समाचारं

एबेल् तस्मान् राष्ट्रियनिकुञ्जः : न्यूजीलैण्डस्य समुद्रतटस्य स्वर्गः, तटीयदृश्यानां, सुवर्णसमुद्रतटानां च कृते प्रसिद्धः

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अवलोकनम्

न्यूजीलैण्ड्-देशस्य दक्षिणद्वीपस्य वायव्यकोणे एबेल् तस्मान्-राष्ट्रियनिकुञ्जः अस्ति । १९४२ तमे वर्षे राष्ट्रियनिकुञ्जं भवति ततः परं अस्य अद्वितीयसमुद्रीपारिस्थितिकीतन्त्रेण, समृद्धवनस्पतिजीवजन्तुभिः च पर्यटकानाम् आकर्षणं कृतम् अस्ति । अद्भुततटरेखा, प्राचीनवर्षावनम्, प्रचुरपदयात्रामार्गाः च सन्ति चेत् अयं आदर्शः प्राकृतिकः स्वर्गः अस्ति ।

एबेल् तस्मान् राष्ट्रियनिकुञ्ज, न्यूजीलैण्ड्-देशस्य दक्षिणद्वीपस्य वायव्यतटे स्थितं तटीयदृश्यानि, सुवर्णसमुद्रतटाः, निर्मलनीलजलं च इति प्रसिद्धम् अस्ति । १९४२ तमे वर्षे राष्ट्रियनिकुञ्जरूपेण नामकरणात् आरभ्य अस्य अद्वितीयसमुद्रीपारिस्थितिकीतन्त्रेण, विविधवनस्पतिजन्तुभिः च अनेकाः आगन्तुकाः आकृष्टाः सन्ति । अस्मिन् उद्याने आश्चर्यजनकाः तटरेखाः, प्राचीनवर्षावनानि, विविधाः पादचारीमार्गाः च प्राप्यन्ते, येन अयं आदर्शः प्राकृतिकः स्वर्गः अस्ति ।