समाचारं

पत्रकारसम्मेलनम् : नदीजहाजे चालकदलस्य सदस्यः कथं भवितुम् अर्हति ? योग्यतापरीक्षायाः आवेदनं कथं करणीयम् ? हेइलोङ्गजियाङ्ग समुद्री सुरक्षा प्रशासनम् उत्तरं ददाति

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पूर्वोत्तर चीन समाचार, ३० अगस्त (रिपोर्टरः ताङ्ग जिहोउ तथा हुओ जिओहान) ३० तमे दिनाङ्के आयोजिते "लोङ्गजियाङ्ग-नौकायान-अर्थव्यवस्थायाः विकासस्य समर्थनार्थं चालकदलस्य निर्माणस्य सुदृढीकरणम्" इति विषये पत्रकारसम्मेलने हेइलोङ्गजियांग-समुद्री-सुरक्षा-प्रशासनस्य निदेशकः झाङ्ग-हाओ इत्यनेन विषये विस्तृतं व्याख्यानं दत्तम् अन्तर्देशीयजलमार्गजहाजे चालकदलस्य सदस्यः कथं भवेत्।
हेलोङ्गजियाङ्ग-समुद्रीसुरक्षाप्रशासनस्य निदेशकः झाङ्ग हाओ इत्यनेन स्थितिः परिचितासमुद्रीयात्रीपञ्जीकरणार्थं आवेदनपत्राणि समुद्रीयप्रशासनसंस्थायाः समक्षं प्रस्तूयन्ते, यत् आवेदकेन स्वयमेव अथवा तस्य पक्षतः समुद्रयात्रीसेवासंस्था वा समुद्रयात्रीनियोक्ता वा। आवेदकानां कृते मुख्यानि आवश्यकतानि सन्ति: आवेदकानां आयुः १८ वर्षाणाम् अधिकः भवितुमर्हति (अन्-बोर्ड्-इण्टर्न्शिप्-प्रशिक्षणयोः कृते १६ वर्षाणाम् अधिकः), तथा च प्रथमवारं आवेदनं कुर्वन् ६० वर्षाणाम् अधिकः न भवितुमर्हति चालकदलस्य स्थितिः मूलभूतं चालकदलस्य सुरक्षाप्रशिक्षणं प्राप्तवती भवितुमर्हति तथा च परीक्षायां उत्तीर्णतां प्राप्त्वा ये समुद्रीयात्रिकाः नौकायानं वा इञ्जिनघटिकायां वा भागं न लभन्ते ते "दक्षताप्रमाणपत्रं" "चालकदलसेवापुस्तकं" च प्राप्तुं शक्नुवन्ति ततः अन्तर्देशीयनदीजहाजेषु कार्यं कर्तुं शक्नुवन्ति। यदि भवान् अन्तर्देशीय-खतरनाक-माल-जहाजेषु, यात्री-जहाजेषु च इत्यादिषु विशेष-जहाजेषु कार्यं करोति तर्हि तत्सम्बद्धं विशेष-प्रशिक्षण-प्रमाणपत्रमपि प्राप्तव्यम् । चालकदलस्य सदस्यः जातः यः नौकायानस्य, इञ्जिनकर्तव्येषु च भागं न गृह्णाति, चालकदलस्य सदस्यः नाविकाः, यान्त्रिकाः इत्यादिषु साधारणस्थानेषु कार्यं कर्तुं शक्नोति
यदि कस्यचित् चालकदलस्य सदस्यस्य वरिष्ठचालकदलस्य सदस्यत्वेन सेवां कर्तुं नेविगेशन-इञ्जिनीयरिङ्ग-कर्तव्येषु भागं ग्रहीतुं आवश्यकता भवति, यथा तृतीय-सहचर-तृतीय-इञ्जिनीयर-आदिरूपेण सेवां कर्तुं, तर्हि तेषां तदनुरूपं चालकदल-दक्षता-प्रशिक्षणं विशेष-प्रशिक्षणं च अपि भवितुमर्हति, तत्सम्बद्धं चालकदल-जलं पूरयितुं शक्यते सेवायोग्यतायाः आवश्यकताः, तथा च कार्यप्रदर्शनं सुरक्षा च केवलं येषां कृते उत्तमाः अभिलेखाः सन्ति तथा च समुद्रीयप्रशासनसंस्थायाः निर्धारितविषयेषु अन्तर्देशीयनदीजहाजचालकदक्षतापरीक्षायां उत्तीर्णाः सन्ति, ते एव नौकायानस्य तथा इञ्जिनकर्तव्ये भागं गृह्णन्तः चालकदलस्य सदस्यानां कृते "क्षमताप्रमाणपत्रं" प्राप्तुं शक्नुवन्ति।
अन्तर्देशीयनदीजहाजानां चालकदलदक्षतापरीक्षायाः आवेदनानि स्वयं समुद्रयात्रिकैः अथवा प्रशिक्षणसंस्थानां वा सेवासंस्थानां एजेण्टैः कर्तुं शक्यन्ते तथापि, एकस्मिन् समये बहुविधसमुद्रीप्रशासनसंस्थासु वा एकस्मिन् समुद्रीयप्रशासनसंस्थायां वा पुनः पुनः आवेदनानि न प्रस्तूयन्ते .
परीक्षापञ्जीकरणार्थम् आवेदनं कर्तुं कृपया चीनसमुद्रीसुरक्षाप्रशासनस्य आधिकारिकजालस्थले (जालस्थले: https://www.msa.gov.cn) प्रवेशं कृत्वा एकविराममञ्चे प्रवेशं कुर्वन्तु तथा च प्रासंगिकव्यापारघोषणाकार्यक्रमं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया