समाचारं

इजरायलस्य जनाः क्रुद्धाः सन्ति, ७००,००० जनाः इजरायलस्य प्रधानमन्त्रीविरुद्धं विरोधं कर्तुं वीथिषु निर्गच्छन्ति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षक संजाल चेन सिजिया]

इजरायलस्य रक्षासेना प्रथमदिनाङ्के प्रातःकाले विज्ञप्तौ उक्तवान् यत् गाजापट्टे दक्षिणे राफाहनगरे भूमिगतसुरङ्गे षट् इजरायलनिरोधितानां अवशेषाः प्राप्ताः . इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू पश्चात् एकं वक्तव्यं प्रकाशितवान् यत् इजरायलसर्वकारः सः च युद्धविरामसम्झौतां प्राप्तुं प्रतिबद्धौ स्तः, तथा च हमासः "वार्तालापं कर्तुं अनिच्छुकः" इति आरोपितवान्

एषा वार्ता सम्पूर्णे इजरायल्-देशे प्रबल-असन्तुष्टिः उत्पन्ना, यतः देशे सर्वत्र बृहत्-प्रमाणेन प्रदर्शनं प्रारब्धम्, आन्दोलनकारिणः नेतन्याहू-सङ्घस्य तत्क्षणमेव युद्धविराम-सम्झौतां कृत्वा इजरायल-निरोधितानां यथाशीघ्रं मुक्तिं कर्तुं अनुमतिं दातुं आग्रहं कृतवन्तः जेरुसलेमनगरे आन्दोलनकारिणः प्रधानमन्त्रिणः आधिकारिकनिवासं परितः कृतवन्तः, तेल अवीवनगरे आन्दोलनकारिणः नगरस्य अयालोन् राजमार्गं अवरुद्धवन्तः, केचन आन्दोलनकारिणः मार्गे अग्निप्रहारं कृतवन्तः

प्रदर्शनानां आयोजकानाम् एकः इजरायल-मञ्चः बन्धकानाम् अदृश्यानां च परिवाराणां कृते सीएनएन-सञ्चारमाध्यमेन प्रकटितवान् यत् सम्पूर्णे इजरायल्-देशे प्रायः ७,००,००० जनाः प्रदर्शनेषु भागं गृहीतवन्तः, येषु तेल अवीव्-नगरे ५५०,००० जनाः आन्दोलनकारिणः अपि आसन् गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनचक्रस्य आरम्भात् इजरायल्-देशे एषः बृहत्तमः प्रदर्शनः अस्ति ।

अनेकनिरोधितानां परिवाराः संयुक्तवक्तव्ये अवदन् यत् "वयं नेतन्याहू हमास च बन्धकान् गृहं आनयितुं स्वपरिवारेण सह पुनः मिलितुं च सम्झौतां कुर्वन्तु इति आग्रहं कुर्मः। सर्वेषां बन्धकानां गृहं गन्तुं समयः अस्ति। ... शेषेषु १०१ बन्धकेषु तेषां कुटुम्बानां च, अयं दुःस्वप्नः समाप्तः भवितुमर्हति।"

समाचारानुसारं तेल अवीवपुलिसः राजमार्गं अवरुद्धवन्तः आन्दोलनकारिणः विकीर्णं कर्तुं जलतोपानाम् अन्येषां उपकरणानां च उपयोगं कृतवन्तः। इजरायलपुलिसः घोषितवान् यत् तेन तेल अवीवनगरे २९ आन्दोलनकारिणः गृहीताः, तेषां विरुद्धं तोड़फोड़स्य, शान्तिविघटनस्य, पुलिसाधिकारिणां आक्रमणस्य च आरोपः कृतः। मुख्यमार्गे आन्दोलनकारिणः दूरीकृताः, क्रमेण मार्गः वाहनानां कृते उद्घाटितः इति अपि पुलिसैः उक्तम्।

तदतिरिक्तं इजरायल् फेडरेशन आफ् लेबर इत्यस्य अध्यक्षः अर्नोन् बार-डेविड् इत्यनेन प्रथमदिनाङ्के घोषितं यत् संघः द्वितीयदिने स्थानीयसमये ६:०० वादने (द्वितीये दिने बीजिंगसमये ११:०० वादने) आरभ्य राष्ट्रव्यापीं हड़तालं प्रारभते। सः एकस्मिन् संवाददातासम्मेलने अवदत् यत् - "वयं दुष्चक्रे स्मः यत्र शरीरपुटाः निरन्तरं आगच्छन्ति। राजनैतिकविचाराः बन्धकसम्झौते प्रगतिम् बाधन्ते, केवलं हड़तालस्य प्रभावः भवितुम् अर्हति।

तेल अवीव इत्यादिषु नगरेषु नगरपालिकाविभागाः हड़ताले भागं ग्रहीतुं घोषितवन्तः। हिब्रू विश्वविद्यालयः अन्ये च इजरायलविश्वविद्यालयाः अपि द्वितीयस्थानीयसमये प्रहारं कर्तुं योजनां कुर्वन्ति, इजरायलसर्वकारेण आग्रहः कृतः यत् यथाशीघ्रं युद्धविरामस्य, निरोधितव्यक्तिनां आदानप्रदानस्य च विषये सहमतिः भवतु।

इजरायलस्य वित्तमन्त्री स्मोट्रिच् इजरायलस्य महान्यायिकस्य निषेधस्य आवेदनं कृतवान् यत् राष्ट्रव्यापीं हड़तालं स्थगयितुं शक्नोति। सः तर्कयति स्म यत् हड़तालेन "खतरनाकं पूर्वानुमानं" स्थापितं भविष्यति, इजरायलस्य राष्ट्रियसुरक्षासम्बद्धेषु नीतिनिर्णयेषु "अनुचितः" प्रभावः भविष्यति तथा च इजरायलस्य युद्धकाले अर्थव्यवस्थायाः हानिः भविष्यति इजरायलस्य महान्यायवादीकार्यालयेन अद्यापि एतस्य अनुरोधस्य विषये किमपि टिप्पणी न कृता।

रायटर्-पत्रिकायाः ​​अनुसारं अमेरिका-कतार-मिस्र-देशैः प्रवर्धिताः गाजा-देशे युद्धविराम-वार्तालापाः मासान् यावत् प्रचलन्ति, परन्तु हमास-इजरायल-देशयोः एतावता सम्झौता न कृता इजरायल-सर्वकारः गाजा-पट्टिकायाः ​​मिस्र-देशस्य च सङ्गमे "फिलाडेल्फिया-गलियारे" तथा मध्यगाजा-देशस्य "नेचारिम्-गलियारे" इति सङ्गमे स्थितान् सैनिकान् स्थापयितुं आग्रहं करोति, यदा तु हमास-सङ्घः इजरायल्-देशः स्वसैनिकानाम् आग्रहं करोति

हमासस्य मुख्यवार्ताकारः खलील हाया इत्यनेन प्रथमदिनाङ्के अलजजीरा इत्यस्मै पुनः उक्तं यत् यावत् इजरायल् गाजापट्टिकातः पूर्णतया न निवृत्तः तावत् सङ्गठनं युद्धविरामसम्झौते हस्ताक्षरं न करिष्यति।

नेतन्याहू-सर्वकारेण प्रस्ताविताः कठिनवार्तालापशर्ताः इजरायल्-देशस्य केचन आलोचकाः राजनेतारः च क्रुद्धाः अभवन्, ये नेतन्याहू-विरुद्धं युद्धविरामवार्तालापेषु बाधां जनयति इति आरोपं कुर्वन्ति सीएनएन इत्यनेन प्रकाशितं यत् इजरायलस्य रक्षामन्त्री गलान्टे इत्यनेन नेतन्याहू-सर्वकारस्य अपि भृशं आलोचना कृता, इजरायल-मन्त्रिमण्डले एकमात्रः व्यक्तिः यः वार्ताकारस्य शर्तरूपेण "फिलाडेल्फिया-गलियारस्य नियन्त्रणं" समावेशयितुं विरोधं कृतवान्

समाचारानुसारं गलान्टे इत्यनेन प्रथमदिनाङ्के मन्त्रिमण्डलसभायां नेतन्याहू-सर्वकारस्य आलोचना कृता यत् सः प्रमुखसीमाक्षेत्रेषु नियन्त्रणं प्राथमिकताम् अददात् परन्तु निरुद्धानां मुक्तिं कर्तुं सम्झौतां न कृतवान्। "यदि वयम् एवं गच्छामः तर्हि वयं स्वस्य कृते निर्धारितं लक्ष्यं न प्राप्नुमः। यदि वयं इच्छामः यत् बन्धकाः जीविताः भवेयुः तर्हि अस्माकं समयः समाप्तः भविष्यति" इति सः चेतवति स्म।

परन्तु मध्यस्थेषु एकः अमेरिकीराष्ट्रपतिः बाइडेन् अद्यापि युद्धविरामवार्तालापस्य विषये "आशावादी" अस्ति । ३१ अगस्तदिनाङ्के स्थानीयसमये बाइडेन् इत्यनेन उक्तं यत् गाजा-युद्धविरामवार्तालापः "समीपः अस्ति" तथा च वार्तायां सर्वे पक्षाः सम्भाव्यसम्झौतेः विषयवस्तुं प्रति "सिद्धान्ततः सहमताः" इति बाइडेन् प्रशासनस्य एकः अधिकारी प्रथमदिने वाशिङ्गटनपोस्ट् इत्यस्मै अवदत् यत् इजरायलस्य षट् कर्मचारिणां अवशेषाणां आविष्कारेण वार्ताप्रक्रिया प्रभाविता भविष्यति वा इति अस्पष्टम्।

गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के हमास-सङ्घटनेन इजरायल्-देशे आक्रमणं कर्तुं "अकसा-जलप्रलयः" इति अभियानं प्रारब्धम् तदनन्तरं इजरायल्-देशेन गाजा-पट्टिकायाः ​​विरुद्धं बृहत्-प्रमाणेन सैन्य-कार्यक्रमः आरब्धः । गाजापट्टिकायां स्वास्थ्यविभागेन प्रकाशितानां तथ्यानां अनुसारं वर्तमानस्य प्यालेस्टिनी-इजरायल-सङ्घर्षस्य प्रकोपात् आरभ्य इजरायल्-आक्रमणेषु ४०,००० तः अधिकाः प्यालेस्टिनी-जनाः मृताः, ९३,००० घातिताः च अभवन् इजरायल-सर्वकारेण प्रायः १२०० इजरायल-देशिनः मृताः इति तथ्यानि प्रकाशितानि ।

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।