समाचारं

यिबिन्-नगरे विश्वशक्ति-बैटरी-सम्मेलनं आयोजितम् आसीत्, याङ्गत्से-नद्याः राजधानी-नगरस्य "हरित-तितली-परिवर्तनं" अवलोकयन्तु ।

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

05:48
सितम्बरमासस्य प्रथमदिनात् द्वितीयपर्यन्तं २०२४ तमे वर्षे विश्वशक्तिबैटरीसम्मेलनं "चीनस्य विद्युत्बैटरीराजधानी" इति नाम्ना प्रसिद्धं यिबिन्-नगरं पुनः आकर्षयिष्यति वैश्विक उद्योगस्य ध्यानम्।
देशस्य प्रथमः शक्तिबैटरी उद्योगस्य आयोजनरूपेण २०२२ तमे वर्षे सिचुआन्-नगरस्य यिबिन्-नगरे विश्वशक्ति-बैटरी-सम्मेलनं भविष्यति ।अस्मिन् वर्षे तृतीयवारं भवति प्रथमयोः सम्मेलनयोः २०० अरब युआनतः अधिकस्य सहमतनिवेशेन सह १०० तः अधिकानि प्रमुखाणि परियोजनानि हस्ताक्षरितानि सन्ति, तेषां कृते नूतनानां प्रौद्योगिकीनां नूतनानां च उत्पादानाम् एकां श्रृङ्खलां विमोचितवती, उद्योगस्य सहमतिः एकत्रितवती, हरित ऊर्जायाः क्षेत्रे चीनस्य जीवनशक्तिं च विश्वस्य कृते प्रदर्शितवती अस्ति।
अयं सम्मेलनः पूर्वसत्रद्वयस्य "उच्चमानकान्" निरन्तरं करिष्यति, अनेके उद्योगनेतारः च एकत्र आनयिष्यति । catl, byd, tesla इत्यादीनां १८० तः अधिकाः कम्पनयः प्रदर्शने स्वस्य सहभागितायाः पुष्टिं कृतवन्तः, प्रायः ४०० देशीयविदेशीयाः च अतिथयः उपस्थिताः भविष्यन्ति अस्मिन् अवधिमध्ये ६ विशेषसमागमाः उच्चस्तरीयसंवादद्वयं च भविष्यति, तथा च कुलम् १० परियोजनाहस्ताक्षराणां हस्ताक्षरं भविष्यति यत्र देयाङ्ग, सुइनिंग्, लेशान्, दाझौ, यिबिन् इत्यादीनां ५ नगरानां सहभागिता भविष्यति। १ सितम्बर् दिनाङ्के प्रातः ११ वादने द पेपर इत्यनेन उच्चस्तरीयसंवादानाम् एकं लाइव प्रसारणं भविष्यति - "शक्तिबैटरीनां नवीनगुणवत्ता उत्पादकता: उच्चगुणवत्ताविकासस्य नेतृत्वं कर्तुं प्रेरिता नवीनता" इति
पेपरस्य गहन-रिपोर्टिंग्-दलः गतवर्षे यिबिन्-नगरं गत्वा यिबिन्-इत्यस्य शक्ति-बैटरी-उद्योगस्य उदयं, एक-शॉट्-एफपीवी-कॅमेरा-इत्यस्य उपयोगेन नगरस्य अन्तः बहिः “उत्थानम्” च अभिलेखितवान् अद्य पुनः कॅमेरा अनुसृत्य यिबिन् उपरि उड्डीय "याङ्गत्से नदीयाः राजधानीनगरस्य" हरितभृङ्गपरिवर्तनं पश्यामः ।
05:48
द पेपर रिपोर्टर झेङ्ग वेन्
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया