समाचारं

रूसीवायुरक्षासेनाभिः रात्रौ एव १५८ युक्रेनदेशस्य ड्रोन्-विमानाः नष्टाः

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन सितम्बरमासस्य प्रथमदिनाङ्के समाचारःरूसी उपग्रहसमाचारसंस्थायाः १ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं रूसस्य रक्षामन्त्रालयेन उक्तं यत् रूसीवायुरक्षासेनाभिः रात्रौ १५ रूसीक्षेत्रेषु १५८ युक्रेनदेशस्य ड्रोन्-विमानानि पातितानि।
प्रतिवेदनानुसारं रूसस्य रक्षामन्त्रालयेन उक्तं यत् - "गतरात्रौ कीव-शासनेन रूसीसङ्घस्य सुविधासु आतङ्कवादीनां आक्रमणानि कर्तुं ड्रोन्-यानस्य उपयोगस्य प्रयासः कृतः । कर्तव्यनिष्ठाः वायुरक्षा-उपकरणाः कुलम् १५८ युक्रेन-देशस्य जनाः नष्टवन्तः, अवरुद्धवन्तः च ड्रोन्स्” इति ।
प्रतिवेदने इदमपि उक्तं यत् सर्वाधिकं युक्रेनदेशस्य ड्रोन्-विमानाः कुर्स्क-प्रान्ते ४६, तदनन्तरं ब्रायनस्क-प्रान्ते ३४, वोरोनेज्-प्रान्ते २८, बेल्गोरोड्-राज्ये १४ च नष्टाः अभवन् राजधानी मास्कोनगरे अपि २ सन्ति ।
प्रतिवेदने उल्लेखितम् अस्ति यत् कीव्-देशः प्रायः प्रतिदिनं रूसीसीमाक्षेत्रेषु, मध्य-अन्तर्भूमिषु च आक्रमणार्थं ड्रोन्-यानानां उपयोगाय प्रयतते ।
एजेन्स फ्रान्स्-प्रेस् इत्यस्य प्रतिवेदनानुसारं सितम्बर्-मासस्य प्रथमे दिने रूस-देशेन प्रथमे दिनाङ्के उक्तं यत् रूसस्य पश्चिमक्षेत्रे "बृहत्-प्रमाणेन" ड्रोन्-आक्रमणं, राजधानीयां अपरं आक्रमणं च विफलं कृतवान् इति
ब्रायनस्कक्षेत्रस्य गवर्नर् अलेक्जेण्डर् बोगोमाज् इत्यनेन उक्तं यत् अस्माकं रक्षकाः (युक्रेनदेशस्य) बृहत्परिमाणस्य ड्रोन्-आक्रमणस्य प्रयासान् प्रतिहन्ति।
बोगोमाज् इत्यनेन "टेलिग्राम" सामाजिकमञ्चे उक्तं यत् रूसीसैन्येन दशकशः ड्रोन्-विमानाः "पुष्टाः नष्टाः च" अभवन्, येन कोऽपि क्षतिः, क्षतिः वा न अभवत्
मास्कोनगरस्य मेयरः सर्गेई सोब्यानिन् इत्यनेन उक्तं यत् गतरात्रौ प्रथमदिनस्य प्रातःकाले यावत् राजधानीं प्रति प्रक्षेपिताः युक्रेनदेशस्य अनेके ड्रोन्-विमानाः रूसीसेनाया: निपातिताः।
बेल्गोरोड् क्षेत्रस्य राज्यपालः व्याचेस्लाव ग्राड्कोवः अवदत् यत् "बेल्गोरोड् क्षेत्रे त्रयाणां आवासीयभवनानां काचः क्षतिग्रस्तः अभवत्। एकं उपयोगिताभवनं पूर्णतया नष्टम् अभवत् (संकलनम्/क्यू फाङ्ग)।"
प्रतिवेदन/प्रतिक्रिया