समाचारं

अस्मिन् ग्रीष्मकाले सान्या फीनिक्सविमानस्थानकं ३६.८४५ मिलियनं यात्रिकान् सम्पादितवान्

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीएनआर न्यूज, सान्या, सितम्बर् २ (रिपोर्टरः कै वेन्जुआन्) अस्मिन् वर्षे ग्रीष्मकालीनयात्राऋतौ (जुलाई १ तः ३१ अगस्तपर्यन्तं) सान्या फीनिक्स अन्तर्राष्ट्रीयविमानस्थानकं कुलम् २२,६८७ परिवहनविमानस्य उड्डयनं अवरोहणं च सम्पन्नम्, यत्र ३.६८४५ मिलियन यात्रिकाणां यात्रिकाणां प्रवाहः, तथा च... मालवाहनस्य नियन्त्रणं ९,७४४.९ टन आसीत्, यत् २०१९ तमे वर्षे समानकालस्य तुलने १६.९७%, १९.६६%, ५.०४% च वृद्धिः अभवत् समग्ररूपेण स्थितिः स्थिरः अस्ति, सुधरति च

सान्या फीनिक्स अन्तर्राष्ट्रीयविमानस्थानकं ग्रीष्मकालीनयात्रिकाणां प्रवाहः प्रबलः अस्ति (चाइना केन्द्रीयप्रसारणसंजालद्वारा निर्गतस्य सान्या फीनिक्स अन्तर्राष्ट्रीयविमानस्थानकस्य सौजन्येन चित्रम्)

ग्रीष्मकालीनयात्राकाले यात्रिकाणां विविधयात्राआवश्यकतानां पूर्तये सान्या फीनिक्स-अन्तर्राष्ट्रीयविमानस्थानकं चीनदक्षिणविमानसेवा, हैनानविमानसेवा, सिचुआनविमानसेवा, राजधानीविमानसेवा, एयरचीन, बेइबुखाड़ीविमानसेवा च सह सक्रियरूपेण समन्वयं कृत्वा मार्गजालविन्यासस्य अनुकूलनं कृतवान् तथा च chengdu, changsha, guangzhou, झेङ्गझौ, वुहान, गुइयाङ्ग, शेनयांग, निङ्गबो इत्यादिषु नगरेषु विमानयानानि वर्धितानि भविष्यन्ति, तथा च बीजिंग, शङ्घाई, चेङ्गडु, कुनमिंग्, शीआन्, इत्यादिषु प्रमुखेषु पर्यटनस्रोतनगरेषु उड्डयनस्य आदर्शाः वर्धिताः भविष्यन्ति। तथा उरुम्की अनुकूलितं समायोजितं च भविष्यति, विस्तृतशरीरविमानं च प्रतिस्थापितं भविष्यति।

ग्रीष्मकालीनपरिवहनप्रतिश्रुतिप्रक्रियायाः कालखण्डे सान्या फीनिक्स-अन्तर्राष्ट्रीयविमानस्थानकं भिन्न-भिन्न-समय-अवधिषु यात्रिक-यात्रायाः लक्षणानाम् आधारेण यात्रिक-प्रक्रियायाः प्रमुख-नोड्-स्थानेषु सेवा-मार्गदर्शन-कर्मचारिणां समन्वयं कृतवान् तथा च बन्दरगाह-मध्ये प्रवेश-निर्गमन-विमानानाम् स्थितिः सह मिलित्वा समर्पितवान् मानवतावादी परिचर्यायाः एकीकरणार्थं विशेषयात्रीगणकाः मार्गाः च, विस्तारिताः सेवाशृङ्खलाः इत्यादयः। विशेषयात्रिकाणां (वृद्धयात्रिकाणां, असहचरयात्रिकाणां, गर्भवतीनां यात्रिकाणां, चक्रचालकयात्रिकाणां, प्रथमयात्रिकाणां च सेवां प्रदातुं चेक-इन, जिज्ञासा, सामानभण्डारण, नष्ट-प्राप्त-काउण्टर्, विशेषयात्रीसेवा-मेजः, सामान-दाव-क्षेत्रेषु अन्येषु क्षेत्रेषु च स्वयंसेवकानां व्यवस्थां कुर्वन्तु , इत्यादयः) प्रश्नोत्तरसेवा यात्रिकान् शीघ्रं प्रवेशं कर्तुं विशेषयात्रीप्रक्रियाणां निबन्धनार्थं च मार्गदर्शनं करोति।

ग्रीष्मकालस्य समये सान्यायां उच्चतापमानं, आन्ध्रप्रदेशस्य तूफानः, वज्रपातः इत्यादयः जटिलाः मौसमाः बहुधा भवन्ति । अस्य कृते सान्या फीनिक्स अन्तर्राष्ट्रीयविमानस्थानकं पूर्वमेव मौसमस्य प्रतिबन्धसूचनाः च अध्ययनं निर्धारयति, परामर्शं करोति, गतिशीलरूपेण मौसमचेतावनीसूचनाः विमोचयति, गरजस्य समये परिचालनविपथनयोजनानां अनुकूलनं करोति, तथा च पूर्वानुमानितस्य डिग्री, व्याप्तेः आधारेण उड्डयनयोजनासु उचितं गतिशीलं च समायोजनं करोति तथा मौसमप्रभावस्य समयः उड्डयनसमये सुनिश्चित्य कार्यं अन्ये च उपायाः क्रियन्ते। तस्मिन् एव काले विमानस्थानकसमीपे सेतुबर्थदरं वर्धयित्वा यात्रिकसेवायाः गुणवत्तायां व्यापकरूपेण सुधारः भविष्यति यत् ग्रीष्मऋतौ यात्रिकाणां कृते सुचारुतरयात्रा सुनिश्चिता भविष्यति।