समाचारं

चीन-आफ्रिका-देशयोः राष्ट्रपतिः टौआडेरा : विभिन्नक्षेत्रेषु शाण्डोङ्ग-सङ्गठनेन सह व्यावहारिकसहकार्यं गहनं कर्तुं उत्सुकः

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, कुफू, शाडोङ्ग, सितम्बर् १ (वाङ्ग कैयी तथा सन टिंग्टिङ्ग्) "कृषि, डिजिटल अर्थव्यवस्था, उच्चप्रौद्योगिकी च क्षेत्रेषु शाण्डोङ्गस्य उन्नतविकासेन अहं गहनतया प्रभावितः अस्मि। वयं विविधक्षेत्रेषु व्यावहारिकविनिमयानाम्, सहकार्यस्य च गहनीकरणाय उत्सुकाः स्मः fields with shandong province." मध्य आफ्रिकागणराज्यं (अतः परं "मध्य आफ्रिका" इति उच्यते) राष्ट्रपतिः टौआडेरा रवाण्डादेशस्य भ्रमणकाले अवदत्।

अगस्तमासस्य ३१ दिनाङ्के शाण्डोङ्ग-प्रान्तस्य हेजे-नगरे मध्य-आफ्रिका-गणराज्यस्य राष्ट्रपतिः टौएडेला तस्य प्रतिनिधिमण्डलेन सह काओ-मण्डलस्य जिन्जियाङ्ग-औद्योगिक-उद्यानस्य भ्रमणं कृतवान् । फोटो वांग कैयी द्वारा

३० अगस्ततः १ सितम्बर् पर्यन्तं टौआद्रा तस्य प्रतिनिधिमण्डलेन सह शाण्डोङ्ग-नगरं गत्वा बाओतु-वसन्तं, कन्फ्यूशियस-भवनं, कन्फ्यूशियस-मन्दिरं, ई-शाङ्ग-नगरं काओक्सियन-डिजिटल-इकोनॉमी-औद्योगिक-उद्यानम् इत्यादीनां स्थानानां दर्शनं कृतम् राष्ट्रपतिपदं स्वीकृत्य टौआडेरा इत्यस्य चीनदेशस्य द्वितीया यात्रा इति अवगम्यते ।

टौआडेला इत्यनेन उक्तं यत् शाण्डोङ्ग्-नगरे प्राकृतिकाः भौगोलिकाः लाभाः सन्ति, अत्यन्तं उन्नतं आधारभूतसंरचनं च यथा मार्गः, रेलमार्गः, विमानयानं च । तस्मिन् एव काले शाण्डोङ्ग-नगरे औद्योगिकीकरणस्य उच्चस्तरः अस्ति, विविधक्षेत्रेषु अतीव शक्तिशालिनः कम्पनयः अपि सन्ति ।

हेज़े-नगरस्य काओ-मण्डले काष्ठ-कम्पनीनां भ्रमणं कुर्वन् टौएडेला अवदत् यत् - "चीन-आफ्रिका-देशयोः उच्चगुणवत्तायुक्तानि काष्ठानि सन्ति, परन्तु तेषु लकडीनां अतिरिक्तमूल्यं वर्धयितुं तान्त्रिकसाधनानाम् अभावः अस्ति । अग्रिमे चरणे शाण्डोङ्ग-नगरस्य प्रासंगिक-उद्यमैः सह सहकार्यं गभीरं कर्तुं आशास्महे ." सः अवदत् यत् चीनदेशः आफ्रिका च अखनिजसम्पदः अपि अतीव समृद्धाः सन्ति, तथा च वयं शाण्डोङ्ग इत्यनेन सह विजय-विजय-साझेदारी स्थापयितुं प्रतीक्षामहे।

कन्फ्यूशियसस्य गृहनगरं कुफु-नगरं गत्वा टौआडेरा चीनदेशेन सह सांस्कृतिकविनिमयस्य अपेक्षां प्रकटितवान् । "मध्य आफ्रिकादेशे कन्फ्यूशियसस्य उच्चप्रतिष्ठा अस्ति। चीनदेशस्य आफ्रिकादेशस्य च अधिकाधिकाः युवानः चीनीयसंस्कृतेः अवगमनाय चीनीभाषाशिक्षणाय च इच्छुकाः सन्ति। चीनदेशेन सह सांस्कृतिकशैक्षिकसहकार्यं गभीरं कर्तुं, द्वयोः जनानां मध्ये मैत्रीं, अवगमनं च गभीरं कर्तुं च वयं प्रतीक्षामहे ."

सितम्बर्-मासस्य प्रथमे दिने मध्य-आफ्रिका-गणराज्यस्य राष्ट्रपतिः टौआडेरा तस्य प्रतिनिधिमण्डलेन सह शाण्डोङ्ग-प्रान्तस्य कुफु-नगरस्य कन्फ्यूशियस-भवनस्य दर्शनं कृतवान् । फोटो वांग कैयी द्वारा

अन्तिमेषु वर्षेषु अर्थव्यवस्था, व्यापार, संस्कृति इत्यादिषु पक्षेषु सहकार्ये द्वयोः देशयोः महती प्रगतिः अभवत्, तयोः मैत्रीपूर्णाः सहकारीसम्बन्धाः अधिकाधिकं सुदृढाः अभवन् “चीनस्य नूतनविकासानां आविष्कारं कर्तुं, चीनस्य नूतनानुभवात् शिक्षितुं, चीन-आफ्रिका-विकासस्य नूतनावकाशान् अन्वेष्टुं, चीनीयस्थानीयैः सह सहकार्यं सुदृढं कर्तुं च वयं अस्मिन् यात्रायां स्मः” इति टौआडेरा अवदत्

सम्प्रति अधिकाधिकाः चीनदेशस्य कम्पनयः मध्य आफ्रिकादेशस्य विपण्यां प्रविशन्ति । टौआडेरा इत्यनेन उक्तं यत् चीन-आफ्रिका मध्य-आफ्रिका-देशे चीन-दूतावासेन सह "स्थानीय-चीनी-कम्पनीनां कृते राजनैतिक-सुरक्षा-संरक्षणं कथं सुदृढं कर्तव्यम्" इति अध्ययनार्थं कार्यं कुर्वन् अस्ति, तेषां वैध-अधिकारस्य हितस्य च रक्षणं कर्तुं च कार्यं कुर्वन् अस्ति "वयं चीन-आफ्रिका-देशयोः अधिकाधिकाः चीनीय-कम्पनयः निवेशं कर्तुं प्रतीक्षामहे, अपि च अधिकाधिक-उन्नत-चीनी-प्रौद्योगिकीनां परिचयं कर्तुं आशास्महे (अन्तम्)।"

[सम्पादकः चेन हाइफेङ्गः]
प्रतिवेदन/प्रतिक्रिया