समाचारं

हैरिस् ट्रम्पस्य पुरुषाणां आलोचनां करोति यत् ते सैन्यश्मशानेषु द्वन्द्वं जनयन्ति: पवित्रस्थानानां अनादरं कुर्वन्ति, सर्वं राजनैतिक-स्टन्ट्-कृते

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् xiong chaoran] अगस्तमासस्य २६ दिनाङ्के स्थानीयसमये अमेरिकीराष्ट्रपतिस्य रिपब्लिकनराष्ट्रपतिपदस्य उम्मीदवारस्य च ट्रम्पस्य अमेरिकादेशस्य आर्लिंग्टनराष्ट्रियश्मशानस्य भ्रमणकाले तस्य कर्मचारी अवैधरूपेण स्थले एव चित्राणि ग्रहीतुं इच्छति स्म, ततः... श्मशानस्य कर्मचारी।शारीरिकः विवादः अभवत्, अस्मिन् विषये विवादः उत्पन्नः।

अगस्तमासस्य ३१ दिनाङ्के स्थानीयसमये अमेरिकी-उपराष्ट्रपतिः हैरिस् स्वस्य सामाजिक-माध्यम-अकाउण्ट्-मध्ये एकं सन्देशं स्थापयित्वा सैन्यश्मशानानि "राजनैतिकस्थानं न" इति स्पष्टतया उक्तवती, प्रत्यक्षतया ट्रम्पं प्रति अङ्गुलीं दर्शितवती, "पवित्रस्थानानां अनादरं कृत्वा सर्वं करोति" इति आलोचनां कृतवान् राजनीतिस्य कृते।" नौटंकी”। अस्मिन् पदेन प्रथमवारं डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः हैरिस् इत्यनेन विवादस्य विषये टिप्पणी कृता।

तस्मिन् दिने हैरिस् इत्यनेन एक्स-मञ्चे लिखितम् यत् उपराष्ट्रपतित्वेन कार्यकाले सा व्यक्तिगतरूपेण वर्जिनिया-देशस्य आर्लिंग्टन-राष्ट्रीयश्मशानं बहुवारं गता, एतस्य स्थानस्य उपयोगं कदापि राजनैतिकलाभार्थं न करिष्यति इति

"यदि एकं वस्तु अस्ति यस्मिन् वयं सर्वे अमेरिकनजनाः सहमताः भवितुम् अर्हति तर्हि अस्माकं दिग्गजाः, सैन्यपरिवाराः, सेवासदस्याः च सम्मानं अर्हन्ति, न तु अवनतिं प्राप्नुवन्ति, ते च अस्माकं सर्वोच्चसम्मानं कृतज्ञतां च अर्हन्ति "अहं तत् मन्ये यः कोऽपि एतत् सरलं पवित्रं च कर्तव्यं कर्तुं न शक्नोति सः पुनः कदापि अमेरिकादेशस्य राष्ट्रपतिस्य मुद्रायाः पृष्ठतः न तिष्ठेत्” इति सः अवदत्।

स्वस्य पोस्ट् मध्ये हैरिस् तस्य दिवसस्य घटनानां विषये प्रासंगिकानि प्रतिवेदनानि अपि उल्लेखितवती, तथा च ट्रम्पस्य नामकरणं कृतवती, यः "अस्माकं पतितान् सेवासदस्यान् 'मूर्खान्' 'हारिणः' च इति कथयति, पदकप्राप्तकान् च अवमानयति" इति

"पूर्वं श्मशानस्य भ्रमणकाले एकः पुरुषः पतितानां सेवासदस्यानां विषये अवदत् यत् 'अहं न अवगच्छामि, तेषां किं लाभः'? एषः पुरुषः यः स्वस्य सेवां विना अन्यत् किमपि न अवगच्छति mince words यदा ट्रम्पस्य विषयः आसीत्।

आँकडा मानचित्रम् : अमेरिकी उपराष्ट्रपतिः हैरिस् इत्यस्य तापप्रतिबिम्बम्

अफगानिस्तानदेशस्य काबुलविमानस्थानकस्य बमविस्फोटस्य तृतीयवर्षे अगस्तमासस्य २६ दिनाङ्के स्थानीयसमये ट्रम्पः अमेरिकादेशस्य आर्लिंग्टनराष्ट्रियश्मशानस्य भ्रमणं कृत्वा आक्रमणे मृतानां अमेरिकनसैनिकानाम् शोकं कृतवान् तस्मिन् एव दिने ट्रम्पः पुनः बाइडेन् प्रशासनस्य आलोचनां कृतवान्, अफगानिस्तानदेशे यत् घटितं तत् "अपमानजनकम्" इति उक्तवान् ।

न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​अनुसारं ट्रम्पः आर्लिंग्टन-राष्ट्रीयश्मशानस्य दर्शनानन्तरं डेट्रोइट्-नगरस्य नेशनल्-गार्ड-सङ्घस्य समक्षं भाषणं कृतवान् । सः अमेरिकीराष्ट्रपतिं जो बाइडेन्, उपराष्ट्रपतिं हैरिस् च अराजकनिवृत्तेः आक्रमणानां च दोषं दत्तवान् । अफगानिस्तानदेशे कमला हैरिस्, जो बाइडेन् च यत् अपमानं कृतवन्तौ तस्य कारणेन विश्वे अमेरिकनविश्वसनीयतायाः, सम्मानस्य च पतनम् अभवत् इति ट्रम्पः अवदत्। सः मन्यते यत् अस्याः घटनायाः कारणात् एव अमेरिकादेशः अन्यदेशानां "सम्मानं" नष्टवान्, येन तदनन्तरं रूस-युक्रेन-सङ्घर्षः, प्यालेस्टाइन-इजरायल-सङ्घर्षः च अभवत्

परन्तु अमेरिकीमाध्यमेन उजागरितेन प्रकरणेन ट्रम्पस्य प्रचारविरोधिनां उपरि आक्रमणानि शीघ्रमेव विचलिताः अभवन् ।

राष्ट्रीयसार्वजनिकरेडियो (npr) इत्यनेन अगस्तमासस्य २७ दिनाङ्के स्थानीयसमये ज्ञातं यत् ट्रम्पस्य आर्लिंग्टनराष्ट्रीयश्मशानस्य भ्रमणकाले तस्य अभियानदलस्य द्वौ सदस्यौ निरुत्साहं श्रोतुं न अस्वीकृतवन्तौ, चलच्चित्रनिर्माणे च आग्रहं कृतवन्तौ, श्मशानस्य कर्मचारिभिः सह च विवादः अभवत् शारीरिकयुद्धम् । एनपीआर-सञ्चारमाध्यमेन एतस्य विषये परिचितः एकः व्यक्तिः अवदत् यत् श्मशानकर्मचारिणः ट्रम्प-अभियानस्य सदस्यान् "यत्र अद्यतन-अमेरिकीय-सैन्य-हत्याः दफनाः सन्ति तेषु क्षेत्रेषु चलच्चित्रं न गृह्णीयुः" इति निवारयितुं प्रयतन्ते स्म

समाचारानुसारं अस्य क्षेत्रस्य नाम "धारा ६०" इति यद्यपि श्मशानस्य कर्मचारिणः स्पष्टं कृतवन्तः यत् अत्र केवलं तेषां चलच्चित्रस्य अधिकारः अस्ति तथापि ट्रम्प-अभियानस्य सदस्याः अद्यापि श्मशाने चलच्चित्रं ग्रहीतुं क्षेत्रे प्रवेशं कर्तुं प्रयतन्ते स्म यदा अधिकारिणः तान् निवारयन्ति स्म तदा ते तान् वाचिकरूपेण दुर्व्यवहारं कृत्वा पार्श्वे धक्कायन्ति स्म ।

अगस्तमासस्य २६ दिनाङ्के स्थानीयसमये अमेरिकीराष्ट्रपतिः ट्रम्पः आर्लिंग्टनराष्ट्रीयश्मशाने विजुअल् चाइना इत्यत्र माल्यार्पणसमारोहे भागं गृहीतवान्

आर्लिंग्टन-राष्ट्रियश्मशाने एनपीआर-सङ्घस्य कृते एकं वक्तव्यं जारीकृत्य "एकः घटना" घटिता इति पुष्टिः कृता, प्रतिवेदनं च दाखिलम् इति । वक्तव्ये उक्तं यत्, "संघीयकानूनेन सेनाराष्ट्रीयश्मशाने राजनैतिकप्रचारं वा निर्वाचनसम्बद्धं क्रियाकलापं वा निषिद्धं भवति, यत्र छायाचित्रकाराः, सामग्रीनिर्मातारः, अन्यः च कोऽपि प्रयोजनार्थं वा पक्षपातपूर्णस्य उम्मीदवारस्य अभियानस्य प्रत्यक्षसमर्थने वा कार्यं कुर्वन् अस्ति।

ट्रम्प-अभियानस्य प्रवक्ता स्टीवेन् चेउङ्ग् अपि अगस्तमासस्य २७ दिनाङ्के अस्य विषयस्य प्रतिक्रियारूपेण एकं वक्तव्यं प्रकाशितवान् ।सः द्वयोः पक्षयोः मध्ये शारीरिकः संघर्षः अस्ति इति दावान् दृढतया अङ्गीकृतवान्, अपि च अवदत् यत् "यदि कोऽपि एतादृशं मानहानिकारकं दावान् करोति तर्हि "वयं तत् कर्तुं सज्जाः स्मः" इति release the video." तथापि एनपीआर-संस्थायाः कथनमस्ति यत् ट्रम्प-अभियानेन तत्क्षणमेव विडियो-प्रकाशनं कर्तुं न अस्वीकृतम्।

"वास्तविकता एषा यत् एकस्य निजी छायाचित्रकारस्य आयोजनस्थले प्रवेशः कृतः, परन्तु यत्किमपि कारणेन, एकः अनाम व्यक्तिः यः स्पष्टतया मानसिकरोगेण पीडितः आसीत्, सः अतीव गम्भीरे समारोहे भागं ग्रहीतुं निश्चयं कृतवान्" इति राष्ट्रपतिस्य ब्लॉक् सदस्याः विज्ञप्तौ उक्तवन्तः ट्रम्पस्य दलम्” इति ।

ततः परं अमेरिकीप्रतिनिधिसदनस्य डेमोक्रेट्-दलस्य सदस्याः अमेरिकीसेनायाः कृते अस्य घटनायाः विषये प्रतिवेदनं दातुं पृष्टवन्तः, यत् घटितस्य "पूर्णं लेखा" आग्रहं कुर्वन्ति उल्लेखनीयं यत् न्यूयॉर्क-टाइम्स्-पत्रिकायां उक्तं यत् रिपब्लिकन-पक्षस्य यूटा-राज्यस्य गवर्नर् स्पेन्सर् जे ट्रम्पः स्मितं कृत्वा अमेरिकीसैनिकपरिवारैः सह फोटोग्राफं गृहीत्वा अङ्गुष्ठं ददाति।

ट्रम्पः श्मशाने स्पेन्सर् कॉक्सएक्स खाते अमेरिकीसैन्यस्य परिवारजनैः सह फोटोग्राफं गृह्णाति

ब्रिटिशप्रसारणनिगमस्य (bbc) अनुसारं स्थानीयसमये २९ अगस्तदिनाङ्के मिशिगननगरे प्रचारसभायां भागं गृहीतवान् ट्रम्पः अपि तस्य आलोचनां कृतवन्तः जनाः प्रतिक्रियाम् अददात्। सः अवदत् यत् पतितानां सैनिकानाम् परिवाराः एव स्मरणसभायाः अनन्तरं तत्र समूहचित्रं ग्रहीतुं पृष्टवन्तः।

"यदा अहं तत्र गतः तदा ते मां चित्रं ग्रहीतुं पृष्टवन्तः तदा ते अवदन् यत् अहं धावन् अस्मि। मम बहु प्रचारः प्राप्यते तस्य आवश्यकता नासीत्, प्रचारस्य आवश्यकता नासीत्" इति ट्रम्पः अवदत्।

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।