समाचारं

७२ तमे समूहसेनायाः एकः ब्रिगेड् : टकरावप्रशिक्षणेन वास्तविकयुद्धस्तरस्य उन्नतिः भवति

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शरदऋतुस्य आरम्भे वायव्यदिशि स्थिते क्षेत्रप्रशिक्षणक्षेत्रे ७२ तमे समूहसेनायाः एकः ब्रिगेड् समीपस्थसैनिकैः सह मिलित्वा रक्तनीलवर्णीयं सङ्घर्षप्रशिक्षणं कृतवान् रक्तनीलपक्षयोः उपकरणानि एकत्रैव बहुदिशि नियोजितानि, सर्वविधयुद्धक्षेत्रसूचनाः द्रुतगत्या प्रचलन्ति स्म, युद्धनिर्देशाः च सीधा अन्त्यपर्यन्तं गच्छन्ति स्म
"शान्तिकाले कठिनं अभ्यासं कृत्वा एव वयं युद्धकाले सम्यक् सामना कर्तुं शक्नुमः।" तेषां दोषाणां पूर्तिं करिष्यति स्म तथा च वास्तविकप्रतिरोधे तेषां दोषाणां पूर्तिं करिष्यति स्म। ते क्षेत्रप्रशिक्षणस्य अवसरानां पूर्णं उपयोगं अपि कृतवन्तः, भिन्न-भिन्न-युद्ध-परिदृश्यानां स्थापनां कृतवन्तः, तथा च उपकरण-प्रदर्शन-परीक्षणस्य, टकराव-निरीक्षणस्य इत्यादीनां परितः विशेष-प्रशिक्षणं कृतवन्तः, येन विभिन्नेषु वातावरणेषु उपकरणानां युद्ध-प्रभावशीलतायाः प्रभावीरूपेण परीक्षणं भवति, तथा च वास्तविक-युद्ध-स्तरस्य सैनिकानाम् अग्रे सुधारः अभवत् ।
सम्मुखीकरणस्य समये रक्तपक्षेण सम्पूर्णप्रक्रियायां नीलपक्षस्य आदेशसञ्चारलिङ्के बाधां कर्तुं संकेतजामप्रणाल्याः उपयोगः कृतः विद्युत्चुम्बकीयं अन्तरिक्षं अशांतं भवति, आक्रामकं रक्षात्मकं च स्थानेषु बहुवारं परिवर्तनं भवति, रक्तनीलपक्षयोः निरन्तरं "रस्साकर्षणं" भवति
प्रशिक्षणानन्तरं ब्रिगेडस्य सहभागिनः अधिकारिणः सैनिकाः च प्रशिक्षणदत्तांशस्य आधारेण समीक्षां कृतवन्तः, तेषां दोषाणां सावधानीपूर्वकं विश्लेषणं कृतवन्तः, अन्तरालस्य पूरणार्थं लक्षितप्रशिक्षणयोजनां च निर्मितवन्तः ब्रिगेडस्य नेता अवदत् यत् अग्रिमे पदे ते अडचनासु विशेषसंशोधनं करिष्यन्ति ये यूनिटस्य युद्धप्रभावशीलतायाः सुधारं प्रतिबन्धयन्ति येन यूनिटस्य विजयक्षमता अधिकं वर्धते। (पेङ्ग डिशुओ) ९.
(स्रोतः चीनसैन्यजालम्)
प्रतिवेदन/प्रतिक्रिया