समाचारं

जापानस्य लिबरल् डेमोक्रेटिक पार्टी इत्यस्य नूतनस्य अध्यक्षस्य युद्धम् : निर्वाचनेषु शीर्षत्रयं प्रकाशितम्

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा यथा जापानस्य सत्ताधारी लिबरल् डेमोक्रेटिक पार्टी इत्यस्य राष्ट्रपतिनिर्वाचनस्य उल्टागणना प्रविशति तथा तथा अनेकेभ्यः जापानीमाध्यमेभ्यः नवीनतमाः मतदानाः दर्शयन्ति यत् लिबरल् डेमोक्रेटिक पार्टी इत्यस्य पूर्वमहासचिवः शिगेरु इशिबा, पूर्वपर्यावरणमन्त्री कोइजुमी शिन्जिरो, आर्थिकसुरक्षामन्त्री ताकाइची सनाए च गण्यन्ते नूतनराष्ट्रपतिस्य प्रियाः इति रूपेण।
जापानस्य लिबरल् डेमोक्रेटिक पार्टी २७ सितम्बर् दिनाङ्के नूतनराष्ट्रपतिनिर्वाचनार्थं मतदानं करिष्यति, निर्वाचनघोषणा च १२ सितम्बर् दिनाङ्के प्रसारिता भविष्यति। जापानदेशस्य वर्तमानः प्रधानमन्त्री लिबरल डेमोक्रेटिकपक्षस्य अध्यक्षः च फुमियो किशिडा इत्यनेन घोषितं यत् सः स्वस्य उम्मीदवारीं त्यक्ष्यति, यस्य अर्थः अस्ति यत् सः अस्य निर्वाचनस्य अनन्तरं प्रधानमन्त्रीरूपेण कार्यं न करिष्यति, तथा च लिबरल डेमोक्रेटिकपक्षस्य नूतनः राष्ट्रपतिः पार्टी प्रधानमन्त्रिपदं स्वीकुर्यात्।
लिबरल डेमोक्रेटिक पार्टी इत्यस्य नूतनराष्ट्रपतिस्य चयनविषये केन्द्रीकृत्य जापानस्य क्योडो न्यूजः "योमिउरी शिम्बन्", "असाही शिम्बन्" तथा "मैनिची शिम्बुन" इत्यनेन अद्यैव क्रमशः मतदानं कृतम् अस्ति। परिणामेषु ज्ञायते यत् उपर्युक्ते सर्वेक्षणे शिगेरु इशिबा, शिन्जिरो कोइजुमी, सनाए ताकाइची च सर्वे शीर्षत्रयेषु स्थानं प्राप्तवन्तः, तदनन्तरं डिजिटलमन्त्री तारो कोनो, विदेशमन्त्री योको कामिकावा, पूर्व आर्थिकसुरक्षामन्त्री कोबायशी ताकायुकी च सन्ति जनरल् तोशिमित्सु मोटेगी इत्यादयः सप्तमस्थाने अथवा तस्मात् न्यूनस्थाने आसन् ।
जापानी-माध्यमानां अनुसारं लिबरल्-डेमोक्रेटिक-दलस्य ११ जनाः दलस्य अध्यक्षपदस्य दौडस्य घोषणां कृतवन्तः अथवा सम्मिलितुं अभिप्रायं कृतवन्तः, तेषु ७ जनाः स्वस्य उम्मीदवारीं पुष्टिं कृतवन्तः फलतः १९७१ तमे वर्षे लिबरल् डेमोक्रेटिक पार्टी इत्यनेन प्रासंगिकनिर्वाचननियमेषु परिवर्तनात् परं दलस्य अध्यक्षस्य कृते अयं निर्वाचनः सर्वाधिकं उम्मीदवारानाम् अभ्यर्थिनः भविष्यति
लिबरल् डेमोक्रेटिक पार्टी इत्यस्य प्रासंगिकसंविधानानुसारं लिबरल डेमोक्रेटिक पार्टी इत्यस्य राष्ट्रपतिनिर्वाचनं प्रतित्रिवर्षेषु भवति । जापानी-माध्यमानां समाचारानुसारं "ब्लैक-मनी"-काण्डस्य उजागरितस्य अनन्तरं लिबरल-डेमोक्रेटिक-पक्षेण कृतः प्रथमः राष्ट्रपति-निर्वाचनः अस्ति अभियानकालस्य विस्तारं कृत्वा समर्थनं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया