समाचारं

रूस-युक्रेन-देशयोः द्वन्द्वस्य दीर्घकालं यावत् अमेरिकादेशः यथाशक्ति प्रयतते

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नाटो-महासचिवः स्टोल्टेन्बर्ग् अगस्तमासस्य ३१ दिनाङ्के स्थानीयसमये साक्षात्कारे अवदत् यत् रूसस्य कुर्स्क्-क्षेत्रे युक्रेन-देशस्य “आक्रमणं” “कानूनी” अस्ति, “युक्रेनस्य आत्मरक्षायाः अधिकारः अस्ति” इति
रूसस्य मुख्यभूमिं प्रति युक्रेन-सेनायाः आक्रमणस्य विषये सः प्रथमवारं वक्तव्यं दत्तवान् ।
△रायटर्स् प्रतिवेदनस्य स्क्रीनशॉट्
यद्यपि अमेरिका-देशः तस्य प्रमुखः नाटो-देशः च अद्यैव बहुवारं तर्कं दत्तवन्तः यत् ते युक्रेन-देशस्य कुर्स्क-देशस्य आक्रमणस्य योजनां पूर्वमेव न जानन्ति, अस्मिन् सैन्य-कार्यक्रमे भागं न गृहीतवन्तः, तथापि अमेरिका-देशैः अन्यैः नाटो-देशैः च प्रदत्ताः विविधाः शस्त्राणि उपकरणानि च सर्वे जानन्ति to ukraine have been युद्धक्षेत्रे प्रमुखा भूमिकां निर्वहन्तु।
"अमेरिकादेशः सर्वदा केनचित् प्रकारेण 'सन्तुलनम्' अन्विषत्"।
सांख्यिकी दर्शयति यत् रूस-युक्रेन-सङ्घर्षस्य प्रारम्भात् आरभ्य अमेरिकी-सर्वकारेण युक्रेन-देशाय कुलम् ५५.७ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणां सैन्यसहायता कृता
विगतमासे एव अमेरिकादेशः त्रीणिवारं क्रमशः घोषितवान् यत् सः युक्रेनदेशाय कुलम् ४० कोटि डॉलरात् अधिकं सैन्यसाहाय्यं प्रदत्तवान्:
२९ जुलै दिनाङ्के स्थानीयसमये अमेरिकीसर्वकारेण घोषितं यत् सः युक्रेनदेशाय २० कोटि अमेरिकीडॉलर् मूल्यस्य अतिरिक्तसुरक्षासहायतां प्रदास्यति तथा च युक्रेनस्य वायुरक्षायाः टङ्कविरोधीक्षमतां च वर्धयितुं युक्रेनदेशस्य सुरक्षासहायतायोजनायाः प्रायः १.५ अब्ज अमेरिकीडॉलर् धनस्य उपयोगं करिष्यति इति
△अमेरिका "कैपिटल हिल्" द्वारा प्रतिवेदनस्य स्क्रीनशॉट्।
अगस्तमासस्य ९ दिनाङ्के स्थानीयसमये युक्रेन-सेनायाः रूसस्य कुर्स्क-ओब्लास्ट्-नगरे आक्रमणं आरब्धस्य कतिपयेषु दिनेषु एव अमेरिकी-सर्वकारेण घोषितं यत् सः युक्रेन-देशाय १२५ मिलियन-डॉलर्-मूल्यानां अतिरिक्त-सुरक्षा-सहायतां प्रदास्यति, यत्र “स्टिङ्गर्”-क्षेपणास्त्राः, बहु-मिशन-रडार्-इत्येतत्,... विमानविरोधी क्षेपणास्त्राः।
△रायटर्स् प्रतिवेदनस्य स्क्रीनशॉट्
अगस्तमासस्य २३ दिनाङ्के स्थानीयसमये अमेरिकीराष्ट्रपतिः बाइडेन् इत्यनेन युक्रेनदेशाय कुलम् १२५ मिलियन अमेरिकीडॉलर् मूल्यस्य सैन्यसहायतायाः नूतनं संकुलं घोषितम्, यत्र विमानविरोधी क्षेपणास्त्राः, ड्रोन्विरोधी उपकरणाः, टङ्कविरोधी क्षेपणास्त्राः इत्यादयः सन्ति अमेरिकीमाध्यमेषु उक्तं यत् यतः एतानि शस्त्राणि प्रत्यक्षतया पञ्चकोणस्य सूचीतः स्थानान्तरितानि भविष्यन्ति, तस्मात् वितरणवेगः पूर्वापेक्षया द्रुततरः भविष्यति।
△एपी रिपोर्ट् इत्यस्य स्क्रीनशॉट्
युक्रेनदेशस्य कृते अमेरिकीसैन्यसहायतायोजना तस्मात् दूरं गच्छति ।
३० अगस्तदिनाङ्के स्थानीयसमये अमेरिकी रक्षासचिवः ऑस्टिनः वाशिङ्गटननगरे आगन्तुकेन युक्रेनदेशस्य रक्षामन्त्री उमेरोव् इत्यनेन सह मिलित्वा पुनः अवदत् यत् अमेरिकादेशः स्वसहयोगिभिः भागिनेयैः च सह युक्रेनदेशाय समर्थनं निरन्तरं प्रदास्यति इति।
ऑस्टिन् इत्यनेन एतदपि बोधितं यत् निकटभविष्यत्काले भवितुं शक्नुवन्तः नूतनाः युक्रेन-रक्षा-सम्पर्क-सङ्गठनस्य सभा यूक्रेन-देशस्य तात्कालिक-आवश्यकतानां पूर्तये केन्द्रीभूता भविष्यति, यत्र युक्रेन-सैन्यस्य युद्ध-क्षमताम् अधिकं वर्धयितुं अधिकानि वायु-रक्षा-क्षेपणास्त्र-प्रणालीं, तोप-आदि-भार-उपकरणं च प्रदातुं शक्यते |.
उमेरोव् इत्यनेन उक्तं यत् युक्रेनस्य सैन्यदृष्टेः लक्ष्याणां च साकारीकरणाय ऑस्टिन् इत्यनेन सह समागमः अतीव महत्त्वपूर्णः अस्ति ।
△अमेरिकी रक्षाविभागस्य आधिकारिकजालस्थलात् प्रतिवेदनस्य स्क्रीनशॉट्
विश्लेषकाः मन्यन्ते यत् अमेरिका-देशस्य अन्येषां च पाश्चात्य-देशानां निरन्तरं शस्त्र-हस्तांतरणं अन्ये च पश्चात्ताप-कार्यं अत्यन्तं विनाशकारीं भवति, युक्रेन-संकटस्य समाधानं च बाधते
बीजिंगविदेशाध्ययनविश्वविद्यालयस्य क्षेत्रीयवैश्विकशासनस्य उन्नताध्ययनसंस्थायाः प्राध्यापकः कुई होङ्गजियान् इत्यनेन सूचितं यत् अमेरिकादेशः एकं निश्चितं तथाकथितं “सन्तुलनं” अन्विष्यमाणः अस्ति: सः युक्रेनदेशाय सैन्यसहायतां निरन्तरं प्रदातुं शक्नोति यत् सः विलम्बं कर्तुं शक्नोति रूसी-युक्रेन-सङ्घर्षः, तत्सहकालं रूसस्य सम्भाव्यप्रतिकारात्मककार्याणि अमेरिका-देशस्य एव प्रभावं न कुर्वन्ति ।
“जटिलसमस्यानां सरलसमाधानं नास्ति”
यदा अमेरिकादेशः स्वहितं अधिकतमं करोति तदा युक्रेनदेशाय यत् शस्त्रप्रकारं प्रयच्छति तस्य उन्नयनं कृत्वा शस्त्रस्य उपयोगे प्रतिबन्धान् शिथिलं कृत्वा रूस-युक्रेनयोः मध्ये द्वन्द्वान् तीव्रं कुर्वन् अस्ति
रूसस्य दृष्ट्या युक्रेन-सेनायाः कुर्स्क-प्रान्तस्य आक्रमणे अमेरिका-देशस्य अपमानजनकं भूमिका आसीत् ।
रूसस्य उपविदेशमन्त्री र्यब्कोवः अद्यैव अवदत् यत् रूसदेशः स्वस्य समीपे विद्यमानानाम् आँकडानां विश्लेषणं कृत्वा मन्यते यत् युक्रेन-सेनायाः कुर्स्क-प्रान्तस्य आक्रमणे अमेरिका-देशः भागं गृहीतवान् इति वस्तुनिष्ठं तथ्यम् अस्ति
△रायटर्स् प्रतिवेदनस्य स्क्रीनशॉट्
रूसस्य विदेशमन्त्री लावरोवः अपि पूर्वं मीडिया-सञ्चारमाध्यमेन सह साक्षात्कारे अवदत् यत् अमेरिकादेशस्य निर्देशान् विना युक्रेनदेशः कदापि रूसीसीमाक्षेत्रेषु आक्रमणं कर्तुं साहसं न करिष्यति इति।
"सर्वः जानन्ति यत् कुर्स्क्-नगरे आक्रमणं स्पष्टतया युक्रेनस्य स्वनिर्णयः नासीत्। अमेरिका-देशस्य निर्देशान् विना युक्रेनदेशः तत् न करिष्यति स्म।"
△tass रिपोर्ट् इत्यस्य स्क्रीनशॉट्
एकदा पुनः स्थितिः वर्धते तदा अमेरिका पुनः "लालरेखा" परीक्षितुं प्रतीक्षां कर्तुं न शक्नोति तथा च युक्रेनदेशस्य साहाय्यार्थं शस्त्रप्रयोगे प्रतिबन्धान् अधिकं शिथिलं कर्तुं शक्नोति।
कतिपयेभ्यः मासेभ्यः पूर्वं अमेरिकादेशः प्रथमवारं नम्रतां कृत्वा युक्रेनदेशः सीमासमीपे रूसीसैन्यलक्ष्येषु आक्रमणार्थं अमेरिकनशस्त्राणां उपयोगं कर्तुं अनुमतिं दत्तवान् ।
यद्यपि बाइडेन् प्रशासनं अद्यापि युक्रेनदेशं रूसदेशस्य गभीरं आक्रमणं कर्तुं अमेरिकीदीर्घदूरशस्त्राणां उपयोगं कर्तुं नकारयति तथापि अमेरिकीमाध्यमेन विश्लेषकाणां भविष्यवाणी उद्धृत्य उक्तं यत् अमेरिकादेशः तस्य मित्रराष्ट्राणि च अन्ततः युक्रेनदेशं पाश्चात्त्यप्रयोगं कर्तुं व्यावहारिककार्याणि करिष्यन्ति इति -रूसीस्थानीयलक्ष्याणां व्यापकप्रहारार्थं सहायताप्राप्ताः शस्त्राणि। एतेन रूस-युक्रेनयोः द्वन्द्वस्य अधिकं वर्धनं अनिवार्यतया भविष्यति ।
△सीएनएन रिपोर्ट् इत्यस्य स्क्रीनशॉट्
रूसस्य अनुरोधेन संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषद् ३० अगस्तदिनाङ्के स्थानीयसमये अपरं विशेषजनसभां कृतवती यत्र युक्रेनदेशाय बाह्यशस्त्रप्रदायस्य विषये चर्चा कृता
संयुक्तराष्ट्रसङ्घस्य निरस्त्रीकरणकार्याणां उपउच्चप्रतिनिधिः एबो इत्यनेन सभायां पठिते वृत्तपत्रे उक्तं यत् युक्रेनसेनायाः सैन्यसहायतायाः प्रावधानं, तत्सम्बद्धानां शस्त्राणां गोलाबारूदानां च स्थानान्तरणं निरन्तरं वर्तते। सः बोधितवान् यत् शस्त्राणां गोलाबारूदानां च यत्किमपि स्थानान्तरणं प्रयोज्य-अन्तर्राष्ट्रीय-कानूनी-रूपरेखायाः अनुपालनं भवितुमर्हति |
संयुक्तराष्ट्रसङ्घस्य चीनस्य उपस्थायिप्रतिनिधिः गेङ्गशुआङ्गः सभायां अवदत् यत् युक्रेनदेशे संकटः अद्यापि निरन्तरं वर्तते, युद्धक्षेत्रे च बहूनां शस्त्राणां गोलाबारूदानां च प्रवाहः निरन्तरं वर्तते विस्तारं कुर्वन्ति, तेषां घातकता, विनाशकारी च निरन्तरं वर्धते, हानिः, प्रसारः च निरन्तरं सञ्चितः भवति एतत् चिन्ताजनकं भवति ।
सः बोधयति स्म यत्, "जटिलसमस्यानां सरलसमाधानं नास्ति। अन्धरूपेण युद्धक्षेत्रं प्रति शस्त्राणि प्रेषयितुं केवलं अधिकं हानिः भविष्यति, स्थायिशान्तिः न भविष्यति। शिबिरयोः मध्ये सङ्घर्षस्य वकालतम् निरन्तरं कुर्वन् संकटं अधिकं वर्धयिष्यति, शान्तिमार्गं च करिष्यति" इति अधिकं कुटिलम्।" .
प्रतिवेदन/प्रतिक्रिया