समाचारं

“सुपर डाटा” वित्तीयविपण्यं कम्पयिष्यति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गतसप्ताहे यूरोपीय-शेयर-बजारेषु सामान्यतया पुनः उत्थानम् अभवत्, यत्र ब्रिटिश-एफटीएसई-१००-सूचकाङ्कः किञ्चित् वर्धितः, जर्मन-डाक्स-सूचकाङ्कः १% अधिकं च वर्धितः । अमेरिकी-समूहस्य त्रयाणां प्रमुखानां स्टॉक-सूचकाङ्कानां मिश्रित-लाभ-हानिः आसीत् एप्पल् इत्यस्य वृद्धिः प्रायः १% अभवत्;

अस्मिन् सप्ताहे चीनस्य विदेशीयविनिमयभण्डारस्य आँकडानां श्रृङ्खलायाः आरम्भः विपण्यं करिष्यति, अगस्तमासस्य गैर-कृषि-वेतनसूची, एडीपी इत्यादीनि अमेरिकी-रोजगार-आँकडानि च प्रकाशितानि भविष्यन्ति।

डाउ रिकार्ड उच्चतमं मारयति

एनवीडिया प्रायः ८% पतति

विगतसप्ताहे यूरोपीयस्य प्रमुखाः स्टॉकसूचकाङ्काः सामान्यतया वर्धिताः, यत्र ब्रिटिश ftse 100 सूचकाङ्कः 0.59%, फ्रांसीसी cac40 सूचकाङ्कः 0.71%, जर्मन dax सूचकाङ्कः 1.47%, यूरोपीय stoxx50 सूचकाङ्कः 0.99% च वर्धितः .

अमेरिकी-देशस्य प्रमुखत्रयेषु स्टॉक-सूचकाङ्केषु मिश्रित-लाभहानिः अभवत् । गतसप्ताहे डाउ जोन्स औद्योगिकसरासरी ०.९४% वर्धिता, अभिलेख उच्चतमं स्तरं प्राप्तवान्;नास्डैकस्य ०.९२% न्यूनता अभवत्;

गतसप्ताहे प्रमुखवैश्विकसमूहसूचकाङ्कानां उदयः पतनः च

स्रोतः - वायुः

गतसप्ताहे अमेरिकी-बृहत्-प्रौद्योगिकी-समूहेषु एप्पल्, माइक्रोसॉफ्ट्, अमेजन, नेटफ्लिक्स् इत्येतयोः मध्ये क्रमशः ०.९५%, ०.०८%, ०.८२%, २.१३% च वृद्धिः अभवत् % क्रमशः %, १.३५%, १.२७%, २.८२% । एनवीडिया प्रायः ८% न्यूनीभूता, तस्य विपण्यमूल्यं च एकस्मिन् सप्ताहे २४५.३ अरब अमेरिकीडॉलर् (१,७३९.४ अरब युआन्) वाष्पितम् अभवत् ।

स्रोतः - वायुः

२ सितम्बर् (सोमवासरः) अमेरिकादेशे श्रमिकदिवसः (श्रमिकदिवसः इति अपि उच्यते) अवकाशः अस्ति अमेरिकी-शेयर-बजारः एकदिनस्य कृते बन्दः भविष्यति, सामान्यव्यापारः ३ सितम्बर्-दिनाङ्के (मङ्गलवासरे) पुनः आरभ्यते अमेरिकी-अन्तर्महाद्वीपीय-विनिमयस्य (ice) ब्रेण्ट्-कच्चा-तेल-वायदा-अनुबन्ध-व्यापारः पूर्वमेव तृतीय-बीजिंग-समये १:३० वादने समाप्तः भविष्यति, तथा च शिकागो-मर्कान्टाइल-विनिमयस्य (cme) बहुमूल्यधातु-अमेरिकीय-कच्चे-तेल-वायदा-अनुबन्ध-व्यापारः समाप्तः भविष्यति तृतीये बीजिंगसमये पूर्वमेव २:३० वादने समाप्तम्।

बिग डाटा घोषितं भविष्यति

अस्मिन् सप्ताहे बहु बृहत् आँकडा अस्ति। चीनस्य विदेशीयविनिमयभण्डारस्य आँकडानां प्रकाशनं भविष्यति, अगस्तमासस्य गैर-कृषिवेतनसूची तथा एडीपी इत्यादीनां अमेरिकीरोजगारस्य आँकडानां प्रकाशनं भविष्यति, संघीयसंरक्षणस्य वरिष्ठाः अधिकारिणः भाषणं दास्यन्ति, यूरोक्षेत्रस्य द्वितीयत्रिमासिकस्य सकलराष्ट्रीयउत्पादः च प्रकाशितः भविष्यति।

पूर्वं प्रकाशितानि आँकडानि दर्शयन्ति यत् जुलैमासस्य अन्ते चीनस्य विदेशीयविनिमयसञ्चयः ३.२५६४ अमेरिकीडॉलर् इत्येव आसीत्, यत् जूनमासस्य अन्ते ३४ अरब अमेरिकीडॉलर् अथवा १.०६% वृद्धिः अस्ति अमेरिकी-डॉलर् ३.२ खरब-अङ्के । तेषु चीनस्य सुवर्णभण्डारः जुलैमासस्य अन्ते ७२.८ मिलियन औंसः आसीत्, गतमासस्य समानः, चीनस्य जनबैङ्केन स्वर्णधारणं स्थगितम् इति तृतीयं मासं क्रमशः अभवत्

सेप्टेम्बर्-मासस्य ३ दिनाङ्के अमेरिका-देशः अगस्तमासस्य ism-निर्माणसूचकाङ्कं प्रकाशयिष्यति ।अर्थशास्त्रज्ञाः सामान्यतया अपेक्षां कुर्वन्ति यत् अगस्तमासे आईएसएम-निर्माणसूचकाङ्कः गतमासे ४६.८ तः ४७.५ यावत् वर्धते, यत् पञ्चममासे क्रमशः उल्लास-बस्ट-रेखायाः अधः पतति। सितम्बर् ४ दिनाङ्के अमेरिकी श्रमसांख्यिकीयब्यूरो जुलैमासे jolts कार्याणां उद्घाटनस्य संख्यां घोषयिष्यति।

५ सेप्टेम्बर् दिनाङ्के अमेरिका अगस्तमासस्य एडीपी रोजगारप्रतिवेदनं प्रकाशयिष्यति।एडीपी-कर्मचारिणां संख्या “लघु गैर-कृषि” रोजगारः इति ज्ञायते । पूर्वं घोषितानां नूतनानां एडीपी-नौकर्याणां संख्या जुलैमासे अपेक्षितापेक्षया अधिका अभवत्, वेतनवृद्धिः च वर्षत्रयेषु न्यूनतमस्तरं प्रति पतिता, येन अमेरिकीश्रमबाजारे मन्दतायाः संकेतः अभवत् तथा च सेप्टेम्बरमासे व्याजदरे कटौतीयाः अपेक्षाः अधिकं सुदृढाः अभवन्

एडीपी मुख्या अर्थशास्त्री नेला रिचर्डसन इत्यस्याः कथनमस्ति यत् वेतनवृद्धिः मन्दः भवति इति कारणेन महङ्गानि नियन्त्रयितुं फेडरल् रिजर्वस्य प्रयत्नानाम् अनुरूपं श्रमबाजारः परिवर्तमानः अस्ति। अर्थशास्त्रज्ञाः सामान्यतया अपेक्षां कुर्वन्ति यत् अगस्तमासे एडीपी-रोजगारः पूर्वमूल्येन १,२२,००० यावत् १४८,००० यावत् वर्धते, येन पुनः कार्यबाजारे पुनर्प्राप्तेः संकेताः मुक्ताः भविष्यन्ति

६ सितम्बर् दिनाङ्के अमेरिकीश्रमविभागः अगस्तमासस्य अकृषिरोजगारप्रतिवेदनं प्रकाशयिष्यति।सितम्बरमासे फेडरल् रिजर्वस्य निर्णयात् पूर्वं एषः अन्तिमः प्रमुखः रोजगारदत्तांशः भविष्यति, तथा च व्याजदरेषु २५ आधारबिन्दुभिः कटौती कर्तव्या वा ५० आधारबिन्दुभिः कटौती कर्तव्या इति निर्णयस्य कुञ्जी भवितुम् अर्हति सिटीग्रुप् इत्यस्य अपेक्षा अस्ति यत् १२५,००० नूतनानि कार्याणि योजिताः भविष्यन्ति, ये प्रायः जुलैमासस्य इव दुर्बलाः सन्ति ।

सिटी मन्यते यत् बेरोजगारीदरेण अधिकं डोविश फेड. यदि बेरोजगारीदरः पुनः ४.४% वा अधिकं वा वर्धते, सशक्तं रोजगारसृजनवृद्ध्या अपि, तर्हि फेडद्वारा ५० आधारबिन्दुदरेण कटौती प्रायः निश्चिता एव, विशेषतः रोजगारसृजनस्य हाले बृहत् अधः गमनसंशोधनेन सह।

तदतिरिक्तं ६ सितम्बर् दिनाङ्के फेडरल् रिजर्वस्य "संख्या ३", एफओएमसी स्थायी मतदानसमितिः, न्यूयॉर्क फेड् अध्यक्षः विलियम्सः, फेडरल् रिजर्वस्य गवर्नर् वालरः च भाषणं करिष्यन्ति

६ सितम्बर् दिनाङ्के यूरोक्षेत्रं द्वितीयत्रिमासिकस्य अन्तिमत्रिमासे त्रैमासिकस्य, वर्षे वर्षे च सकलराष्ट्रीयउत्पादस्य आँकडानां घोषणां करिष्यति ।पूर्वं प्रकाशिताः प्रारम्भिकाः सकलराष्ट्रीयउत्पादमूल्यानि दर्शयन्ति यत् यूरोक्षेत्रस्य सकलराष्ट्रीयउत्पादः पूर्वत्रिमासे द्वितीयत्रिमासे ०.३% वर्धितः, वर्षस्य आरम्भे इव गतिं निर्वाहयन्, ०.२% अपेक्षां अतिक्रम्य, वर्ष- ०.६% वर्धमानः च on-year इति । अस्मिन् वर्षे यूरोक्षेत्रस्य अर्थव्यवस्थायां ०.८% वृद्धिः भविष्यति इति यूरोपीय-आयोगः अपेक्षां करोति । परन्तु औद्योगिकक्षेत्रे उच्चव्याजदरेण दबावः निरन्तरं भवति स्म, उपकरणेषु निर्माणेषु च निवेशः न्यूनः जातः इति कारणतः जर्मन-अर्थव्यवस्था अप्रत्याशितरूपेण संकुचिता

विषये परिचिताः जनाः अवदन्

गोल्डमैन् सैच्स् इति संस्था वैश्विकरूपेण १३०० तः अधिकानि कार्याणि कटयितुं योजनां करोति

सीसीटीवी न्यूज इत्यस्य अनुसारं वालस्ट्रीट् जर्नल् इत्यनेन अगस्तमासस्य ३० दिनाङ्के अस्य विषये परिचितानाम् उद्धृत्य ज्ञापितं यत् गोल्डमैन् सैच्स् समूहः वैश्विकरूपेण स्वस्य ३% तः ४% यावत् कर्मचारिणः अथवा १३०० तः १,८०० जनानां परिच्छेदं कर्तुं योजनां करोति।

प्रतिवेदनानुसारं सामान्यपरिस्थितौ गोल्डमैन् सैक्सः प्रतिवर्षं विविधप्रदर्शनकारकाणां आधारेण स्वस्य कुलकर्मचारिणां २% तः ७% यावत् कटौतीं करोति।

रूसदेशः प्रारम्भे कामचट्काक्षेत्रस्य पुष्टिं करोति

अप्राप्ते हेलिकॉप्टर-याने सर्वे जनाः मृताः

सीसीटीवी न्यूज इत्यस्य अनुसारं रूसस्य आपत्कालीनस्थितिमन्त्रालयेन स्थानीयसमये सितम्बर्-मासस्य प्रथमे दिने घोषितं यत् सुदूरपूर्वे कामचट्का-द्वीपसमूहे अदृश्यस्य mi-8-हेलिकॉप्टरस्य भग्नावशेषाः प्राप्ताः, अन्वेषण-उद्धार-कर्मचारिणः च प्राप्ताः हेलिकॉप्टराणि घटनास्थलं नीतवन्तः।

रूसी आपत्कालीनविभागस्य स्रोतांसि उद्धृत्य आरआईए नोवोस्टी इत्यस्य मते प्रारम्भिकसूचनाः दर्शयन्ति यत् लापता mi-8 हेलिकॉप्टरं दुर्घटितम् अस्ति तथा च जहाजे स्थिताः सर्वे कर्मचारिणः मृताः इति अनुमानं भवति।

रूसीसङ्घीयवायुपरिवहनसंस्थायाः पूर्वं ज्ञापितं यत् प्रारम्भिकसूचनासु ज्ञातं यत् जहाजे २२ जनाः आसन् ।

कथ्यते यत् मूलतः हेलिकॉप्टरस्य योजना वाचकाज्वालामुख्याः येलिजोव्स्की-मण्डलस्य बस्तीं निकोलायेव्का-नगरं प्रति गन्तुं योजना आसीत् । ज्वालामुखीक्षेत्रात् उड्डीय हेलिकॉप्टरः रडारात् अन्तर्धानं जातः इति स्थानीयसञ्चालनेषु ज्ञातम्। अतः पूर्वं हेलिकॉप्टर-दलेन विमानस्य विकारस्य विषये किमपि सूचनां न निर्गतम् आसीत् ।