समाचारं

प्रक्षाल्य, छित्त्वा, फूत्कय च ! व्यवहारः असफलः अभवत् ! अधिकतमं २०८ मिलियनं वेतनं इच्छन् तस्य कृते वस्तुतः दिवास्वप्नम् एव

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमं समूहचित्रं पश्यामः किं भवन्तः ज्ञातुं शक्नुवन्ति यत् मध्ये यः पुरुषः अस्ति? सः पेलिकन्स्-क्लबस्य अग्रेसरः ब्रैण्डन् इङ्ग्रामः अस्ति । एषा सुरुचिपूर्णकेशविन्यासः "उल्का उद्याने" वु जियानहाओ इत्यस्य नेतारं स्मरणं करोति । अयं ग्रीष्मकालः इङ्ग्रामस्य कृते किञ्चित् कठिनः अभवत्;तस्य वर्तमान-अनुबन्धे केवलं एकवर्षं अवशिष्टम् अस्ति, पेलिकन्स्-क्लबः स्पष्टं कृतवान् यत् ते तस्मै अधिकतमं वेतनं न दास्यन्ति इति ।

अस्मिन् वर्षे जुलै-मासस्य ६ दिनाङ्कात् परं इङ्ग्रामः चतुर्वर्षीयं अधिकतमवेतनविस्तार-अनुबन्धे २०८ मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणां हस्ताक्षरं कर्तुं योग्यः अस्ति, यस्य औसतवेतनं ५२ मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणां भवति पेलिकन्स्-क्रीडासमूहेन सह तस्य अनुबन्धविस्तारवार्तालापः गतिरोधं प्राप्तवान् अस्ति ।जुलैमासस्य १३ दिनाङ्के इङ्ग्रामस्य एजेन्सी-दलेन उक्तं यत् ते एकं दलं अन्विषन्ति यत् तस्मै अधिकतम-वेतन-अनुबन्धं प्रदातुं शक्नोति ।मासाधिकं व्यतीतम्, इङ्ग्रामः अद्यापि स्वस्य अग्रिमगृहं न प्राप्तवान् ।

इङ्ग्रामः पश्चात् त्यक्तवान्,अहं आशासे यत् चतुर्वर्षेषु ४५ मिलियनतः ५० मिलियन अमेरिकी डॉलरपर्यन्तं औसतवेतनेन सह अनुबन्धः प्राप्स्यामि, कुलम् १८ कोटितः २० कोटिपर्यन्तं अमेरिकीडॉलर् यावत् च।यदि सः स्वस्य अपेक्षां न्यूनीकरोति स्म चेदपि एतादृशं विशालं अनुबन्धं दातुं कोऽपि दलः इच्छुकः नासीत् । अन्ये दलाः चिन्तिताः आसन् यत् ते केवलं एकवर्षं यावत् इङ्ग्रामस्य अधिकारं प्राप्तुं शक्नुवन्ति, तस्य कृते ड्राफ्ट्-पिक्-व्यापारं कर्तुं न इच्छन्ति स्म ।