समाचारं

बाइडेन कथनम् : आहतः क्रुद्धः च

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विदेशीयमाध्यमानां समाचारानुसारं शनिवासरे इजरायलसेना गाजापट्टिकायाः ​​राफाह-नगरे भूमिगतसुरङ्गे अमेरिकननागरिकसहितं षट्-निरोधितानां अवशेषान् आविष्कृतवती। तस्य प्रतिक्रियारूपेण बाइडेन् एकं वक्तव्यं प्रकाशितवान् यत् सः एतस्य घटनायाः विषये "आहतः, क्रुद्धः च" इति ।

स्थानीयसमये सितम्बर्-मासस्य प्रथमे दिने इजरायल-रक्षा-सेनाभिः उक्तं यत् दक्षिण-गाजा-पट्टिकायाः ​​राफा-नगरे सुरङ्ग-मध्ये षट्-निरोधितानां अवशेषाः प्राप्ताः, येषु इजरायल-अमेरिका-नागरिकयोः द्वयात्मकः व्यक्तिः अपि अस्ति इजरायलसैन्येन उक्तं यत् निरोधितानां जनानां आविष्कारात् पूर्वं एकदिनद्वयस्य अन्तः प्यालेस्टिनी इस्लामिकप्रतिरोध-आन्दोलनस्य (हमास) आतङ्कवादिनः मारिताः भवितुम् अर्हन्ति।
इजरायल-रक्षा-सेना अपि अवदत् यत् सुरङ्ग-मध्ये हमास-उग्रवादिभिः सह कोऽपि संघर्षः न अभवत्, ये उग्रवादिनः षट् जनान् मारितवन्तः भवितुम् अर्हन्ति ते पलायिताः इति।
हमासः अद्यापि प्रतिक्रियां न दत्तवान्।

३१ अगस्तदिनाङ्के स्थानीयसमये बाइडेन् इत्यनेन व्हाइट हाउसद्वारा वक्तव्यं प्रकाशितं यत् इजरायलसेना राफाह-नगरस्य भूमिगतसुरङ्गयोः षट्-निरोधितानां अवशेषान् प्राप्तवती, यत्र एकः अमेरिकन-नागरिकः हर्श-गोल्डबर्ग्-बो-वनः अपि अस्ति

अहं स्तब्धः क्रुद्धः च अस्मि इति बाइडेन् अवदत् । सः उक्तवान्, .गोल्डबर्ग् पोलिन् अधुना एव २३ वर्षीयः अभवत्, "अहं तस्य मातापितृणां गहनं दुःखं साझां करोमि, शब्दैः तत् व्यक्तं कर्तुं न शक्यते" इति तस्य मृत्योः वार्तायां सः हृदयं विदारितः इति च अवदत्।

"एतत् दुःखदं निन्दनीयं च। एतेषां अपराधानां मूल्यं हमास-नेतारः दास्यन्ति इति न संशयः।"सुनिश्चितं कुरुतशेषाः निरुद्धाः मुक्ताः अभवन् ।

अधुना गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के अपहृतानां २५१ बन्धकानां मध्ये ९७ जनाः अद्यापि गाजा-पट्टिकायां सन्ति, तेषु न्यूनातिन्यूनं ३३ जनाः इजरायल-रक्षासेनाभिः मृताः इति पुष्टिः कृता अस्ति

स्रोत |.व्यापक सीसीटीवी समाचार ग्राहक

प्रतिवेदन/प्रतिक्रिया