समाचारं

ग्रीष्मकालीनबॉक्स आफिस इत्यत्र चलचित्रं किमर्थं पृष्ठतः पतति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३१ अगस्तदिनाङ्के २१:०० वादनपर्यन्तं २०२४ तमस्य वर्षस्य ग्रीष्मकालस्य ऋतुः (जून-मासस्य १ तः ३१ अगस्तपर्यन्तं) ११.६३३ अर्ब-युआन्-रूप्यकाणां बक्स्-ऑफिस-रूपेण समाप्तः, यत्र कुलम् २८४ मिलियन-चलच्चित्रदर्शकाः, कुलम् ३८.२४७ मिलियन-प्रदर्शनानि च अभवन्, येन २०२४ तमे वर्षे ग्रीष्मकालस्य अभिलेखः भङ्गः अभवत् चीनी चलच्चित्र-इतिहासः कुलक्रीडाणां अभिलेखः । अस्मिन् काले कुलम् २६ चलच्चित्रेषु १० कोटिः अतिक्रान्ताः, यत् विगतषड्वर्षेषु सर्वाधिकसंख्या अस्ति ।
गतवर्षस्य "इतिहासस्य सशक्ततमस्य ग्रीष्मकालस्य ऋतुस्य" तुलने यत् २०.६३ अरब युआन् इत्यनेन समाप्तम्, अस्य ग्रीष्मकालस्य कुलबक्स् आफिसः गम्भीररूपेण पश्चात् अस्ति, तथा च कुल बक्स् आफिस ११.६ बिलियन युआन् मार्केट् आकारस्य दृष्ट्या संकुचितः अस्ति अस्मिन् वर्षे "कैच् ए बेबी" इत्यादीनि अपि उच्च-आर्जयन्तीनि चलच्चित्राणि सन्ति, यत्र ३.२ अरब-युआन्, "साइलेन्स" इत्यादीनि च १.३ अर्ब-युआन्-रूप्यकाणि सन्ति । अस्मिन् ग्रीष्मकाले वयं किमर्थं पृष्ठतः पतन्तः स्मः ? किं चलच्चित्रस्य गुणवत्तायाः विषयः अस्ति वा प्रेक्षकाणां परिवर्तनशीलरुचिः?
बक्स् आफिस प्रदर्शनम् : कुलप्रदर्शनानां संख्यायाः अभिलेखं भङ्गं कृत्वा "एकः सुपरः अनेकाः च सशक्ताः" इति प्राप्तुं असफलाः अभवन् ।
अस्मिन् वर्षे ग्रीष्मकालीनचलच्चित्रेषु बक्स् आफिस-दत्तांशस्य तुलनां गतवर्षस्य चलच्चित्रैः सह कृत्वा अस्मिन् ग्रीष्मकालीनचलच्चित्रेषु बक्स्-ऑफिस-प्रदर्शनं द्रष्टुं शक्नुमः ।
२०२३ तमे वर्षे ग्रीष्मर्तौ कुल बक्स् आफिस २०.६३ अर्ब युआन् आसीत्, १३५ चलच्चित्रदर्शकानां संख्या च ५०५ मिलियन आसीत् ७२ दिवसान् यावत् क्रमशः, यत् इतिहासे सर्वोच्चम् अस्ति । बक्स् आफिस-मध्ये शीर्ष-पञ्च-स्थानानि सन्ति "डेस्पेरेट्", "द वैनिशिंग् हेर्", "फेङ्गशेन् पार्ट् १", "द ऑक्टागोन्" इति, यया २ अरब-अधिकं धनं प्राप्तम्, "चाङ्ग'आन् ३०,००० माइल्स्" च, यया १.८ अर्ब-अधिकं धनं प्राप्तम् बक्स् आफिस ५० कोटितः १ बिलियनपर्यन्तं भवति "passionate" इत्यादीनि त्रीणि चलच्चित्राणि सन्ति ।
२०२४ तमे वर्षे ग्रीष्मकालीनसीजनस्य कुल बक्स् आफिसः ११.६ अरबः अस्ति, यत्र १३९ चलच्चित्राणि प्रदर्शितानि, २८४ मिलियनं च चलच्चित्रदर्शकाः सन्ति " with 1.3 billion, 5 100 मिलियनतः 1 billion यावत् एकमात्रं चलच्चित्रं 600 मिलियन युआन् सह "alien" आसीत् । तेषु "कैच् बेबी" अस्मिन् वर्षे ३.२५ अरबं बक्स् आफिस-विजेता अभवत् । अस्मिन् काले अधिकांशचलच्चित्रेषु बक्स् आफिसः ५० कोटि युआन् इत्यस्मात् न्यूनः आसीत्, ४ चलच्चित्रेषु ५० कोटि युआन् इत्यस्मात् अधिकं बक्स् आफिसः आसीत्, कुलम् २६ चलच्चित्रेषु १० कोटि युआन् इत्यस्मात् अधिकं बक्स् आफिस आसीत्
२०२३ तमस्य वर्षस्य ग्रीष्मकालस्य ऋतुस्य बक्स् आफिस-प्रतिरूपः ५ सुपर-टॉप-चलच्चित्राः एकदर्जनाधिकाः सुपर-कटि-चलच्चित्राः च सन्ति, येन "अधिकशिरः, अधिकशक्तिः" इति प्रतिमानं निर्मितम्, यत् क्रमेण "इतिहासस्य सशक्ततमस्य ग्रीष्मकालस्य" बक्स्-ऑफिस-परिणामान् चालितवान् "" । २०२३ तमे वर्षे सुपर स्ट्रॉन्ग् बक्स आफिस पैटर्न् इत्यस्य अतिरिक्तं साधारणेषु वर्षेषु ग्रीष्मकालस्य ऋतुः "एकः सुपर, मल्टीपल स्ट्रॉन्ग्" बक्स आफिस पैटर्न् दर्शयिष्यति । यथा, २०१९ तमे वर्षे "नेझा: द डेविल् बॉय कम्स् इनटू द वर्ल्ड" इत्यस्य बक्स् आफिसः ४.७ बिलियन युआन् इत्येव आसीत्, तथा च १ बिलियन युआन् इत्यस्मात् अधिकस्य बक्स् आफिसस्य ५ चलच्चित्राणि आसन् "एकः सुपर, अनेकः" इति प्रतिरूपः बलवान्" इति स्पष्टम् । २०२४ तमे वर्षे ग्रीष्मकालस्य ऋतौ "कैच् ए बेबी" इति एकः स्वतन्त्रः चलच्चित्रः अस्ति, "साइलेन्स्" इति चलच्चित्रद्वयेन सह मिलित्वा एकमासाधिकं यावत् बक्स् आफिसस्य समर्थनं करोति, "एकः सुपर, एकः सशक्तः" इत्यस्य सदृशं बक्स् आफिस-प्रतिमानं निर्माति "" । अनेकाः चलच्चित्राः ये बक्स् आफिस-मध्ये कृष्णाश्वाः इति मन्यन्ते स्म, यथा "रेट्रोग्रेड् लाइफ्", "अण्डर् द स्ट्रेन्जर", "डिक्रिप्शन", "लेजेण्ड्" च, बक्स् आफिस-मध्ये असफलाः अभवन्
चलचित्रशैली : न्यूनानि “सशक्तभावनात्मकानि” चलच्चित्राणि, शैलीवैविध्ये नवीनतायां च अधिकं बलं दत्तम्
अस्मिन् ग्रीष्मकाले बक्स् आफिस-विलम्बस्य पृष्ठतः चलच्चित्रस्य गुणवत्ता अस्ति वा ? अस्मिन् वर्षे ग्रीष्मकालीनचलच्चित्रविधासु नाटकानि, कार्टुन्, वृत्तचित्रं, हास्यं, एक्शनचलच्चित्रं, अपराधचलच्चित्रं, रोमान्स् चलच्चित्रम् इत्यादीनि सन्ति ।अत्र ९ बिन्दुभिः उच्चप्रतिष्ठितानि कार्याणि अभवन्, यथा "द फॉल", "स्टॉप् एण्ड् गो", " २१ तः "सेफ इवेक्यूएशन आफ् द सेन्चुरी", "ए नेगेटिव मेक्स ए पॉजिटिव" तथा "द हेजहोग्" इत्यादीनां बहवः चलच्चित्राः प्रेक्षकाणां कृते ७ तः अधिकाः अंकाः प्राप्ताः सन्ति भवेत् ते घरेलुचलच्चित्रं वा आयातितचलच्चित्रं वा, विषयस्य दृष्ट्या ते उल्लेखनीयाः सन्ति प्रकाराः शैलीनवाचाराः च, प्रेक्षकाणां आवश्यकतां च पूरयन्ति।
परन्तु जनधारणायाः दृष्ट्या अस्मिन् ग्रीष्मकालस्य ग्रीष्मकालस्य ऋतौ प्रायः कोऽपि चलच्चित्रः सम्पूर्णे अन्तर्जालस्य चर्चां न प्रेरितवान्, तथा च यत् चलच्चित्रं सम्पूर्णे अन्तर्जालस्य चर्चां प्रेरयितुं शक्नोति तस्य विषयस्य पृष्ठतः सामान्यसामाजिकभावनायाः समीचीनतया प्रहारस्य आवश्यकता वर्तते अस्मिन् क्षणे गतवर्षस्य शीर्षस्थेषु ग्रीष्मकालीनचलच्चित्रेषु सर्वेषु बक्स् आफिस जितुम् सामाजिकविषयाः आसन् चलच्चित्रेषु दक्षिणपूर्व एशियायां धोखाधड़ी, गर्भिणीयाः चट्टानात् पतनस्य प्रकरणं, अनाथैः सह युद्धस्य घटना, पारम्परिकस्य उन्मादः च केन्द्रीकृताः आसन् संस्कृति। विशेषतः, ये चलच्चित्राः धोखाधड़ी, महिलानां वञ्चना इत्यादिषु वास्तविकजीवनस्य विषयेषु केन्द्रीकृताः सन्ति, तेषु प्रेक्षकाणां भयैः, वास्तविकजीवनस्य चिन्ताभिः च सह सफलतया सम्बद्धता, उष्णविमर्शः प्रज्वलितः, बक्स् आफिसस्य विस्फोटः च अभवत्
२०२४ तमे वर्षे ग्रीष्मकालीनचलच्चित्रेषु "विषयतायाः" अथवा "वास्तविकतायाः" अभावः अपि ध्यानं प्रज्वलितुं, बक्स् आफिसं च प्रज्वलितुं अवसरं त्यजति । "कैच ए बेबी" इति चलच्चित्रे एकस्य धनीपुरुषस्य पुत्रस्य कथा अस्ति यः एकेन निर्धनेन पालितः, कष्टानि च सहते यद्यपि चीनीयशैल्याः अन्तरपीढीसम्बन्धानां विषये केचन विषयाः स्पृशन्ति तथापि एतत् चलच्चित्रं वास्तविकजीवने समीचीनतया केन्द्रितं नास्ति मातापितृ-बाल-सम्बन्धः तथा मूल-परिवारस्य चिन्ता-चिन्ता च, प्रेक्षकाणां भावात्मक-प्रतिध्वनिः न्यूनः भवति शेन् टेङ्ग्, मा ली च इति शीर्षस्थौ हास्यकलाकारौ, तस्य कथायाः मनोरञ्जनात् च ।
प्रशंसनीयं यत् "अण्डर द स्ट्रेंजर", "डिक्रिप्शन", "स्टॉप एण्ड् गो", "सेफ इवेक्यूएशन फ्रॉम द 21st सेन्चुरी", "ए नेगेटिव नेगेटिव", "द हेजहोग्" तथा " down to earth". कलात्मक सफलताः प्रौद्योगिकी नवीनता च। यथा, "अण्डर द स्ट्रेंजर", "लेजेण्ड्" इत्यादिभिः चलच्चित्रैः चलच्चित्रनिर्माणे एआइ-प्रौद्योगिक्याः प्रयोगः नूतनः प्रवृत्तिः कृता यत् पूर्वस्मिन् एआइ-अनुप्रयोगैः विशेषप्रभावाः अधिकं शीतलाः भवन्ति, उत्तरे च ए आई जैकी चान्" स्पार्क चर्चा। "डिक्रिप्शन", "स्टॉप एण्ड् गो", "सेफ इवेक्यूएशन फ्रॉम् द २१ सेन्चुरी" तथा "द हेजहोग्" इत्यादीनि चलच्चित्राणि अतीव शैलीबद्धानि निर्देशिककार्याणि सन्ति । "श्वेतसर्पः : प्लवमानजीवनम्" "विश्वस्य पतनम्" च पारम्परिकचीनीसौन्दर्यशास्त्रे परमं प्रस्तुतं कुर्वन्ति । "अण्डर द स्ट्रेंजर" तथा "सेफ इवेक्यूएशन फ्रॉम द २१ शताब्दी" कल्पनाशीलं एनिमेशनं द्विआयामीकथाः च प्रस्तुतयन्ति । एतेषां चलच्चित्रेषु अद्वितीयाः नवीनताः प्रेक्षकान् अतीव प्रभावितवन्तः ।
अस्मिन् ग्रीष्मकाले आयातितचलच्चित्रेषु गुणवत्ता अपि उत्तमः अस्ति, अधिकानि शैल्यानि विशिष्टानि कार्याणि च प्रेक्षकाणां कृते आनयति, अधिकानि चलच्चित्रदर्शनविकल्पानि च प्रदाति। "एलियन" रोमाञ्चकारी-भयानकशैलीं निरन्तरं करोति, सुपरहीरो-परिवार-अनुकूलानि च हॉलीवुड्-चलच्चित्राणि यथा "डेडपूल् एण्ड् वुल्वरिन्", "डेस्पिकेबल मी ४" तथा "इन्साइड् आउट् २" इत्यादीनि भारं विना अधिकं रोचकं च दृश्यन्ते
कारणविश्लेषणम् : व्यापककारकाः बक्स् आफिसस्य प्रभावं कुर्वन्ति
गतग्रीष्मकाले बहूनां उच्चगुणवत्तायुक्तानि चलच्चित्राणि प्रदर्शितानि, येन बहवः चलच्चित्रालयाः बन्दाः भवितुम् अर्हन्ति स्म, तेषां रक्षणं जातम्, चलच्चित्रविपण्यं पुनः सजीवं जातम्, चलच्चित्रक्षेत्रस्य अग्रे विकासं च प्रवर्धितम् अस्मिन् वर्षे वसन्तमहोत्सवस्य ब्लॉकबस्टर-चलच्चित्रं यथा "हॉट्", "फ्लाईङ्ग् लाइफ् २", "आर्टिकल २०" च बक्स् आफिस-मध्ये प्रदर्शिताः the stranger" इति सर्वेषां कृते अस्य कार्यक्रमस्य प्रतीक्षां कर्तुं मुक्ताः अभवन् । परन्तु कार्यक्रमस्य अन्ते अधिकांशं चलच्चित्रं ये बक्स् आफिस आशावान् इति गण्यन्ते स्म, ते असफलाः अभवन् ।
कारणानां विश्लेषणं कृत्वा, प्रेक्षकाणां माङ्गल्याः दृष्ट्या, अस्मिन् ग्रीष्मकाले वास्तविकसमाजस्य चिन्तां कुर्वन्ति, सामाजिककार्यं भावनात्मकप्रतिध्वनिं च कुर्वन्ति, येषां प्रभावः चलच्चित्रप्रशंसकानां अतिरिक्तं अधिकान् प्रेक्षकान् नाट्यगृहे प्रवेशं कर्तुं शक्नोति , द्वि-आयामी चलच्चित्रं कथासु, कलात्मककार्यं अन्यप्रकारस्य चलच्चित्रस्य च वृद्ध्या चलच्चित्रनिर्माणं अधिकं विविधं जातम्, परन्तु विपण्यां बृहत् हिट्-चलच्चित्रं निर्मातुं अधिकं कठिनम् अस्ति चलचित्रदर्शनविपण्यस्य दृष्ट्या सामयिक-ब्लॉकबस्टर-चलच्चित्रस्य अभावः, ओलम्पिक-क्रीडायाः विपथः, अधिकाः युवानः च सिनेमागृहात् दूरं तिष्ठन्ति इति चलच्चित्रविपण्ये प्रभावः भवितुम् अर्हति
चलचित्र-उद्योगः एव अधिकानि कारणानि अन्विष्यति । केचन चलच्चित्रनिर्मातारः कारणानि दत्तवन्तः यथा "उद्योगस्य नकदप्रवाहः कठिनः अस्ति, चलच्चित्रकम्पनीयाः पूंजीशृङ्खला अद्यापि कठिनः अस्ति, गतवर्षे च पर्याप्ताः चलच्चित्राः निर्माणे न स्थापिताः आसन् एतेषां कारकानाम् उच्चगुणवत्तायुक्तस्य, बृहत्-इत्यस्य समग्र-आपूर्तिः प्रभाविता अस्ति अस्मिन् ग्रीष्मकाले स्केल चलच्चित्राणि। उद्योगे केचन जनाः एतदपि उल्लेखं कृतवन्तः यत् सम्प्रति विपण्यां चलच्चित्र-उद्योगस्य प्रौद्योगिकी-स्तरस्य च प्रतिनिधित्वं कुर्वन्तः बृहत्-परिमाणस्य निर्माणानि अत्यल्पानि सन्ति, चलच्चित्र-सृजनात्मक-प्रतिभानां गम्भीरः अभावः अस्ति, तथा च चलच्चित्र-कम्पनयः अद्यापि अतीव दुर्बलाः सन्ति, अन्ये च उद्योगस्य दुर्बलताः सन्ति .
कस्यापि विपण्यस्य उतार-चढावः भवति, तथा च चलच्चित्रस्य बक्स् आफिसस्य उत्थान-अवस्था अपि विपण्य-मान्यता अस्ति यत् अधिकं ध्यानं अर्हति तत् चलच्चित्र-निर्माणस्य विविधता, नूतन-जीवनशक्तिः च । शिरः-कटि-आकारस्य चलच्चित्रस्य पर्याप्तं आपूर्तिः अस्ति, विधाः पर्याप्तं विविधाः सन्ति, विपण्यं पर्याप्तं सक्रियम् अस्ति, पर्याप्तं नवीनताः च सन्ति, अतः नष्टदर्शकानां पुनः प्राप्तेः चिन्तायाः आवश्यकता नास्ति
(लोकप्रिय समाचारसम्वादकः शि वेन्जिङ्ग्)
प्रतिवेदन/प्रतिक्रिया