समाचारं

हानिः राजस्वं अतिक्रमति, ubtech "धनहानिः कृत्वा धनं अर्जयति" इति निरन्तरं वर्तते।

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यूबिक्सुआन् इत्यस्य विगतचतुर्वर्षेषु ३.९ अरब युआन्-रूप्यकाणां हानिः अभवत्, २०२४ तमस्य वर्षस्य प्रथमार्धे अपि अद्यापि धनहानिः भवति । भविष्यं दृष्ट्वा ubtech इत्यस्य "स्वप्नः" महान् अस्ति, परन्तु यदा ubtech यथार्थतया कार्यान्वितं कृत्वा लाभप्रदः भवितुम् अर्हति तदा एषः एव प्रश्नः यस्य विषये सर्वेषां चिन्ता वर्तते। धनहानिः कुर्वन् धनं प्राप्तुं अनावश्यकं दृश्यते।

पाठ |हान क्षियांग

youbixuan, “नम्बर एक मानवरूपी रोबोट् स्टॉक” सूचीकरणानन्तरं प्रथमं अर्धवार्षिकं प्रतिवेदनं प्रकाशितवान् ।

तथ्याङ्कानि दर्शयन्ति यत् ubtech इत्यनेन वर्षस्य प्रथमार्धे ४८७ मिलियन युआन् राजस्वं प्राप्तम्, यत् गतवर्षस्य समानकालस्य तुलने ८६.६% अधिकं भवति; ubtech इत्यस्य हानिः राजस्वात् अधिका इति स्पष्टम्।

ज्ञातव्यं यत् यद्यपि ubtech "मानवरूपेषु रोबोट्-मध्ये प्रथमक्रमाङ्कस्य स्टॉक्" इति प्रसिद्धः अस्ति तथापि तस्य मानवरूपी रोबोट्-व्यापारः अन्येषु उद्योगेषु अनुकूलित-निर्मित-बुद्धिमान् रोबोट्-इत्यस्मात्, तस्य बुद्धिमान्-रोबोट्-समाधानात् च स्वस्य राजस्वस्य २०% तः न्यूनं योगदानं ददाति शैक्षिकबुद्धिमान् रोबोट्-समाधानयोः प्रमुखयोः व्यवसाययोः उपभोक्तृबुद्धिमान् रोबोट्-सम्बद्धसमाधानयोः च राजस्वस्य प्रायः ७०% योगदानम् अभवत्

चतुर्णां प्रमुखव्यापारक्षेत्राणां मध्ये वर्षस्य प्रथमार्धे रसदबुद्धिमान् रोबोट्-समाधानयोः राजस्वं २२.४% न्यूनीकृतम्, यत् राजस्वस्य १२.२% भागं भवति, यत् किञ्चित्पर्यन्तं कम्पनीयाः प्रदर्शनं न्यूनीकृतवान्

सर्वाधिक महत्त्वपूर्णं यत् अद्यापि लाभं कर्तुं न शक्नुवन् इति समस्या अद्यापि यूबीं पीडयति। २०२० तः २०२३ पर्यन्तं ubtech इत्यस्य क्रमशः ७०७ मिलियन युआन्, ९१८ मिलियन युआन्, ९८७ मिलियन युआन्, १.२६५ अरब युआन् च हानिः अभवत्, चतुर्वर्षेषु प्रायः ४ अरब युआन् इत्यस्य सञ्चितहानिः अभवत् २०२४ तमस्य वर्षस्य प्रथमार्धपर्यन्तं यूबीटेक-संस्थायाः ५४ कोटि-युआन्-रूप्यकाणां हानिः अभवत् ।

तथापि केवलं सद् वस्तु अस्ति यत् हानिः संकुचिता अस्ति। वर्षस्य प्रथमार्धे ५४० मिलियन युआन्-रूप्यकाणां हानिः ११०.९% राजस्वं कृतवती, गतवर्षस्य तस्मिन् एव काले राजस्वहानिः २१०% यावत् आसीत्

"डिजिटल इन्टेलिजेन्स रिसर्च इन्स्टिट्यूट्" इत्यनेन ज्ञातं यत् यद्यपि यूबीटेक् इत्यस्य निदेशकमण्डलस्य अध्यक्षः झोउ जियानः आगामिवर्षे सम्मेलन-कौले प्रायः २००० मानवरूपी रोबोट्-आदेशं प्रकटितवान् तथापि लाभदुविधायाः विषये सः एकं शब्दं अपि न उक्तवान्

पूंजीबाजारे ubtech इत्यस्य शेयरमूल्यं मार्च २०२४ तमे वर्षे आकाशगतिम् अवाप्तवान् यतः तस्य समावेशः hang seng composite index तथा hang seng shanghai-hong kong stock connect greater bay area index इत्यत्र अभवत् तथापि आर्धवर्षात् न्यूनेन समये मार्केटमूल्यं... उच्चबिन्दुतः ९२ अरबं वाष्पितम् अभवत् ।

“प्रथमः मानवरूपः रोबोट् स्टॉक्” इति नामकरणयोग्यः नास्ति

२०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य २९ दिनाङ्के ubtech इति संस्था हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-मध्ये सूचीकृत्य पूंजी-बाजारे मानवरूप-रोबोट्-पट्टिकायां रिक्तस्थानं पूरयित्वा "मानवरूप-रोबोट्-इत्यस्य प्रथमः स्टॉक्" अभवत्

२०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदने अद्यैव ubtech इत्यनेन प्रकटितं यत् ubtech इत्यनेन वर्षस्य प्रथमार्धे ४८७ मिलियन युआन् राजस्वं प्राप्तम्, यत् वर्षे वर्षे ८६.६% वृद्धिः अभवत् राजस्वस्य वृद्ध्यर्थं यूबीटेक इत्यनेन कम्पनीयाः व्यापारविस्तारस्य सुदृढीकरणं, नूतनानां उत्पादानाम् आरम्भः, अनुबन्धितपरियोजनानां वितरणं च इति उक्तम्

राजस्वसंरचनायाः दृष्ट्या वर्तमानः youbi selection व्यवसायः मुख्यतया चतुर्षु प्रमुखेषु खण्डेषु विभक्तः अस्ति, यथा उपभोक्तृरोबोट्, शैक्षिकबुद्धिमान् रोबोट्, रसदबुद्धिमान् रोबोट् तथा अन्ये उद्योग-अनुकूलिताः बुद्धिमान् रोबोट् तथा तत्सम्बद्धाः समाधानाः।२०२४ तमस्य वर्षस्य प्रथमार्धे उपर्युक्तचतुर्णां प्रमुखव्यापाराणां क्रमशः १७५ मिलियन युआन्, १६१ मिलियन युआन्, ६० मिलियन युआन्, ९१ मिलियन युआन् च राजस्वं दत्तम्, यत् क्रमशः ३५.८%, ३३.१%, १२.२%, १८.७% राजस्वं कृतवान्

पृथक् पृथक् दृष्ट्वा उपभोक्तृश्रेणीयाः रोबोट्, शैक्षिकबुद्धिमान् रोबोट् च यूबिसेलेक्ट् इत्यस्य राजस्वस्य प्रायः ७०% योगदानं दत्तवन्तः, येन ते ठोसः मूलव्यापारः अभवत् मानवरूपस्य रोबोट् इत्यस्य अन्येषां उद्योगानां कृते अनुकूलितबुद्धिमान् रोबोट्-समाधानं च, ये सदैव "प्रथम-नम्बर-मानवरूप-रोबोट्-समूहस्य" चर्चायां आसन्, वर्षस्य प्रथमार्धे केवलं १८.७% राजस्वं योगदानं दत्तवन्तः

परन्तु एतत् १८.७% राजस्वमपि वर्षस्य प्रथमार्धे ३०९.५% लीप्फ्रॉग् वृद्धिं प्राप्य प्राप्तम् । एषा वृद्धि-दरः शैक्षिक-बुद्धिमान् रोबोट्, उपभोक्तृ-रोबोट्, समाधानं च कृते वर्षे वर्षे ११३%, १०५.५% च वृद्धि-दरात् दूरम् अतिक्रमति

एकमात्रं वस्तु यत् क्रॉचम् आकर्षयति तत् रसदबुद्धिमान् रोबोट् तथा समाधानव्यापारः। २०२४ तमस्य वर्षस्य प्रथमार्धे परिणामानां विमोचनानन्तरं रसदबुद्धिमान् रोबोट्-समाधान-व्यापारेण योगदानस्य राजस्वस्य अनुपातः २०२३ तमस्य वर्षस्य प्रथमार्धे २९.४% तः १२.२% यावत् तीव्ररूपेण न्यूनः अभवत् अस्मिन् विषये यूबीटेक इत्यनेन उक्तं यत् २०२४ तमस्य वर्षस्य उत्तरार्धे काश्चन परियोजनाः स्वीकारार्थं वितरिताः भविष्यन्ति। तावत्पर्यन्तं "डिजिटल इन्टेलिजेन्स रिसर्च इन्स्टिट्यूट्" ubtech इत्यस्य रसदबुद्धिमान् रोबोट् व्यवसाये परिवर्तनं प्रति ध्यानं निरन्तरं दास्यति।

अनुकूलितस्य बुद्धिमान् रोबोट्-व्यापारस्य विषये झोउ जियान् इत्यनेन प्रदर्शनसभायां बहुवारं तस्य उल्लेखः कृतः । "मानवरूपिणः रोबोट् अद्यापि बहु बहुमुखी न सन्ति, परन्तु यथा यथा समयः गच्छति तथा तथा मानवरूपिणां रोबोट्-शिक्षणक्षमतां मनुष्याणां इव दीर्घकालं यावत् प्रशिक्षितस्य आवश्यकता न भवेत् भविष्ये मनुष्याणां अपेक्षया दूरम् अतिक्रमयिष्यति ।

भविष्यं उज्ज्वलं, परन्तु मार्गः उल्टा अस्ति।

लाभक्लेशे अटत्

ubtech अद्यापि हानिषु मग्नः अस्ति।

२०२० तः २०२३ पर्यन्तं ubtech इत्यस्य सञ्चितहानिः ३.९ अरब युआन् अतिक्रान्तवती । २०२४ तमे वर्षे प्रथमार्धे यूबिक्सुआन्-नगरस्य पुनः ५४ कोटि-युआन्-रूप्यकाणां हानिः अभवत् यद्यपि वर्षे वर्षे हानिः संकुचिता, तथापि तस्मिन् एव काले ४८७ मिलियन-युआन्-रूप्यकाणां हानिः अतिक्रान्तवती ।

"डिजिटल इन्टेलिजेन्स रिसर्च इन्स्टिट्यूट्" इत्यनेन ज्ञातं यत् यूबीटेक् इत्यस्य राजस्वस्य ८८.६% वृद्धेः पृष्ठतः तस्य व्ययः अपि वर्धितः अस्ति । २०२४ तमस्य वर्षस्य प्रथमार्धे यूबीटेकस्य राजस्वव्ययः ३०२ मिलियन युआन् आसीत्, यत् गतवर्षस्य समानकालस्य २०२ मिलियन युआन् इत्यस्य तुलने प्रायः ५०% वृद्धिः अभवत् परन्तु यतोहि परिचालनव्ययस्य वृद्धिदरः राजस्ववृद्धिदर इव द्रुतगतिः नास्ति, तस्मात् यूबिक्सुआन् केवलं २१४% सकललाभवृद्धिदरं प्राप्तवान्

परिचालनव्ययवृद्धेः अतिरिक्तं यूबीटेकस्य विविधव्ययस्य अपि वृद्धिः अभवत् । तेषु विक्रयव्ययः वर्षे वर्षे २५.९% वर्धितः २३४ मिलियन युआन् यावत्, प्रशासनिकव्ययः वर्षे वर्षे १७.५% वर्धितः २१५ मिलियन युआन् यावत् अभवत् ज्ञातव्यं यत् ubtech इत्यस्य अनुसंधानविकासव्ययः केवलं १.४% एव वर्धितः ।

"डिजिटल इन्टेलिजेन्स रिसर्च इन्स्टिट्यूट्" इत्यस्य अनुसारं, ubtech इत्यस्य वर्तमानस्य अनुसंधानविकासव्ययस्य सख्तनियन्त्रणस्य पृष्ठतः व्यावसायिकविस्तारस्य आशा अस्ति तथा च अनुबन्धितपरियोजनावितरणात् पुनर्भुक्तिः। वर्षस्य प्रथमार्धे कतिपयेभ्यः सर्वकारसम्बद्धेभ्यः ग्राहकेभ्यः प्राप्यलेखानां स्थगितभुगतानस्य कारणात् वर्षस्य प्रथमार्धे यूबीटेक इत्यनेन ७४ मिलियन आरएमबी ऋणहानिः अभवत्

उल्लेखनीयं यत् यद्यपि यूबीटेकस्य हानिः अद्यापि गभीरा अस्ति तथापि वर्षस्य प्रथमार्धस्य अन्ते यावत् तस्य ७५५ मिलियन युआन् नकदं नगदसमकक्षं च आसीत्, यदा तु गतवर्षस्य अन्ते ५२ कोटि युआन् इत्येव धनं आसीत् नगद समतुल्य।वर्तमानस्थित्याः आधारेण ubtech इत्यस्य हानिः निरन्तरं भविष्यति, परन्तु तेषां धनहानिः कर्तुं बहु धनं समयः च अवशिष्टः नास्ति।

तस्मिन् एव काले "डिजिटल इंटेलिजेन्स रिसर्च सोसाइटी" इत्यनेन अपि अवलोकितं यत् अस्मिन् वर्षे जुलैमासे विश्वकृत्रिमबुद्धिसम्मेलने ubtech अनुपस्थितः आसीत् अनुपस्थितेः वार्ता बहिः आगता एव ubtech इत्यस्य विपण्यमूल्यं शीघ्रमेव १० अरब युआन् अधिकं वाष्पितम् अभवत् । अभावस्य विषये यूबिक्सुआन् तदा विशिष्टं व्याख्यानं न दत्तवान् । सौभाग्येन अगस्तमासस्य २१ दिनाङ्के आयोजिते वैश्विकरोबोट् सम्मेलने ubtech इत्यनेन स्वस्य मानवरूपी रोबोट् औद्योगिकदृश्यसमाधानैः समये एव उपस्थितिः कृता, अतः दुर्बोधाः परिहृताः