समाचारं

के वेन्झे यत्र रात्रौ व्यतीतवान् तत्र भूमिगतप्रतीक्षाकक्षं "कालकोठरी" इति उच्यते स्म ।

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिंगहुआ-नगरस्य घोटाले नूतनाः घटनाः सन्ति ताइपे-जिल्लान्यायालयेन १ सितम्बर् दिनाङ्के रात्रौ ८ वादने निरोधन्यायालयः आयोजितः, द्वितीयदिनाङ्के प्रातः ३ वादने च निर्णयः कृतः यत् जनपक्षस्य अध्यक्षः के वेन्झे "अपराधः गम्भीरः नास्ति" इति " तथा न्यायालये जमानतं विना मुक्तः अभवत्। पृष्ठतः।

डेटा मानचित्र

सूचना अस्ति यत् ताइपे-जिल्ला-अभियोजककार्यालयेन भ्रष्टाचार-विरुद्ध-स्वतन्त्र-आयोगेन च ३० अगस्त-दिनाङ्के जिंगहुआ-नगरस्य प्रकरणस्य विषये कुओमिन्टाङ्ग-पक्षस्य अध्यक्षस्य अन्यचतुर्णां जनानां च साक्षात्कारः कृतः ३१ दिनाङ्के प्रातःकाले के वेन्झे-इत्यस्य ताइपे-मण्डले स्थानान्तरणम् अभवत् समीक्षायै अभियोजककार्यालयः।

३१ दिनाङ्के प्रातःकाले को वेन्झे इत्ययं रात्रौ प्रश्नोत्तरं त्यक्तुं न अस्वीकृतवान् इति कारणेन न्यायालये अभियोजकैः गृहीतः तदनन्तरं तस्य अभियोगार्थं न्यायालये आवेदनं अङ्गीकृतम्, ततः सः पुनः ताइपे-जिल्ला-अभियोजककार्यालयं प्रति प्रश्नोत्तराय नीतः अभियोजकः मन्यते स्म यत् के वेन्झे इत्यस्य आपराधिकशङ्का गम्भीरा अस्ति तथा च प्रमाणानां नाशस्य, साझेदारी च करणीयः इति सः न्यायालये आवेदनं कृतवान् यत् के वेन्झे इत्यस्य निरोधं कृत्वा तस्य दर्शनार्थं प्रतिबन्धं कृतवान्

यतः निरोधन्यायालयः १ सितम्बर् दिनाङ्कस्य अपराह्णपर्यन्तं न आहूयते, अतः के वेन्झे इत्यनेन ३१ अगस्तदिनाङ्के ताइपे-जिल्लान्यायालयस्य प्रतीक्षालये रात्रौ वसितव्यः भविष्यति। इदं ज्ञायते यत् प्रतीक्षालयः प्रायः ३ तः ५ वर्गमीटर् यावत् भवति (१ वर्गमीटर् प्रायः ३.३ वर्गमीटर् यावत् भवति तदतिरिक्तं काष्ठतलं विन्यस्तं भवति, जनाः तन्तुशय्यासु निद्रां कुर्वन्ति .अस्मिन् स्क्वाट् शौचालयः अस्ति किन्तु "स्वयं प्रक्षालितुं न शक्नोति।"

केचन जनाः तस्य वर्णनं "कालकोठरी" इति कुर्वन्ति ।

डेटा मानचित्र

डेटा मानचित्र

डेटा मानचित्र

डेटा मानचित्र