समाचारं

पुनः गच्छामः ! अद्य प्रथमः सूक्ष्मतरङ्गदूरसंवेदन-उपग्रहः "जिलिन्-१" प्रस्थायति

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य १ दिनाङ्के चाङ्गगुआङ्ग-उपग्रह-प्रौद्योगिकी-कम्पनी-लिमिटेड्-संस्थायाः "जिलिन्-१" sar01a-उपग्रहस्य प्रस्थानसमारोहः जिलिन्-एरोस्पेस्-सूचना-औद्योगिक-उद्याने अभवत् कम्पनीनेतारः कर्मचारीप्रतिनिधिः च अस्मिन् कार्यक्रमे भागं गृहीत्वा संयुक्तरूपेण उपग्रहपरिवहनबेडान् अभियानाय प्रेषितवन्तः।

"जिलिन्-१" sar01a उपग्रहः प्रथमः सूक्ष्मतरङ्गदूरसंवेदनउपग्रहः अस्ति यः स्वतन्त्रतया changguang satellite technology co., ltd.द्वारा विकसितः अस्ति ।उपग्रहः x-band synthetic aperture radar payload इत्यनेन सुसज्जितः अस्ति, ५१५ किलोमीटर् ऊर्ध्वतायां कक्षां करोति, तथा च शक्नोति उच्च-संकल्प-रडार-प्रतिबिम्ब-दत्तांशं प्राप्तुं। "जिलिन्-1" sar01a उपग्रहस्य सफलविकासः चिह्नयति यत् चाङ्गगुआङ्ग उपग्रहेण सम्पूर्ण उपग्रहस्य डिजाइनस्य निर्माणस्य च क्षेत्रे नूतनं प्रौद्योगिकी-स्नातकं प्राप्तम्, तथा च प्रभावीरूपेण " जिलिन्-1" उपग्रहनक्षत्रम्। दूरसंवेदनदत्तांशस्य अनुप्रयोगपरिदृश्यानां विस्तारं कर्तुं तथा च आँकडा-अधिग्रहणस्य समयसापेक्षतां सुनिश्चितं कर्तुं महत् महत्त्वम् अस्ति।

अस्मिन् अभियाने sar01a उपग्रहः चीनदेशस्य जिउक्वान् उपग्रहप्रक्षेपणकेन्द्रात् सितम्बरमासे चयनात्मकरूपेण प्रक्षेपितः भविष्यति। उपग्रहस्य सफलप्रक्षेपणानन्तरं आपत्कालीन-आपदा-राहतस्य, संसाधन-अन्वेषणस्य, पर्यावरण-निरीक्षणस्य, अन्यक्षेत्राणां च कृते समृद्धतर-दूर-संवेदन-दत्तांशं, उत्पाद-सेवाः च प्रदातुं शक्नोति

चीन जिलिन नेट जिके एप्पसंवाददाता युए मिंग

चित्रं jilin changguang satellite द्वारा प्रदत्तम्

(स्रोतः चीन जिलिन् नेट)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं कुर्वन्तु।

प्रतिवेदन/प्रतिक्रिया