समाचारं

पुटिन् इत्यस्य मंगोलिया-देशस्य भ्रमणस्य विषये बहवः दलाः ध्यानं ददति! पेस्कोवः - एषा यात्रा “सर्वपक्षेषु सावधानीपूर्वकं सज्जीकृता अस्ति” ।

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[रूसदेशे ग्लोबल टाइम्स् विशेषसंवाददाता जिओ सिन्क्सिन्] रूसीराष्ट्रपतिसूचनाब्यूरो इत्यनेन घोषितं यत् मंगोलियादेशस्य राष्ट्रपतिस्य खुरेलसुखस्य आमन्त्रणेन रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् ३ सितम्बर् दिनाङ्के मंगोलियादेशस्य भ्रमणं करिष्यति तथा च सोवियत-मङ्गोलियाई सेनायाः स्मरणकार्यं कजाकिस्तानस्य उत्सवे भागं गृह्णीयात् लेचेन् नदीयुद्धे विजयस्य ८५ वर्षाणि पूर्णानि। भ्रमणकाले द्वौ राष्ट्राध्यक्षौ रूस-मङ्गोलिया-व्यापक-रणनीतिक-साझेदारी-विषये अग्रे विकासस्य सम्भावनासु चर्चां करिष्यति, अन्तर्राष्ट्रीय-क्षेत्रीय-हॉटस्पॉट्-विषयेषु विचाराणां आदान-प्रदानं करिष्यति, द्विपक्षीय-दस्तावेजानां श्रृङ्खलायां हस्ताक्षरं कर्तुं योजनां च करिष्यति |. समाचारानुसारं पुटिन् अन्तिमवारं २०१९ तमे वर्षे मङ्गोलियादेशं गतः ।

रूसी "news.ru" इति समाचारजालेन विश्लेषितं यत् ऊर्जा, खनिजाः च रूस-मङ्गोलिया-देशयोः सहकार्यस्य महत्त्वपूर्णक्षेत्राणि सन्ति । मङ्गोलियादेशेन गच्छन्त्याः प्राकृतिकवायुपाइपलाइनस्य परियोजनायाः विषये पुटिन् इत्यस्य मङ्गोलियादेशेन सह भ्रमणस्य वा चर्चायाः वा सम्भावना न निराकर्तुं शक्यते। तदतिरिक्तं अमेरिकादेशः तस्य पाश्चात्त्यसहयोगिनः च अद्यैव मङ्गोलियादेशस्य विजयाय प्रयत्नाः वर्धिताः सन्ति । पुटिन् इत्यस्य भ्रमणस्य उद्देश्यं रूस-मङ्गोलिया-देशयोः सम्बन्धानां अधिकं सुदृढीकरणं गहनं च भवितुम् अर्हति ।

रूसी "regnum.ru" इति समाचारजालेन विशेषज्ञानाम् उद्धृत्य उक्तं यत् पुटिन् मङ्गोलिया-देशस्य भ्रमणस्य समाप्तेः अनन्तरं पूर्वीय-आर्थिक-मञ्चे भागं ग्रहीतुं व्लादिवोस्तोक्-नगरं गमिष्यति इति पश्चिमस्य रूसस्य निरोधस्य सन्दर्भे एतेन ज्ञायते यत् एशिया-प्रशांतक्षेत्रस्य देशैः सह सम्बन्धं अधिकं सुदृढं कर्तुं रूसस्य महत्त्वं वर्तते।

पुटिन् इत्यस्य मङ्गोलिया-देशस्य भ्रमणेन बहु ध्यानं आकृष्टम् अस्ति । रूस टुडे टीवी-जालस्थले उल्लेखितम् अस्ति यत् यतः मङ्गोलिया अन्तर्राष्ट्रीय-आपराधिक-न्यायालयस्य रोम-विधानस्य ("रोम-विधानस्य") पक्षः अस्ति, अतः अन्तर्राष्ट्रीय-आपराधिक-न्यायालयेन (icc) गतवर्षस्य मार्च-मासे पुटिन्-इत्यस्य कृते "अरेस्ट्-वारण्ट्" जारीकृतवान् युक्रेनदेशस्य विदेशमन्त्रालयेन अगस्तमासस्य ३० दिनाङ्के एकं वक्तव्यं प्रकाशितं यत् मङ्गोलियादेशः "अरेस्ट् वारण्ट्" इत्यस्य अनुपालनं कृत्वा पुटिन् इत्यस्मै icc इत्यस्मै समर्पयितुं आह्वानं कृतवान्। icc-प्रवक्ता फादी अब्दुल्ला अपि एकं वक्तव्यं प्रकाशितवान् यत् रोम-विधानस्य पक्षत्वेन मंगोलिया-देशस्य icc-सहकार्यस्य दायित्वम् अस्ति एसोसिएटेड् प्रेस इत्यनेन उक्तं यत् icc इत्यनेन "अरेस्ट वारण्ट्" जारीकृत्य रोम-विधानस्य पक्षस्य राज्यस्य पुटिन् इत्यस्य प्रथमः भ्रमणः भविष्यति ।

आरआईए नोवोस्टी इत्यस्य अनुसारं रूसस्य राष्ट्रपतिस्य प्रेससचिवः पेस्कोवः अगस्तमासस्य ३० दिनाङ्के प्रतिक्रियाम् अददात् यत् रूसः अस्मिन् विषये "चिन्तितः नास्ति" तथा च मङ्गोलिया-देशस्य पुटिन्-महोदयस्य भ्रमणेन सह "अति उत्तमः संवादः" कृतः " प्रत्येकं पक्षं सावधानीपूर्वकं सज्जीकृतम् अस्ति

अमेरिकीपत्रिकायाः ​​"द डिप्लोमेट्" इत्यस्य जालपुटे अगस्तमासस्य ३१ दिनाङ्के प्रकाशितेन लेखेन ज्ञातं यत् मंगोलियादेशः प्रथमः राज्यपक्षः भवितुम् अर्हति यः पुटिन् विरुद्धं icc इत्यस्य "अवरोध-आदेशस्य" मुक्ततया "अवज्ञां" करोति परन्तु icc इत्यस्य एव सार्वभौमराज्यानां कृते कोऽपि प्रवर्तनतन्त्रं नास्ति यत् "अरेस्ट् वारण्ट्" निष्पादयितुं शक्यते वा इति प्रत्येकं राज्यपक्षः icc इत्यनेन सह सहकार्यं कर्तुं इच्छति वा इति विषये निर्भरं भवति न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​कथनमस्ति यत् यद्यपि मङ्गोलिया-देशे icc-सङ्घस्य अन्येभ्यः राज्यपक्षेभ्यः च कूटनीतिकदबावस्य सामना कर्तुं शक्यते तथापि "अरेस्ट्-वारण्ट्" इत्यस्य निष्पादनस्य सम्भावना नास्ति