समाचारं

बीजिंग-चाओयाङ्ग-नगरे ६.७ किलोमीटर्-परिमितं बृहत्-परिमाणं पारिस्थितिकी-दृश्य-गलियारं योजयिष्यति

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकं : चाओयाङ्गः ६.७ किलोमीटर् व्यासस्य बृहत्-परिमाणस्य पारिस्थितिक-दृश्य-गलियारां योजयिष्यति
बीजिंग युवा दैनिक (रिपोर्टर झाओ टिंग्टिङ्ग्) बीजिंग युवा दैनिकस्य एकः संवाददाता चाओयाङ्ग-मण्डलात् ज्ञातवान् यत् बाहे-नद्याः मुखस्य बाढ-भण्डारण-निरोध-क्षेत्रस्य निर्माण-परियोजना परियोजनायाः समाप्तेः अनन्तरं तत् अधिकं वर्धयिष्यते | चाओयाङ्गमण्डलस्य पूर्वभागे तथा नगरस्य उपकेन्द्रक्षेत्रे बाढनियन्त्रणक्षमतां वर्धयितुं, चाओयाङ्गं च प्रदातुं मण्डले नीले हरिते च गलियारे ६.७ किलोमीटर् यावत् बृहत्-परिमाणस्य पारिस्थितिकी-दृश्य-गलियारां योजितम् अस्ति
बाहे नदीयाः मुखस्य बाढभण्डारणस्य निरोधक्षेत्रस्य निर्माणपरियोजनायाः मुख्यः भागः डोङ्गबा टाउनशिप् तथा जिन्झान टाउनशिप्, चाओयांग् मण्डले स्थितः अस्ति, यः टोङ्गझौ मण्डले विस्तृतः अस्ति आरम्भबिन्दुः विमानस्थानकद्वितीयः द्रुतमार्गः अस्ति तथा च अन्त्यबिन्दुः अस्ति वेन्यु नदीं प्रविशन्त्याः बाहे नदीयाः मुखम् अस्याः दीर्घता ६.७ किलोमीटर् अस्ति तथा च कुलम् योजनाकृतं जलप्रलयस्य भण्डारणस्य, निरोधस्य च क्षमता ३.२७१ मिलियनं घनमीटर् अस्ति । अस्मिन् वर्षे जूनमासस्य अन्ते एषा परियोजना आरब्धा, सम्प्रति नदीखननं, पाषाणधारकभित्तिनिर्माणं, तख्तामार्गसंरचना, वृक्षकटनं, स्थानान्तरणं च कुर्वन् अस्ति
परियोजनानिर्माणसामग्रीयां चत्वारः भागाः सन्ति : जलसंरक्षणं जलपारिस्थितिकी च, पारिस्थितिकी हरितीकरणं, बाह्यविद्युत्प्रदायः, पाइपलाइनस्थापनपरियोजना च तेषु जलसंरक्षणं जलपारिस्थितिकीपरियोजनायां ६.७ किलोमीटर् यावत् नदीखननं, लाओहे खाड़ी-बाहेकोउ इत्यत्र नवनिर्मितौ बाढभण्डारण-निरोधक्षेत्रौ, पञ्च जहाज-तालानि नियन्त्रण-तालानि च सन्ति संयंत्राणि अन्ये च हरितक्षेत्राणि, कुलम् १५६ हेक्टेयर, तथैव हरितमार्गस्य मन्दगतिप्रणाली जलपूरणसञ्चारपाइपलाइनः च बाह्यविद्युत्प्रदायपरियोजनया चत्वारि नवीनाः बक्साप्रकारस्य ट्रांसफार्मराणि निर्मास्यन्ति; .
अवगम्यते यत् एषा परियोजना २०२४ तमे वर्षे बीजिंगनगरे एकः प्रमुखः परियोजना अस्ति ।बीजिंगस्य "२३·७" नदीबेसिनस्य विनाशकारीजलप्रलयस्य आपदापश्चात्पुनर्निर्माणपरियोजनानां सूचीयां समाविष्टा अस्ति तथा च इयं बृहत्तमः बाढभण्डारः अस्ति तथा च मध्यनगरे निरोधक्षेत्रनिर्माणपरियोजना समाप्तेः अनन्तरं वर्षे एकवारं भवति 50 a बाढविपदां सहितुं शक्नोति। चाओयाङ्गमण्डले बाढनियन्त्रणसुरक्षां अधिकं सुनिश्चित्य २०२५ तमस्य वर्षस्य जलप्रलयस्य ऋतुकाले एषा परियोजना बाढनियन्त्रणे स्थापिता भविष्यति। परियोजनायाः समाप्तेः अनन्तरं चाओयाङ्ग-मण्डले नील-हरिद्रा-इत्यनेन सह गूंथितं ६.७ किलोमीटर्-परिमितं बृहत्-परिमाणं पारिस्थितिक-दृश्य-गलियारं योजितं भविष्यति, येन चाओयाङ्ग-मण्डले उद्यान-नगरस्य निर्माणे हरियाली-वर्णः च योजितः भविष्यति
चाओयाङ्ग-मण्डलं बीजिंग-उद्यान-नगरस्य प्रदर्शनक्षेत्रस्य निर्माणार्थम् अपि सर्वप्रयत्नाः कुर्वन् अस्ति, वर्तमानकाले असीम-उद्यानानां कुलसंख्या ६८ अभवत् ।अनेन गोङ्गटी-रिटन-उद्यानयोः परितः १० नगरीय-दर्पण-निर्माणं कार्यान्वितम्, ४० किलोमीटर्-परिमितं च निर्मितम् "पञ्चनगराणि दश उद्यानानि च" हरितमार्गस्य प्रथमचरणं, क्रमेण हरितवर्णे आधारितं स्थानिकप्रतिरूपं, नीलेन हरितेन च गुथितं, असीमसंलयनं च
बेइकिंग् दैनिकस्य एकः संवाददाता ज्ञातवान् यत् वर्षस्य उत्तरार्धे चाओयाङ्ग-मण्डलं ग्रीन-एरिया-उद्याने ग्रीन-मार्गस्य चाओयाङ्ग-खण्डस्य प्रथमचरणस्य, उद्यान-शैल्याः प्रदर्शन-खण्डस्य च प्रमुख-परियोजनानां निर्माणं प्रवर्धयिष्यति | the ritan area, and continue to carry out the "beijing chaoyang garden festival" activities to achieve वेन्यु नदी उद्यानस्य द्वितीयचरणस्य आंशिकरूपेण उद्घाटनं कृत्वा चाओपिङ्ग उद्यानस्य निर्माणं कृतम् तदतिरिक्तं, चाओयाङ्ग-मण्डलं pm2.5-नियन्त्रणे, "एक-माइक्रोग्राम"-प्रदर्शन-खण्डं निर्मातुं, प्रदूषण-कमीकरणाय कार्बन-कमीकरणाय च जिला-स्तरीय-सहकारि-नवाचार-पायलट-कार्यन्वयन-योजनां निर्मातुं, निर्माणं, परिवहनं, उपभोगं च केन्द्रीकृत्य पायलट-निर्माणं प्रवर्धयिष्यति , ऊर्जा, पर्यावरणशासनम् अन्ये च क्षेत्राणि , उद्यमानाम् हरितसामग्रीणां निरन्तरं सुधारं कर्तुं समर्थनं कुर्वन्ति।
स्रोतः - बीजिंग युवा दैनिक
प्रतिवेदन/प्रतिक्रिया