समाचारं

पुटिन् इत्यस्य मङ्गोलिया-देशस्य यात्रा केवलं व्यापारस्य विषयः नास्ति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चित्रे राष्ट्रपतिः पुटिन्, मंगोलियादेशस्य राष्ट्रपतिः खुरेलसुखः च दृश्यन्ते

अस्य अंकस्य विषयः : पुटिन् पुनः विदेशं गच्छति अयं समयः अतीव असामान्यः अस्ति वा सः अन्तर्राष्ट्रीयन्यायालयेन गृहीतः भविष्यति। ७८०० तः अधिकाः शत्रवः निर्मूलिताः, परन्तु रूसीसेना कुर्स्क्-नगरे दीर्घकालं यावत् युद्धं कर्तुम् इच्छति ।

यथा कुर्स्क-नगरे युद्धं अविभाज्यम् अस्ति तथा रूस-राष्ट्रपतित्वेन पुनः विदेशं गच्छति तथापि अस्मिन् समये तस्य भ्रमणस्य लक्ष्यं मध्य-एशिया-देशाः चीनदेशः वा न, अपितु मंगोलिया-देशः एव चीन-रूसयोः मध्ये स्थितम् अस्ति ।

रूसदेशेन उक्तं यत् पुटिन्-महोदयस्य मङ्गोलिया-देशस्य यात्रा मुख्यतया द्वयोः विषययोः कृते आसीत्, प्रथमं, खाल्खिन्-नद्याः युद्धे सोवियत-मङ्गोलिया-सेनायाः विजयस्य ८५ वर्षस्य स्मरणार्थं उत्सवेषु भागं ग्रहीतुं द्वितीयं, मङ्गोलिया-देशस्य राष्ट्रपतिना, प्रधानमन्त्रिणा, संसदस्य अध्यक्षेन च सह मिलित्वा, द्वयोः देशयोः सहकार्यं, अन्तर्राष्ट्रीय-उष्ण-विषयेषु च चर्चां कुर्वन्तु |. परन्तु इदमपि ज्ञातव्यं यत् पुटिन्-महोदयस्य मङ्गोलिया-देशस्य यात्रा यथा दृश्यते तथा शान्तिपूर्णं नास्ति यत् मङ्गोलिया-देशः अन्तर्राष्ट्रीय-आपराधिक-न्यायालयस्य सदस्यराज्यम् अस्ति, तथा च २०२३ तमस्य वर्षस्य मार्च-मासस्य १७ दिनाङ्के द हेग-अन्तर्राष्ट्रीय-न्यायालयस्य... न्यायः आपराधिकन्यायालयेन पुटिन् इत्यस्य कृते अन्तर्राष्ट्रीयं गिरफ्तारीपत्रं जारीकृतम् अस्ति, यस्य अर्थः अस्ति यत् संस्थायाः कोऽपि सदस्यराज्यः पुटिन् इत्यस्य गृहीतुं बाध्यः अस्ति।

चित्रे : पेस्कोव