समाचारं

चिकित्साविज्ञानस्य लोकप्रियतायां अराजकता बहुधा भवति, व्यावसायिकसामग्री च गम्भीरतापूर्वकं ग्रहीतुं आवश्यकता वर्तते

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

□झाओ ज़िन (झेजियांग मीडिया विश्वविद्यालय)
यथा यथा अन्तर्जालचिकित्साविज्ञानं लोकप्रियं भवति तथा तथा अधिकाधिकाः वैद्याः ज्ञानस्य प्रसारणार्थं, शारीरिकस्वास्थ्यविषये वैज्ञानिकसमझं सुधारयितुम् जनसमूहस्य सहायतां कर्तुं च कॅमेरा-समीपं गच्छन्ति। परन्तु एमसीएन-सङ्गठनानां प्रवेशेन सह यातायात-प्राप्त्यर्थं विज्ञान-लोकप्रियीकरणे किञ्चित् अराजकता उद्भूतवती, यथा निर्मित-कथानकाः, लाइव-प्रसारणं, असङ्गत-प्रमाणीकरणानि, विपथनम्, पार-व्यावसायिक-विज्ञान-लोकप्रियीकरणं, सीमान्त-मृदु-अश्लीलता... चिकित्सा-सम्बद्धाः "छद्म" science popularization" अन्तर्जालस्य निरन्तरं उदकं वर्धते। (पत्रम्, अगस्त ३१)
अन्तर्जालस्य चिकित्साज्ञानस्य लोकप्रियतायाः कारणेन बहु ध्यानं आकृष्टम् अस्ति यतोहि एतेन जनसमूहः संक्षिप्तं सुलभतया च स्वास्थ्यसूचनाः सुलभतया प्राप्तुं शक्नोति सूचनासंसाधनानाम् प्रभावी उपयोगरूपेण ऑनलाइन चिकित्साविज्ञानस्य लोकप्रियीकरणेन स्वास्थ्यज्ञानस्य जनस्य ग्रहणं बहुधा सुलभं जातम्। तस्मिन् एव काले मञ्चस्य परिचयप्रमाणीकरणप्रणाली वैद्यानां ऑनलाइनक्रियाकलापानाम् मूलभूतविश्वाससमर्थनं प्रदाति तथा च जनविश्वासस्य आधारः अस्ति
परन्तु यातायातस्य, एमसीएन-सङ्गठनानां च द्वयप्रभावेण अन्तर्जाल-चिकित्साविज्ञानस्य लोकप्रियतायाः समस्या क्रमेण उद्भूतवती अस्ति । सर्वाधिकं सामान्यं पार-व्यावसायिकविज्ञानस्य लोकप्रियीकरणं अस्ति यत् विज्ञापनं प्राप्तुं मालविक्रयणं च कर्तुं बहवः अव्यावसायिकाः अन्तर्जाल-प्रसिद्धाः वैद्याः त्वचा-स्वास्थ्य-सेवा-विषये विज्ञानं लोकप्रियं कर्तुं आरब्धवन्तः, तथा च सम्बन्धित-उत्पादानाम् अनुशंसनाय एतस्य उपयोगं कुर्वन्ति तदतिरिक्तं यातायातस्य प्राप्त्यर्थं केचन अन्तर्जालप्रसिद्धवैद्याः स्वस्य लोकप्रियं "चिकित्साज्ञानं" लैङ्गिकज्ञानं, एण्ड्रोलॉजीज्ञानं, स्त्रीरोगविज्ञानज्ञानम् इत्यादिषु आत्मीयविषयेषु केन्द्रीकुर्वन्ति
मम देशे अन्तर्जाल-उपयोक्तृणां बहुसंख्यायाः कारणात् चिकित्सा-ज्ञानस्य स्तरः भिन्नः भवति । मञ्चस्य आधिकारिकप्रमाणीकरणे विश्वासस्य कारणेन अनेकेषां उपयोक्तृणां अन्तर्जालप्रसिद्धवैद्येषु उच्चः विश्वासः भवति, परन्तु तेषां परिचयस्य क्षमतायाः अभावः भवति विशेषतः वृद्धसमूहः अन्धविश्वासस्य विश्वासस्य च प्रवृत्तः भवति, तथा च यादृच्छिकं वा गलतं वा गृह्णीयात् औषधानि । तस्मिन् एव काले अन्तर्जालस्य स्वास्थ्यं खतरे स्थापयितुं अतिरिक्तं मृदु-अश्लील-चित्र-आधारित-विज्ञान-लोकप्रियीकरणस्य अराजकता अपि ऑनलाइन-मञ्चेषु वैद्यानां व्यावसायिक-प्रतिबिम्बं निरन्तरं क्षीणं करोति, येन दुर्धनं उत्तमं धनं बहिः निष्कासयति
चिकित्साविज्ञानस्य लोकप्रियतायाः यथार्थभूमिकायाः ​​पूर्णं भूमिकां दातुं चिकित्साविज्ञानस्य लोकप्रियतायाः अराजकतां सम्यक् कर्तुं च मञ्चानां एतादृशी व्यावसायिकं विडियो सामग्रीं गम्भीरतापूर्वकं गृहीत्वा पर्यवेक्षणं वर्धयितुं आवश्यकता वर्तते। प्रथमं प्रमाणीकरणसूचना प्रामाणिकं विश्वसनीयं च भवतु इति सुनिश्चित्य लेखापरीक्षातन्त्रे सुधारः करणीयः। सुनिश्चितं कुर्वन्तु यत् चिकित्साविज्ञानस्य लोकप्रियीकरणे भागं गृह्णन्तः सर्वे वैद्यलेखाः अस्पतालयोग्यताप्रमाणीकरणं वास्तविकनामप्रमाणीकरणं च उत्तीर्णाः सन्ति। चिकित्साब्लॉगराणां प्रमाणीकरणसूचनाः समये समये समीक्षिताः भविष्यन्ति येन योग्यतायाः अवधिः समाप्तः न भवति अथवा अन्ये तेषां पक्षतः कार्यं न कुर्वन्ति।
द्वितीयं, मञ्चेन चिकित्साविज्ञानस्य लोकप्रियतायाः सामग्रीं सख्तीपूर्वकं नियन्त्रयितुं व्यावसायिकसामग्रीसमीक्षादलं स्थापयितव्यं, विशेषतः पारव्यावसायिकविज्ञानलोकप्रियीकरणस्य हस्तपरिवेक्षणं यत् एतत् सुनिश्चितं भवति यत् वैद्याः स्वव्यावसायिकक्षेत्रेषु सम्यक् विज्ञानलोकप्रियीकरणं कुर्वन्ति तथा च छद्मविज्ञानं परिहरन्ति लोकप्रियीकरणं नकली विज्ञानं लोकप्रियीकरणं च। तस्मिन् एव काले सीमान्तमृदु-अश्लील-चित्रस्य घटनां निवारयितुं लैङ्गिक-निजी-विषयेषु सम्मिलित-सामग्रीषु विशेष-सेन्सरशिप् अवश्यं कर्तव्या ब्लोगर्-जनानाम् प्रवाहं सीमितं करणं, ब्लोगर्-उल्लङ्घनस्य कारणेन तेषां खातेषु प्रतिबन्धं च इत्यादीनि समये एव उपायानि कुर्वन्तु, तत्सम्बद्धान् mcn-सङ्गठनान् दण्डयन्तु, चेतयन्तु, शिक्षयन्तु च।
चिकित्सास्वास्थ्यं जनहितैः सह निकटतया सम्बद्धं भवति लोकप्रियविज्ञानविशेषज्ञतायाः वास्तविकं उद्देश्यं केवलं प्रवाह-उन्मुखं भवितुं जिज्ञासुं ध्यानं आकर्षयितुं च न अपितु जनसामान्यं प्रदातुं ज्ञानस्य अन्धबिन्दुं भङ्गयितुं च भवितुमर्हति। मञ्चानां तदनुरूपदायित्वं ग्रहीतुं, व्यावसायिकसामग्रीम् गम्भीरतापूर्वकं ग्रहीतुं, समीक्षादलस्य व्यावसायिकतायां सुधारं कर्तुं, पर्यवेक्षणं च सुदृढं कर्तुं आवश्यकम् अस्ति । एतेन एव वयं सुनिश्चितं कर्तुं शक्नुमः यत् अन्तर्जालचिकित्साविज्ञानस्य लोकप्रियीकरणं स्वभूमिकां निर्वहति, यथार्थतया जनसमुदायस्य कृते उत्तमः सहायकः भवितुम् अर्हति च।
प्रतिवेदन/प्रतिक्रिया