसीत्, यः २०२२ तमस्य वर्षस्य अन्ते जर्मनी-देशम् आगत्य शरणार्थम् आवेदनं कृतवान्, परन्तु सः अङ्गीकृतः हत्यारेण "इस्लामिक स्टेट्" इति अतिवादीसङ्गठनेन सह सम्बन्धः अपि अस्ति इति शङ्का अस्ति ।

अस्याः घटनायाः कारणात् जर्मनीदेशस्य जनानां राजनेतानां च आलोचना सर्वकारस्य आप्रवासननीतिविषये अभवत् । वैकल्पिकदलस्य नेता वेइडेल् इत्यनेन अगस्तमासस्य २८ दिनाङ्के सैक्सोनी-राजधानी-ड्रेस्डेन्-नगरे प्रचार-कार्यक्रमे उक्तं यत्, “वयं सर्वकारस्य असफलतायाः, नियन्त्रण-हानिस्य च स्थितिं समाप्तुं इच्छामः, यत् केवलं आप्रवासनस्य, शरणनीतीनां च स्थायि-सुधारस्य माध्यमेन एव प्राप्तुं शक्यते साधयेत्” इति ।

यतो हि राज्यसंसदीयनिर्वाचनं आगामिवर्षस्य जर्मनबुण्डेस्टैग्निर्वाचनस्य पूर्वावलोकनरूपेण दृश्यते, तस्मात् प्रथमनिर्वाचनस्य परिणामाः जर्मनीदेशस्य कुलपतिः श्कोल्ज् इत्यस्य नेतृत्वे सत्ताधारीगठबन्धनस्य कृते "विनाशकारी" आसन् ब्रिटिशप्रसारणनिगमेन दर्शितं यत् श्कोल्ज् इत्यस्य सत्ताधारी गठबन्धनः "बृहत् कष्टस्य" सामनां कुर्वन् अस्ति, अधिकांशजर्मनीजनाः मन्यन्ते यत् नित्यं आन्तरिकविवादयुक्तः अयं गठबन्धनः पुनः विजयं प्राप्तुं न शक्नोति इति

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।