समाचारं

अमेरिका, ब्रिटेन, फ्रान्स, जर्मनी च दीर्घदूरपर्यन्तं शस्त्राणि "आरामं" कर्तुं अनुरोधं कुर्वन्! युक्रेनदेशः रूसदेशे लक्ष्यसूचीं अमेरिकादेशं प्रस्तौति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[रूसदेशे ग्लोबल टाइम्स्-पत्रिकायाः ​​संवाददाता जिओ सिन्क्सिन्, लियू युपेङ्ग्, चेन् काङ्गः] ३१ अगस्तदिनाङ्के स्थानीयसमये युक्रेनदेशः उच्चस्तरीयं प्रतिनिधिमण्डलं प्रेषितवान्, यत्र प्रथमः उपप्रधानमन्त्री, रक्षामन्त्री, सशस्त्रसेनायाः जनरलस्टाफस्य अधिकारिणः,... राष्ट्रपतिकार्यालयस्य प्रमुखः, वाशिङ्गटन-भ्रमणार्थं अमेरिकी-वरिष्ठाधिकारिभिः सह विभिन्नस्तरयोः सभाः आयोजिताः आसन् । प्रतिनिधिमण्डलस्य अमेरिकायात्रायाः विशिष्टप्रयोजनस्य विषये युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की तस्मिन् दिने कीवनगरे स्वस्य वीडियोभाषणे अमेरिकादेशेभ्यः अन्येभ्यः पाश्चात्यदेशेभ्यः च स्पष्टतया अनुरोधं कृतवान् यत् कीवदेशः सैन्यलक्ष्येषु आक्रमणार्थं पश्चिमेण प्रदत्तानां दीर्घदूरपर्यन्तं शस्त्राणां उपयोगं कर्तुं कीवदेशः अनुमन्यते रूसीक्षेत्रे गहने । रूसीमाध्यमानां समाचारानुसारं युक्रेनदेशस्य रक्षामन्त्री उमेरोवः अपि रूसदेशे लक्ष्येषु आक्रमणं कर्तुं अमेरिकानिर्मितशस्त्राणां उपयोगस्य सूचीं वाशिङ्गटनं प्रति प्रदत्तवान्। अधुना यद्यपि युक्रेनदेशस्य ओकुर्स्क्-नगरे आक्रमणेन पाश्चात्यजनमतस्य हलचलः जातः तथापि ज़ेलेन्स्की इत्यनेन कतिपयेभ्यः दिनेभ्यः पूर्वं अपि घोषितं यत् सः स्वयमेव "विजययोजनां" प्रस्तूय अमेरिकादेशं गमिष्यति इति परन्तु रूस-युक्रेन-सङ्घर्षस्य स्थितिः तीव्रगत्या परिवर्तमानः इव दृश्यते यत् रूस-देशेन अद्यैव युक्रेन-देशे बृहत्तमं आक्रमणं कृतम्, येन युक्रेन-सेना अग्रपङ्क्तौ बहुषु दिक्षु कठिनपरिस्थितीनां सामनां कृतवती तस्य प्रतिक्रियारूपेण "रूसः टुडे" इति टीवी-स्थानकेन रूसस्य विदेशमन्त्री लाव्रोवस्य साक्षात्कारः सितम्बर्-मासस्य प्रथमे दिने प्रसारितः । लाव्रोवः अवदत् यत् युक्रेनदेशः युक्रेनदेशस्य पक्षतः अमेरिकादेशः अन्ये च नाटोदेशाः हस्तक्षेपं कर्तुं बृहत्परिमाणं युद्धं प्रारभितुं प्रयतते। सः अवदत् यत् वार्तायां रूसस्य स्थितिः स्पष्टा अस्ति यत् "युक्रेनस्य नाटो-सङ्घटनं असम्भवम्" इति ।

सार्वजनिकरूपेण संयुक्तराज्यसंस्थायाः, ब्रिटेनस्य, फ्रान्सस्य, जर्मनीदेशस्य च नामकरणम्

युक्रेनदेशस्य स्वतन्त्रसमाचारसंस्थायाः प्रतिवेदनानुसारं सितम्बर्मासस्य प्रथमदिनाङ्के अगस्तमासस्य ३१ दिनाङ्के सायं युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की पुनः एकवारं विडियोभाषणे अमेरिकादेशस्य अन्येषां च पाश्चात्यसहयोगिनां उपरि "प्रकटतया दबावं कृतवान्" सः अवदत् यत् युक्रेनदेशस्य प्रतिनिधिमण्डलं - प्रथमः उपप्रधानमन्त्री, रक्षामन्त्री, सशस्त्रसेनायाः जनरल् स्टाफस्य अधिकारिणः, राष्ट्रपतिकार्यालयस्य प्रमुखः च सम्प्रति वाशिङ्गटननगरे सन्ति, युक्रेन-अमेरिका-देशयोः च विभिन्नस्तरयोः सभाः अभवन् “अस्माकं कृते एकः महत्त्वपूर्णः विषयः रूसदेशे लक्ष्यं प्रहारार्थं (पाश्चात्य-आपूर्तिकृतानां) दीर्घदूरपर्यन्तं शस्त्राणां उपयोगस्य सम्भावना अस्ति, यत् यूक्रेनदेशस्य खार्किव्-देशेषु अन्येषु नगरेषु प्रदेशेषु च आक्रमणं निवारयितुं कुञ्जी अस्ति।”.