समाचारं

प्रथमः ए-शेयर मार्केट् वैल्यू डिलिस्टिंग् स्टॉक्, अद्य डिलिस्ट् कृतवान्

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमः ए-शेयर मार्केट् वैल्यू डिलिस्टिंग् स्टॉक् डिलिस्ट् कर्तुं प्रवृत्तः अस्ति।

१ सितम्बर् दिनाङ्के सायं *एसटी शेन्टियन इत्यनेन घोषितं यत् कम्पनीयाः शेयर्स् शेन्झेन् स्टॉक एक्स्चेन्ज इत्यनेन सूचीकरणं समाप्तुं निर्णयः कृतः अस्ति तथा च २०२४ तमस्य वर्षस्य सितम्बर् २ दिनाङ्के सूचीतः विमोचनं भविष्यति।

घोषणा दर्शयति यत् 27 जूनतः 24 जुलाई पर्यन्तं *एसटी शेन्झेनस्य शेन्झेन् स्टॉक एक्सचेंजस्य व्यापारिकप्रणाल्याः माध्यमेन विंशतिव्यापारदिनानां कृते स्टॉकसमापनस्य बाजारमूल्यं 300 मिलियन युआनतः न्यूनम् आसीत्, येन शेन्झेन् स्टॉक एक्सचेंजस्य “स्टॉक लिस्टिंग नियमाः (2023 अगस्त) ” अनुच्छेद 9.2.1 इत्यस्य अनुच्छेद 1 इत्यस्य मद 6 इत्यस्मिन् निर्दिष्टानुसारं यस्मिन् परिस्थितौ स्टॉक्स् सूचीकरणात् समाप्ताः भवन्ति)। शेन्झेन् स्टॉक एक्सचेंजस्य "स्टॉक लिस्टिंग नियमाः (2024 पुनरीक्षण)" इत्यस्य अनुच्छेद 9.2.7 इत्यस्य प्रावधानानाम् अनुसारं तथा शेन्झेन् स्टॉक एक्सचेंजस्य लिस्टिंग समीक्षा समितियाः विचारविमर्शमतानाम् अनुसारं शेन्झेन् स्टॉक एक्सचेंज इत्यनेन कम्पनीयाः शेयर्स् इत्यस्य सूचीकरणं समाप्तुं निर्णयः कृतः . तस्मिन् एव काले प्रासंगिकविनियमानाम् अनुसारं कम्पनीयाः स्टॉकस्य व्यापारार्थं अनिवार्यरूपेण सूचीविच्छेदनस्य कारणेन सूचीकरणं समाप्तुं निर्णयः कृतः अस्ति, तथा च सूचीविच्छेदनसमेकनकालः न प्रविशति।

ज्ञातव्यं यत् *एसटी शेन्टियनस्य सूचीविच्छेदनं ए-शेयर-कम्पनीयाः विपण्यमूल्यं विसूचीकरणस्य प्रथमः प्रकरणः अस्ति, येन ए-शेयर-विपण्ये नूतनः इतिहासः निर्मितः

अद्यापि प्रचलितानां नियमानाम् अनुसारं यदि शेन्झेन्-स्टॉक-एक्सचेंजे कम्पनीयाः स्टॉक-समापन-बाजार-मूल्यं 20-व्यापार-दिनानां कृते 300 मिलियन-युआन्-तः न्यूनं भवति तर्हि शेन्झेन्-स्टॉक-एक्सचेंजः स्वस्य स्टॉक-सूचीकरणं व्यापारं च समाप्तं करिष्यति "शेन्झेन् स्टॉक एक्सचेंज स्टॉक लिस्टिंग नियम (२०२४ तमे वर्षे संशोधितम्)" इत्यस्य अनुसारं पूर्वं शेन्झेन् स्टॉक एक्सचेंज इत्यनेन जारीकृतम्, यदि ए-शेयर कम्पनीयाः "एक्सचेंज इत्यस्मिन् स्वस्य स्टॉक् इत्यस्य कुलसमापनबाजारमूल्यं विंशतिवारं यावत् क्रमशः ५० कोटि युआन् इत्यस्मात् न्यूनं भवति trading days", it will the listing will be terminated. बाजारमूल्यं विसूचीकरणस्थितेः पुनरीक्षणेन ३० अक्टोबर् २०२४ तः प्रासंगिककालस्य गणना भविष्यति, यस्य अर्थः अस्ति यत् सूचीकृतकम्पनीनां बाजारमूल्यं मारयित्वा सूचीविच्छेदनस्य सम्भावना अधिका भविष्यति भविष्य।

आँकडानुसारं *एसटी शेन्टियन कम्पनीयाः पूर्णं नाम शेन्झेन् तिआण्डी (समूह) कम्पनी लिमिटेड् अस्ति यस्याः मुख्यव्यापाररूपेण वाणिज्यिककंक्रीटं तथा च स्तम्भउद्योगरूपेण अचलसंपत्तिः अस्य मुख्योद्योगः अस्ति वाणिज्यिक कंक्रीटस्य तथा स्थावरजङ्गमस्य विकासः तथा सम्पत्तिप्रबन्धनम् इत्यादीनां। कम्पनीयाः कंक्रीटव्यापारः शेन्झेन्-नगरे, झूझौ-नगरे च केन्द्रितः अस्ति; कम्पनी २०२३ तमे वर्षे वार्षिकप्रतिवेदने उक्तवती यत् कम्पनीयाः कंक्रीटव्यापारः अपर्याप्तबाजारमागधा इत्यादिभिः प्रतिकूलकारकैः प्रभावितः अभवत् तथा च उद्योगस्य वित्तीयदबावस्य वृद्धिः कंक्रीटस्य यूनिट् परिचालनव्ययः वर्धितः तथा च कम्पनीयाः संचालनस्य कठिनता निरन्तरं वर्धते।

*एसटी शेन्टियन इत्यनेन प्रकटितवित्तीयदत्तांशतः न्याय्यं चेत्, कम्पनीयाः परिचालन-आयः अन्तिमेषु वर्षेषु महत्त्वपूर्णतया संकुचितः अस्ति, यत् २०२० तमे वर्षे १.७८३ अरब युआन् आसीत्, २०२३ तमे वर्षे १७८ मिलियन युआन् यावत् अभवत् ।लाभस्य दृष्ट्या अस्याः क्रमशः अनेकवर्षेभ्यः धनस्य हानिः भवति

*एसटी शेन्टियनस्य २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रदर्शनप्रतिवेदने बहुकालपूर्वं न प्रकाशितेन ज्ञातं यत् २०२४ तमस्य वर्षस्य प्रथमार्धे सूचीबद्धकम्पनीनां भागधारकाणां कृते कम्पनीयाः शुद्धलाभः ७०.३२८४ मिलियन युआन् हानिः अभवत्, यदा तु तस्मिन् एव ५०.०९५९ मिलियन युआन् हानिः अभवत् अवधिः गतवर्षस्य।