समाचारं

उद्घाटनसमारोहे "ai digital human" प्रधानाध्यापकः उपस्थितः अभवत् तथा च "वास्तविक" प्रधानाध्यापकः हसन् "प्रगतेः शक्तिः" इति विषये चर्चां कृतवान् ।

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन शिक्षा ऑनलाइन झेजियांग स्टेशनतः समाचारः (रिपोर्टरः चेन् ज़ियान्टिङ्ग्, संवाददाता झाओ लीना) विगतदिनेषु हाङ्गझौ-नगरस्य प्राथमिक-माध्यमिकविद्यालयाः अत्यन्तं सजीवाः अभवन् अत्र नूतनाः छात्राः विद्यालयस्य कृते रिपोर्ट् कुर्वन्ति, तत्र च पुरातनाः छात्राः स्वागतं कुर्वन्ति नवीनं भविष्यम्।
सितम्बरमासस्य प्रथमदिने हाङ्गझू-मण्डलस्य गोङ्ग्शु-मण्डलस्य जिन्सिउ-युकै-मध्यविद्यालयस्य सम्बद्धविद्यालयेन नूतनविद्यालयवर्षस्य उद्घाटनसमारोहस्य आरम्भः कृतः, येन अतीतं भविष्यं च सम्बध्दयति इति अस्य समारोहस्य स्वागतं कृतम्।
दृश्ये स्थिताः संवाददातारः दृष्टवन्तः यत् "प्रधानाध्यापकस्य कक्षा" सत्रस्य समये बृहत्पटले एकः अद्भुतः "ओलम्पिक" टिप्पणी-वीडियो वादितः आसीत् । तस्मिन् विडियोमध्ये प्रधानाध्यापकः डिङ्ग हैङ्गिंग् पेरिस-ओलम्पिक-क्रीडायां क्वान्-होङ्गचान्-वाङ्ग-चुकिन्-इत्यादिभिः क्रीडकैः मूर्तरूपं दत्तां ओलम्पिक-भावनायाः व्याख्यानं करोति, बालकान् च बहादुरीपूर्वकं स्वसीमाम् अतिक्रमितुं, स्वस्वप्नानां साकारीकरणस्य साहसं कर्तुं, न भवितुं दृढनिश्चयं च प्रोत्साहयति | असफलतायाः भीतः ।
परन्तु यत् भ्रान्तिकं तत् अस्ति यत् उष्णग्रीष्मकाले भिडियोमध्ये प्राचार्यः डिङ्गः वस्तुतः स्थूलसूटं धारयति स्म, यथा सः शिशिरं यापयति स्म। संवाददातारं परितः बालकाः अपि मन्दस्वरैः चर्चां कुर्वन्ति स्म, केचन प्रश्नान् उत्थापयन्ति स्म यत् "वयं सर्वे लघुबाहुना धारयामः, किमर्थं प्रधानाध्यापकः डिङ्गः स्थूलं शिशिरकोटं धारयति" "प्रधानाध्यापकस्य डिङ्गस्य नेत्राणि सर्वदा एकस्मिन् स्थाने किमर्थं पश्यन्ति? "प्रधानाध्यापकस्य डिङ्गस्य जबड़ारेखा किमर्थं दृश्यते? ? "...ननु संवाददाता अपि बहु "दोषाः" आविष्कृतवान्।
यदा बालकाः सर्वे आश्चर्यचकिताः आसन् तदा प्राचार्यः डिङ्गः मञ्चे आगत्य उत्तरं प्रकाशितवान् - सा विडियोमध्ये एआइ द्वारा उत्पन्ना डिजिटलव्यक्तिः अस्ति। विद्यालयस्य उद्घाटनसमारोहे एआइ प्रयुक्तम् आसीत् यदि भवान् सम्यक् न पश्यति तर्हि भवान् तत् द्रष्टुं न शक्नोति।
"नवे सत्रे अहं आशासे यत् सर्वे प्रगतेः शक्तिं अनुभवितुं शक्नुवन्ति, प्रौद्योगिकीपरिवर्तनं आलिंगयितुं शक्नुवन्ति, ओलम्पिकक्रीडकानां इव उच्चतरं, द्रुततरं, सशक्तं च प्रति गन्तुं शक्नुवन्ति इति स्थले प्राचार्यः डिङ्गः अस्य सत्रस्य प्रमुखशब्दान् बालकैः सह साझां कृतवान् - —प्रगतिः, "प्रगतेः शक्तिः" इति विषये कथयन् ।
"आशासे प्रत्येकं बालकः प्रगतिम् कर्तुं शक्नोति।" अतः, वयं कथं प्रगतिम् कर्तुं शक्नुमः? "अस्माभिः निरन्तरं स्वस्य आविष्कारः करणीयः, स्वं अवगन्तुं, स्वयमेव प्रोत्साहयितव्यं च इति प्राचार्यः डिङ्गः अवदत् यत् वास्तविकः प्रगतिः न केवलं ज्ञानस्य सञ्चयः, अपितु विचाराणां सुधारः अपि अस्ति इति सः आशास्ति यत् एषः उद्घाटनसमारोहः बालकानां प्रगतेः अनन्तं इच्छां प्रज्वलितुं शक्नोति , तस्मात् प्रवर्धनं चिन्तनक्षमता उच्चस्तरं प्रति विकसिता भवति।
अस्मिन् वर्षे मार्चमासे उद्घाटनसमारोहे प्राचार्यः डिङ्गः शिक्षकाणां छात्राणां च कृते वैज्ञानिकप्रौद्योगिकीप्रगतेः उत्पादानाम् परिचयं कृतवान्, यथा चॅटजीपीटी, सोरा च। अस्मिन् समये उद्घाटनसमारोहे एआइ-प्रयोगः अपि गतसत्रस्य अन्ते विचारः आसीत् ।
"प्रत्येकस्य नूतनसत्रस्य आरम्भे वयं बालकैः सह तेषां नूतनानां अपेक्षाणां नूतनभविष्यस्य च विषये वार्तालापं करिष्यामः। क्लिश्-अवगन्तुं कठिनं च परिहरितुं वयं एआइ-इत्यस्य उपयोगं कृत्वा तस्य परिचयं कर्तुं चिन्तितवन्तः येन बालकाः अवगन्तुं स्वीकुर्वन्ति च 'प्रगतेः' लाभाः परिवर्तन्ते तथा च 'प्रगतेः' शक्तिं अनुभवन्ति।"
अस्य उद्घाटनसमारोहस्य विषयः "प्राचीन-आधुनिक-काव्य-पाठः" इति कथ्यते : अस्माकं प्रत्येकं जीवतु ज्योतिपुञ्जः भवतु, सर्वसौन्दर्यैः प्रफुल्लितः।
(प्रभारी सम्पादक यु सिन्हुआ झाओ होंगहे)
प्रतिवेदन/प्रतिक्रिया