समाचारं

द्वितीया "पायनियर कप" औद्योगिक सॉफ्टवेयर प्रौद्योगिकी नवीनता डिजाइन प्रतियोगिता आयोजिता

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बीजिंग, सितम्बर 1 (रिपोर्टर मा शुआइशा) चीनस्य प्रथमा अकादमी एरोस्पेस् विज्ञानं प्रौद्योगिकीनिगमस्य प्रथमस्य डिजाइनविभागेन (प्रथमविभागः इति उच्यते) द्वितीयं "पायलटकप" औद्योगिकसॉफ्टवेयरप्रौद्योगिकीनवाचारनिर्माणप्रतियोगिता 19.1.2019 तमे वर्षे आयोजिता बीजिंग अगस्त ३१ दिनाङ्के चीनस्य एयरोस्पेस् उद्योगस्य सॉफ्टवेयरस्य तियानहोङ्ग ऑपरेटिंग् सिस्टम् च अन्तिमः पत्रकारसम्मेलनः च।

अस्याः प्रतियोगितायाः विषयः द्विचरणीयस्य पालिशितस्य दण्डस्य पुनः उपयोगयोग्यस्य वाहकविन्यासस्य कृते अस्ति (उपचरणयोः एकस्मिन् पुनः उपयोगस्य क्षमता अस्ति) दत्तानां बाधानां अन्तर्गतं तियानजी सॉफ्टवेयरस्य उपयोगः बैलिस्टिकस्य मार्गदर्शनयोजनायाः च डिजाइनस्य अनुकूलनार्थं भवति प्रतिभागिनः देशे सर्वत्र विश्वविद्यालयेषु पूर्णकालिकाः स्नातकाः स्नातकोत्तर/डॉक्टरेट् छात्राः च सन्ति । अस्मिन् समये हार्बिन् इन्स्टिट्यूट् आफ् टेक्नोलॉजी, सिंघुआ विश्वविद्यालयः, बीजिंगविश्वविद्यालयः एरोनॉटिक्स एण्ड् एस्ट्रोनॉटिक्स, बीजिंग इन्स्टिट्यूट् आफ् टेक्नोलॉजी च इत्यादीनां विश्वविद्यालयानाम् कुलम् १० दलानाम् अन्तिमपक्षे चयनं कृतम् अन्तिमनिर्णायकाः द्वयोः अकादमीयोः शिक्षाविदः, तकनीकीविशेषज्ञाः च सन्ति, प्रतियोगिनां स्थलगतप्रस्तुतिं रक्षां च कृत्वा ते १ प्रथमपुरस्कारः, २ द्वितीयपुरस्काराः, ३ तृतीयपुरस्काराः, ४ उत्कृष्टतापुरस्काराः च चयनं करिष्यन्ति

३१ अगस्तदिनाङ्के द्वितीयस्य "पायनियरकप" औद्योगिकसॉफ्टवेयरप्रौद्योगिकीनवाचारनिर्माणप्रतियोगितायाः अन्तिमपक्षः, चीनस्य एयरोस्पेस् उद्योगसॉफ्टवेयरस्य, तियानहोङ्ग् ऑपरेटिंग् सिस्टम् च प्रारम्भः च बीजिंगनगरे आयोजितः (चित्रं चीनस्य प्रथमाकादमीयाः प्रथमस्य डिजाइनविभागस्य सौजन्येन एयरोस्पेस् विज्ञानं प्रौद्योगिकीनिगमस्य च)

सम्मेलने द्वादश "tian" श्रृङ्खला औद्योगिकसॉफ्टवेयरमपि प्रकाशितम्, यत् प्रथमवारं स्वयमेव विकसितं स्वप्रयुक्तं च साधनं बाह्यरूपेण डिजिटल-उत्पादरूपेण प्रचारितं भवति तस्मिन् एव काले आयोजनस्य भागीदारः बीजिंग एयरोस्पेस् वानयुआन् टेक्नोलॉजी कम्पनी लिमिटेड् इत्यनेन एयरोस्पेस् क्षेत्रे प्रथमं स्मार्ट iot ऑपरेटिंग् सिस्टम् - "tianhong" ऑपरेटिंग् सिस्टम् - विमोचितम् प्रणालीप्रौद्योगिक्याः आधारः मुक्तस्रोतस्य होङ्गमेङ्गतः प्राप्तः अस्ति यत् एतत् एयरोस्पेस् अनुप्रयोगपरिदृश्यानां कृते वानयुआन् प्रौद्योगिक्याः विशेषतया विकसितं प्रचालनप्रणाली अस्ति, यत् एयरोस्पेस् क्षेत्रे सर्वस्य परस्परसंयोजनस्य बुद्धिमान् सहकार्यं साकारं कर्तुं शक्नोति

प्रथमविज्ञान-अकादमीयाः डीनः शेन् बो इत्यनेन स्वभाषणे उक्तं यत् एषः कार्यक्रमः न केवलं डिजिटल-परिवर्तनस्य त्वरिततायै देशस्य नवीन-उपायानां कार्यान्वयनम्, अपितु औद्योगिक-सॉफ्टवेयर-नवीनीकरण-प्रतिभानां आविष्कारस्य, एयरोस्पेस्-आरक्षित-बलानाम् संवर्धनस्य च महत्त्वपूर्णः उपायः अस्ति |. प्रथमा अकादमी राष्ट्रियरणनीतिकसुरक्षानिर्माणस्य एयरोस्पेस् विकासस्य च मूलशक्तिः अस्ति, तथा च नूतनयुगे राष्ट्रियरणनीतिकवैज्ञानिकप्रौद्योगिकीबलस्य विशिष्टप्रतिनिधिः अस्ति घरेलु औद्योगिकसॉफ्टवेयरस्य विकासप्रक्रियायां प्रथमाकादमीयाः उत्तरदायित्वं भवति, obligation, and advantage to ebody the national will and serve the national needs , राष्ट्रियस्तरस्य प्रतिनिधित्वं कृत्वा।

एयरोनॉटिक्स-अन्तरिक्ष-विभागस्य निदेशकः हे वेइ इत्यनेन सूचितं यत् एयरोनॉटिक्स-अन्तरिक्ष-विभागः चीनस्य प्रथमः समग्रः डिजाइनविभागः अस्ति तथा च विगत-६६ वर्षेषु चीनस्य एयरोस्पेस्-उद्योगाय उन्नत-उपकरणानाम् बैच-पर-बैच-विकासः कृतः अस्ति डिजिटलीकरणस्य तरङ्गः आगच्छति उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयेन राष्ट्रिय-विकास-रणनीत्याः आवश्यकताः अविचलतया कार्यान्वितुं, औद्योगिक-सॉफ्टवेयरस्य विकास-दिशायाः लंगरं स्थापयितुं, सामान्यविभागस्य प्रतिभा-व्यावसायिक-परिदृश्य-लाभानां पूर्णतया उपयोगः करणीयः | औद्योगिकसॉफ्टवेयरसंशोधनविकासं च प्रवर्तयन्ति।

चीनीय-इञ्जिनीयरिङ्ग-अकादमीयाः शिक्षाविदः वाङ्ग गुओकिङ्ग् इत्यनेन स्वस्य अन्तिमभाषणे उक्तं यत् एरोस्पेस्-उद्योगस्य सॉफ्टवेयरस्य डिजाइनं विकासं च, प्रतिभाप्रशिक्षणं, दलनिर्माणं च प्रवर्तयितुं एतत् आयोजनं भूमिकां निर्वहति। प्रणाली अभियांत्रिकी सिद्धान्तः चीनीय-वायु-अन्तरिक्ष-कर्मचारिणां जादु-शस्त्रम् अस्ति, अङ्कीय-बुद्धिमान्-युगे प्रवेशं कुर्वन्, वायु-अन्तरिक्ष-प्रणाली-इञ्जिनीयरिङ्गं अपि समयेन सह तालमेलं स्थापयितुं अर्हति सूचना-प्रौद्योगिकीम् मूल-प्रणाली-इञ्जिनीयरिङ्ग-अवधारणानां अभ्यासेन सह पूर्णतया एकीकृता भवितुमर्हति role of industrial software in the aerospace field , व्यावहारिककार्य्ये एरोस्पेस् उद्योगस्य सॉफ्टवेयरस्य विकासं प्रवर्धयितुं। (उपरि)

[सम्पादकः झाङ्ग यानलिंगः]
प्रतिवेदन/प्रतिक्रिया