समाचारं

दुडा द्वितीयविश्वयुद्धस्य प्रारम्भस्य ८५ वर्षाणि स्मरणं करोति : पोलिशजनाः क्षतिपूर्तिः अपेक्षन्ते

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:10
स्थानीयसमये सितम्बर्-मासस्य प्रथमे दिने पोलिश-राष्ट्रपतिः दुडा-इत्यनेन पोलिश-देशस्य विएलुन-नगरे द्वितीय-विश्वयुद्धस्य प्रकोपस्य ८५-वर्षस्य स्मरणार्थं आयोजिते कार्यक्रमे उक्तं यत् क्षमा-स्वीकारः च एकं वस्तु, परन्तु हानि-क्षतिपूर्तिः अन्यत् दुडा इत्यनेन उक्तं यत् एषः विषयः अद्यापि न निराकृतः, द्वितीयविश्वयुद्धस्य सम्पूर्णकालात् आरभ्य ८० वर्षाणाम् अधिकं कालात् अस्य विषयस्य समाधानं न जातम्।
दुडा इत्यनेन बोधितं यत्, “युद्धात् परं ४० वर्षाणाम् अधिके काले अस्माभिः यत् किमपि नष्टं तस्य सर्वस्य क्षतिपूर्तिः कोऽपि न करिष्यति, परन्तु युद्धस्य, नरसंहारस्य च कारणेन अस्माभिः यत् गणनीयं हानिः जातम्, तस्य क्षतिपूर्तिः कोऽपि न करिष्यति, क्षतिपूर्तिः न केवलं सम्भवं किन्तु अर्हति।
१९३९ तमे वर्षे सेप्टेम्बर्-मासस्य प्रथमे दिने जर्मनी-देशेन पोलैण्ड्-देशे आक्रमणं कृत्वा पोलैण्ड्-देशस्य विएलुङ्ग-नगरे बम-प्रहारः कृतः, वेस्टर्-प्लेट्-द्वीपसमूहे स्थितानां पोलिश-सैनिकानाम् उपरि आक्रमणं कृतम् । द्वितीयविश्वयुद्धस्य प्रारम्भस्य स्मरणार्थं पोलैण्ड्देशे उभयस्थानेषु वार्षिकसमारोहाः भवन्ति ।
सम्पादकः झोउ जी
सम्पादकः शेन् पेइलन्
प्रतिवेदन/प्रतिक्रिया