समाचारं

अमेरिकन-ब्लॉकबस्टर-चलच्चित्राणि चीनदेशे किमर्थं लोकप्रियाः न सन्ति ?

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:16
"एवेन्जर्स्", "द फास्ट् एण्ड् द फ्यूरियस", "ट्रांसफॉर्मर्स्", "मिशन: इम्पॉसिबल" इत्यादीनि अमेरिकन-ब्लॉकबस्टर-चलच्चित्राणि चीनीयविपण्ये अत्यन्तं लोकप्रियाः सन्ति, येन विदेशेषु धनं प्राप्तुं प्रथमाङ्कस्य आधारः, महत्त्वपूर्णेषु टिकटगोदामेषु च अन्यतमः अभवत् . पूर्वं अमेरिकन-ब्लॉकबस्टर-चलच्चित्राणि चीनदेशे "बॉक्स-ऑफिस"- "सद्भाव"-इत्येतयोः प्रतिनिधित्वं कुर्वन्ति स्म, परन्तु अधुना स्पष्टं भवति यत् अमेरिकन-ब्लॉकबस्टर-चलच्चित्रं इदानीं लोकप्रियं न दृश्यते
तथ्याङ्कानि दर्शयन्ति यत् गतवर्षे मुख्यभूमिचलच्चित्रेषु कुलबक्स् आफिसः ५४.९१५ अरब युआन् आसीत्, तथा च घरेलुचलच्चित्रेषु बक्स् आफिसः ४६.००५ अरब युआन् आसीत्, यत् सम्पूर्णवर्षस्य शीर्षदश बक्स् आफिसः सर्वे घरेलुचलच्चित्राः आसन्, तथा च एकस्य चलच्चित्रस्य बक्स् आफिस १ अरब युआन् अतिक्रान्तम् । गतवर्षे कस्यापि अमेरिकनस्य चलच्चित्रस्य मुख्यभूमिभागे १ अरब युआनतः अधिकं बक्स् आफिसः नासीत् । परन्तु पूर्ववर्षेषु समानश्रृङ्खलायाः "फास्ट् एण्ड् फ्यूरियस ७" इत्यस्य २.४२३ अरब युआन्, "फास्ट एण्ड् फ्यूरियस ८" इत्यस्य २.६७० अरब युआन् इत्यस्य तुलने अन्तरं स्पष्टम् अस्ति
अस्मिन् वर्षे जूनमासः वस्तुतः वर्षस्य सर्वाधिकसुवर्णस्य ग्रीष्मकालीनस्य ऋतुस्य आरम्भः अस्ति गृहयुद्धम्" तथा "पागल" च। मैक्सः: क्रोधस्य देवी" इति दृश्यते। वस्तुतः ड्रैगन बोट् महोत्सवे घरेलुचलच्चित्रस्य पङ्क्तिः प्रबलः नास्ति इति मया मूलतः चिन्तितम् यत् हॉलीवुड् किञ्चित् मुखं रक्षितुं शक्नोति, परन्तु अस्मिन् समये प्रथमं हॉलीवुड् निर्मूलितं भविष्यति इति मया न अपेक्षितम्। "मैड मैक्स" विदेशेषु एकः बृहत् ip इति मन्यते, परन्तु अस्मिन् समये तस्य ताडितः अभवत् तथा च पूर्वविक्रयः अपि न आरब्धः "अमेरिकन गृहयुद्धम्" इति बहुभिः माध्यमैः चीनदेशे उत्तमं बक्स् आफिसः भविष्यति इति भविष्यवाणी कृता, आशावादी अपि आसीत् that the movie's mainland box office would exceed 1 billion yuan , परन्तु एतावता, संचयी मुख्यभूमि बक्स् आफिस केवलं 23 मिलियन युआन् अधिकं अस्ति, यत् अपेक्षाभ्यः दूरम् अस्ति।
अन्तिमेषु वर्षेषु परिवर्तनं दृष्ट्वा प्रेक्षकाणां रुचिः खलु हॉलीवुड्-विषये नास्ति, अतः अमेरिकन-चलच्चित्रं द्रष्टुं तेषां किमर्थं न रोचते ?
गुआङ्गडोङ्ग आधुनिकनगर औद्योगिकप्रौद्योगिकीसंशोधनसंस्थायाः मुख्यविशेषज्ञः लुओ ज़्यूमिंग् इत्यस्य मतं यत् एतेषु चलच्चित्रेषु कथावस्तु, चरित्रपरिवेशः, चलच्चित्रशैली च समानाः सन्ति, तेषु बहवः नवीनतायाः विशिष्टतायाः च अभावः अस्ति same ip.अस्मिन् चलच्चित्रे ताजगी, सृजनशीलता च अभावः अस्ति। एतेषां विषयाणां प्रेक्षकाणां अपेक्षाः क्रमेण न्यूनाः अभवन्, यस्य परिणामेण बक्स् आफिस-प्रदर्शनं दुर्बलं जातम् ।
अनेकाः चलच्चित्र-अभ्यासकारिणः अवदन् यत् अमेरिकन-चलच्चित्रं केवलं कतिपयानि ip-इत्येतत् पुनः पुनः सन्ति is that चीनीजनाः 3d प्रौद्योगिक्याः प्रति असंवेदनशीलाः सन्ति तथा च रूढिगतकथानकैः क्लान्ताः सन्ति चीनस्य स्वसंस्कृतेः विषये जागरूकता, विश्वासः च दिने दिने वर्धमानः अस्ति।
अधुना अमेरिकन मार्वेल् सुपरहीरो चलच्चित्रं "डेडपूल् वुल्वरिन्" इति चलच्चित्रं प्रदर्शितं जातम्, परन्तु चीनदेशे एतत् उष्णं जातम् अस्ति उच्चतरम् ।
दक्षिणकैलिफोर्नियाविश्वविद्यालयस्य राजनीतिशास्त्रस्य प्राध्यापकः लुओ साइडेन् अवदत् यत् "चीनदेशः हॉलीवुड्-देशात् सर्वं ज्ञातवान् । अधुना ते स्वकीयानि बृहत्-निर्माणानि निर्मान्ति... तेषां हॉलीवुडस्य आवश्यकता नास्ति इदानीं चीनीयदर्शकाः क्रमेण श्रान्ताः भवन्ति हॉलीवुडस्य पुनरावर्तनीयानां कथानकानाम् अधिकानि रोमाञ्चकारीणि चलच्चित्राणि द्रष्टुम् इच्छन्ति ये प्रतिध्वनितुं शक्नुवन्ति।
अन्तिमेषु वर्षेषु उत्तमाः घरेलुचलच्चित्रकार्यं निरन्तरं उद्भवन्ति, यत्र कथानकयोः तर्कयोः च उत्तमं प्रदर्शनं भवति । तस्य विपरीतम् हॉलीवुड्-ब्लॉकबस्टर-चलच्चित्रेषु अधिकं व्यावसायिकं मनोरञ्जन-प्रधानं च भवति, दृश्य-प्रभावेषु अधिकं ध्यानं दत्त्वा, प्रेक्षकाणां कृते स्फूर्तिदायकं दृश्य-आनन्दं च आनयति तथापि गभीरं चिन्तयन्ते सति तार्किक-लूपहोल् प्रायः प्रश्नानां श्रृङ्खलां जनयति
अमेरिकी-माध्यमेन "द न्यूयॉर्क-टाइम्स्" इत्यनेन पूर्वं ज्ञातं यत् चीनदेशे यदा हॉलीवुड्-चलच्चित्रं सहजतया कोटि-कोटि-डॉलर्-रूप्यकाणि अर्जयितुं शक्नोति, सः युगः अतीतः, चीनीय-चलच्चित्र-प्रेमिणः दृढ-आत्मविश्वास-भावनाः, विविधाः शैल्याः, कर्तुं शक्नुवन्ति इति दर्शयितुं अधिकं सम्भावना वर्तते प्रेक्षकाणां मनसि प्रतिध्वनितम्।
चीन न्यूज नेटवर्कतः व्यापकम्
सिन्हुआ न्यूज एजेन्सी ऑब्जर्वर नेटवर्क, आदि।
योजना झाओ शिलोंग
वांग युआन्जिया द्वारा पाठ सम्पादन
सम्पादक गुओ फांगक्सिया
ज़ी युटोङ्ग, द्वितीय उदाहरण
तृतीय परीक्षण यांग यी
प्रतिवेदन/प्रतिक्रिया