समाचारं

openai इत्यस्य नवीनतमं मूल्याङ्कनलक्ष्यं १०० अरब अमेरिकी-डॉलर्-अधिकं वर्तते, तथा च सः g42 इत्यनेन सह संयुक्त-उद्यम-चिप्-कम्पनीयाः कृते वार्तालापं कुर्वन् अस्ति

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ब्लूमबर्ग् इत्यस्य मते अस्मिन् विषये परिचिताः जनाः अवदन् यत् ओपनएआइ इत्यस्य योजना अस्ति यत् वित्तपोषणस्य नूतनं दौरं मूल्याङ्कनं १०० अरब अमेरिकीडॉलर् इत्यस्मात् न्यूनं न भवति, प्रासंगिकवार्तालापः च प्रारम्भिकपदे एव अस्ति अस्य वित्तपोषणस्य दौरस्य शर्ताः, मूल्याङ्कनं, समयः इत्यादयः विवरणाः अन्तिमरूपेण न निर्धारिताः, अद्यापि समायोजनस्य अधीनाः सन्ति । ओपनएआइ इत्यनेन अबुधाबीनगरस्य जी४२ इत्यनेन सह अपि नूतनचिप् संयुक्तोद्यमस्य धनसङ्ग्रहार्थं चर्चा कृता इति विषये परिचिताः जनाः अवदन्।
ओपनएआइ वित्तपोषणस्य नूतनचक्रस्य वार्तालापं कुर्वन् अस्ति यत् कम्पनीयाः मूल्यं १०० अरब डॉलरात् अधिकं भविष्यति। माइक्रोसॉफ्ट् अपि धनं निवेशयिष्यति इति अपेक्षा अस्ति । ओपनएआइ १०० अरब डॉलरात् अधिकं मूल्याङ्कनं कृत्वा वित्तपोषणस्य एकं दौरं उत्थापयितुं एकं पदं समीपे अस्ति इति विषये परिचिताः जनाः अवदन् यत् अस्य दौरस्य नेतृत्वं थ्रिव् कैपिटल इत्यनेन क्रियते। थ्रिव् इत्ययं गोलस्य मध्ये प्रायः एकबिलियन डॉलरं निवेशयिष्यति इति एकः जनः अवदत्। ओपनएआई मुख्यवित्तीयपदाधिकारी सारा फ्रायर् बुधवासरे ज्ञापनपत्रे कर्मचारिभ्यः अवदत् यत् कम्पनी नूतनवित्तपोषणं याचते इति विषये परिचिताः जनाः अवदन्, विवरणं विना।
विषये परिचिताः जनाः गतवर्षस्य अन्ते मीडिया-माध्यमेभ्यः अवदन् यत् ओपनएआइ-संस्था न्यूनातिन्यूनं गतवर्षस्य डिसेम्बरमासात् आरभ्य प्रारम्भिकचर्चाम् अकुर्वत् ।
प्रतिवेदन/प्रतिक्रिया