समाचारं

minimax video generation melee इत्यस्मिन् सम्मिलितः, बृहत् मॉडलैः सह विडियो निर्मातुं विश्वस्य अन्तः अस्ति वा?

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्यः घरेलुः एकशृङ्गः विडियो जनरेशन मॉडल् इत्यस्य मेले सम्मिलितः भवति ।
अगस्तमासस्य ३१ दिनाङ्के सदैव निम्न-कुंजी-"एआइ-स्य षट्-लिटिल्-ड्रैगन-मध्ये एकः मिनीमैक्स-इत्यनेन आधिकारिकतया प्रथमं सार्वजनिकरूपेण उपस्थितिः कृता, शङ्घाई-नगरे "मिनीमैक्स-लिङ्क्-पार्टनर-दिवसः" इति कार्यक्रमः च आयोजितः समागमे मिनीमैक्स संस्थापकः यान् जुन्जी इत्यनेन विडियो जनरेशन मॉडल्, म्यूजिक मॉडल् च प्रक्षेपणस्य घोषणा कृता । तदतिरिक्तं सः भविष्यवाणीं कृतवान् यत् आगामिषु कतिपयेषु सप्ताहेषु gpt-4o इत्यनेन सह स्पर्धां कर्तुं शक्नुवन्तः विशालस्य मॉडलस्य abab7 इत्यस्य नूतनं संस्करणं प्रदर्शितं भविष्यति
अस्य विडियो जनरेशन मॉडलस्य बाह्यनाम विडियो-१ अस्ति, तथा च minimax विशिष्टमापदण्डानां विषये बहु परिचयं न करोति । यान् जुन्जी इत्यनेन उल्लेखितम् यत् मार्केट् मध्ये विद्यमानानाम् विडियो मॉडल् इत्यस्य तुलने विडियो-१ इत्यस्य उच्चसंपीडनदरस्य, उत्तमपाठप्रतिसादस्य, विविधशैल्याः च लक्षणं भवति, तथा च देशी उच्च-रिजोल्यूशन-उच्च-फ्रेम-दर-वीडियो जनयितुं शक्नोति वर्तमान समये, video-1 केवलं wensheng विडियो प्रदाति भविष्ये, उत्पादः tusheng विडियो, सम्पादनक्षमता, नियन्त्रणक्षमता इत्यादिषु कार्येषु पुनरावृत्तिं करिष्यति।
वर्तमान समये सर्वे उपयोक्तारः विडियो-१ इत्यस्य विडियो जनरेशन कार्यस्य अनुभवं कर्तुं शङ्ख एआइ आधिकारिकजालस्थले प्रवेशं कर्तुं शक्नुवन्ति । द्वितीयं विडियो जनयितुं शक्यते। आउटपुट् इफेक्ट् इत्यस्मात् न्याय्यं चेत्, चित्रं मूलतः प्रॉम्प्ट् शब्देषु उल्लिखितान् बिन्दून् आच्छादयति।
सम्मेलनस्य चर्चासत्रे यान् जुन्जी इत्यनेन उक्तं यत् बृहत्-परिमाणस्य मॉडल् अतीव उष्णं दृश्यते, परन्तु अनेके असहमति-क्षेत्राणि अपि सन्ति “वयं 2b वा 2c कर्तुम् इच्छामः वा, इच्छामः वा घरे वा विदेशे वा कुरुत, किं scaling law can continuation..." इत्यादि।
एतावता असहमतिः अस्ति चेदपि अस्मिन् वर्षे प्रमुखानां मॉडलनिर्मातृणां सहमतिः विडियोजननं भवितुम् अर्हति ।
यदा openai इत्यनेन अस्मिन् वर्षे फरवरीमासे बृहत् विडियो मॉडल् सोरा इति विमोचनं कृतम्, तदा एप्रिलमासे शेङ्गशु टेक्नोलॉजी इत्यनेन बृहत् विडियो मॉडल् विडु इति विमोचनं कृतम् सप्ताहानन्तरं लुमा एआइ विमोचनं जातम्, रनवे इत्यनेन जुलाईमासस्य आरम्भे घोषितं यत् विन्सेन्ट् विडियो मॉडल् gen-3 आल्फा सर्वेषां उपयोक्तृणां कृते उद्घाटितः अस्ति जुलाईमासस्य अन्ते ऐशी टेक्नोलॉजी इत्यनेन pixverse v2 इति विमोचनं कृतम्, तदनन्तरं zhipu इत्यनेन आधिकारिकतया qingying इति विडियो प्रकाशितम्, अगस्तमासस्य आरम्भे च bytedream ai इत्यनेन एप् स्टोर् इत्यत्र प्रारम्भः कृतः...
एकवर्षपूर्वं विपण्यां सार्वजनिकमुखीविडियोमाडलाः अत्यल्पाः आसन् केवलं कतिपयेषु मासेषु वयं दर्जनशः विडियोजननमाडलानाम् उद्भवं दृष्टवन्तः एकः उद्योगस्य अन्तःस्थः शोचति स्म यत् गतवर्षस्य कृते अभूतपूर्वः समयः अभवत् ए आई विडियो जनरेशन।
साक्षात्कारे चीन बिजनेस न्यूज इत्यस्य एकः संवाददाता मिनीमैक्स लेआउट् विडियो जनरेशन इत्यस्य आवश्यकतायाः विषये पृष्टवान् यत् अत्यावश्यकं कारणं यत् मानवसमाजस्य सूचना बहुविधसामग्रीषु अधिकं प्रतिबिम्बिता भवति every day is यदा भवन्तः xiaohongshu उद्घाटयन्ति तदा सर्वं चित्राणि पाठाः च सन्ति, यदा भवन्तः douyin उद्घाटयन्ति तदा सर्वं विडियो, अपि च यदा भवन्तः pinduoduo उद्घाटयन्ति तदा अपि अधिकांशतः जीवने, एतत् चित्राणि एव। पाठ-अन्तर्क्रिया केवलं अतीव सामान्या अस्ति लघुभागः स्वर-वीडियो-अन्तर्क्रियायाः विषये अधिकं भवति ।
अतः, अत्यन्तं उच्चं उपयोक्तृकवरेजं उच्चतरं उपयोगगहनतां च प्राप्तुं, एकस्य विशालस्य मॉडलनिर्मातृत्वेन, एकमात्रः उपायः अस्ति यत् केवलं शुद्धपाठ-आधारित-सामग्री-निर्गमस्य स्थाने बहु-मोडल-सामग्री-निर्गमं कर्तुं समर्थः भवितुम् अर्हति, yan junjie explained , this is एकः मूलनिर्णयः ।
"एतत् केवलं यत् वयं प्रथमं पाठं, ततः ध्वनिं, चित्राणि च अतीव प्राक् कृतवन्तः। इदानीं यदा प्रौद्योगिकी अधिकं प्रबलं जातम्, तदा वयं विडियो अपि कर्तुं शक्नुमः। एषः मार्गः सुसंगतः अस्ति, बहु-मोड-यान् कर्तुं च शक्नुमः जुन्जी उक्तवान्।
तथापि, वर्षस्य आरम्भे openai इत्यस्य sora इत्यस्य विमोचनं दृष्ट्वा एव, एतत् आधिकारिकतया बहिः जगति विमोचितं न जातम्, अपि च उद्योगे केषाञ्चन आव्हानानां दर्शनं कर्तुं शक्नुमः
एकतः वर्तमानस्य विडियो-जनन-परिणामाः उपयोक्तृ-अपेक्षाणां पूर्तये दूरम् अस्ति, मॉडल् भौतिक-नियमान् न अवगच्छति, जनन-प्रक्रिया च नियन्त्रणं कर्तुं कठिनम् अस्ति । विडियो, इमेज, त्रिविम जनरेशन एल्गोरिदम् च अनेकानि संरचनात्मकानि विस्तृतानि च समस्यानि सम्मुखीकुर्वन्ति यथा, एकं वस्तु अधिकं वर्धते अथवा एकं वस्तु गम्यते, अथवा हस्तः मानवशरीरे साचे प्रविशति, विशेषतः तेषु with भौतिकनियमानां विडियो सम्प्रति कठिनतया जनयितुं शक्यते।
साक्षात्कारे यान् जुन्जी इत्यनेन अपि उक्तं यत् "एषः विषयः अत्यन्तं कठिनः अस्ति", अन्यथा एतावन्तः कम्पनयः एतत् कर्तुं दावान् कुर्वन्ति स्म । पाठस्य अपेक्षया विडियोस्य कार्यजटिलता अधिका कठिना भवति, यतः विडियोस्य सन्दर्भपाठः स्वाभाविकतया अतीव दीर्घः भवति । यथा, एकस्मिन् भिडियायां दशकोटिः निवेशाः निर्गमाः च भवन्ति, या स्वाभाविकतया कठिनप्रक्रिया अस्ति । द्वितीयं, 5 सेकेण्ड् यावत् भिडियो अनेकमेगाबाइट् दीर्घः भवितुम् अर्हति, परन्तु प्रायः 100 शब्दानां 5 सेकेण्ड् यावत् भिडियो 1k दत्तांशस्य परिमाणं अपि न भवेत् ।
"अत्र आव्हानं अस्ति यत् पाठस्य आधारेण निर्मितस्य अन्तर्निहितस्य आधारभूतसंरचनायाः उपयोगः कथं भवति, दत्तांशस्य स्वच्छता, तस्य लेबलं कथं करणीयम् इति च यान जुन्जी इत्यस्य मतं यत् आधारभूतसंरचनायाः उन्नयनस्य आवश्यकता वर्तते द्वितीयं वस्तु धैर्यम् अस्ति सामग्री निर्मितं भवति चेत्, भवन्तः पश्यन्ति यत् पुनः कर्तुं आवश्यकं भवति, यत् अधिकं धैर्यस्य आवश्यकता वर्तते।
उद्योगस्य अभ्यासकारिणः पूर्वं संवाददातृभ्यः अवदन् यत् वर्तमानं विडियो-जननं किञ्चित् इमेज-जनरेशन इव अस्ति " in the field of video generation. sora" इति मुक्तं भवति, अद्यापि सर्वेषां मार्गस्य अन्वेषणस्य आवश्यकता वर्तते।
qiming venture partners इत्यनेन जुलैमासे "ten prospects for generative ai in 2024" इति विमोचनं कृतम् अस्ति यत् त्रयः वर्षाणि यावत् विडियो जनरेशनं विस्फोटं करिष्यति। एनिमेशन, लघुचलच्चित्रं च निर्माणप्रतिरूपं परिवर्तनं जनयति । भविष्यस्य चित्रस्य तथा च विडियो गुप्तस्थानप्रतिपादनस्य संपीडनदरः पञ्चगुणाधिकं वर्धयिष्यति, यस्य परिणामेण पञ्चगुणाधिकं द्रुततरं जननं भविष्यति
(अयं लेखः china business news इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया