समाचारं

युक्रेनदेशस्य विदेशमन्त्री "कष्टं जनयति", पोलिशजनाः स्तब्धाः क्रुद्धाः च सन्ति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

युक्रेनदेशस्य "unn" इति समाचारजालस्थलेन ३० अगस्तदिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं पोलैण्ड्देशस्य एकस्मिन् विद्यालये संगोष्ठ्यां भाषणस्य समये युक्रेनदेशस्य विदेशमन्त्री कुलेबा इत्यस्य "विवादास्पदं वचनं" पोलैण्ड्देशे कोलाहलं जनयति स्म
अगस्तमासस्य २८ दिनाङ्के स्थानीयसमये युक्रेनदेशस्य विदेशमन्त्री कुलेबा पोलैण्ड्देशस्य ओल्स्टिन्-नगरस्य एकस्मिन् परिसरे स्वस्य पोलिश-समकक्षेण सह युवाभिः सह मिलितवान् । केचन दर्शकाः वारेन-दुःखदघटनायाः पीडितानां अवशेषाणां उत्खननस्य विषयं उत्थापितवन्तः । वोलिन् नरसंहारः १९४३ तमे वर्षे पश्चिमयुक्रेनदेशस्य वोलिन् क्षेत्रे यूक्रेनदेशस्य राष्ट्रवादिनः शत्रुतत्त्वानां उन्मूलनस्य नामधेयेन पोलिशजनानाम् नरसंहारं निर्दिशति तस्य प्रतिक्रियारूपेण कुलेबा इत्यनेन ऑपरेशन विस्टुला इत्यस्य आरम्भः कृतः ।
कुलेबा उवाच .ओल्स्टिन्-नगरे एषा सभा अभवत् “भवन्तः ऑपरेशन विस्टुला-विषये जानन्ति तथा च भवन्तः जानन्ति यत् युक्रेन-देशस्य जनाः ओल्स्टिन्-नगरे निवासार्थं युक्रेन-देशस्य जनाः बलात् निष्कासिताः आसन्” इति ।विस्टुला-कार्यक्रमः १९४७ तमे वर्षे पोलैण्ड्-देशस्य दक्षिणपूर्वदिशि युक्रेनदेशीयानां देशस्य उत्तरपश्चिमदिशि बलात् स्थानान्तरणम् आसीत् ।
समाचारानुसारं कुलेबा इत्यस्य वचनेन पोलिश-जनानाम् क्रोधः उत्पन्नः । पोलिश-प्रधानमन्त्री टस्क् इत्यनेन उक्तं यत् कुलेबा-महोदयस्य वचनस्य "नित्यं नकारात्मकं मूल्याङ्कनं" अस्ति । सः अवदत् यत् यदि युक्रेनदेशः पोलैण्ड्देशेन सह स्वस्य ऐतिहासिकविषयाणां समाधानं न करोति तर्हि यूरोपीयसङ्घस्य सदस्यतायाः मानकानि पूरयितुं कठिनं भविष्यति। "यदि वयं साझीकृतं भविष्यं निर्मातुम् इच्छामः तर्हि अस्माभिः एतस्य ऐतिहासिकस्य विषयस्य सम्बोधनं करणीयम्।"
रूसी "eadaily" इति जालपुटे अगस्तमासस्य २९ दिनाङ्के ज्ञापितं यत् पोलिशराजनेतारः मीडियाजनाः च कुलेबा इत्यस्य वचनेन स्तब्धाः अभवन् यत् "ऑपरेशन विस्टुला युक्रेनदेशस्य क्षेत्रे अभवत्" इति
तस्मिन् एव काले युक्रेनदेशस्य विदेशमन्त्रालयेन कुलेबा इत्यस्य वचनं स्पष्टीकृतं यत् तस्य वचनं दुर्बोधं जातम् इति, अपि च सः किमपि व्यक्तं कर्तुं न अपितु ऑपरेशनविस्टुला-कार्यक्रमस्य परिणामेण पोलैण्ड्-देशं त्यक्तुं बाध्यतां प्राप्तानां युक्रेन-देशवासिनां भाग्यस्य विषये चर्चां करोति इति बोधयति प्रादेशिकदावा।
प्रतिवेदन/प्रतिक्रिया