समाचारं

अनेकदेशेभ्यः राष्ट्रपतयः बीजिंग-नगरम् आगच्छन्ति

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य चीन-आफ्रिका-सहकार-शिखरसम्मेलनं बीजिंग-नगरे सितम्बर्-मासस्य ४ तः ६ पर्यन्तं भविष्यति । अस्य शिखरसम्मेलनस्य विषयः अस्ति "आधुनिकीकरणं प्रवर्तयितुं, साझाभविष्ययुक्तस्य उच्चस्तरीयस्य चीन-आफ्रिका-समुदायस्य निर्माणार्थं च मिलित्वा कार्यं करणं" इति । अनेकदेशेभ्यः राष्ट्रपतयः क्रमेण बीजिंगनगरम् आगतवन्तः ।


कोमोरोस्-राष्ट्रपतिः अजाली असौमानी बीजिंग-नगरम् आगच्छति


१ सितम्बर् दिनाङ्के प्रातः ९:२५ वादने कोमोरोस्-राष्ट्रपतिः अजाली असौमानी विमानेन बीजिंग-नगरम् आगतः सः २०२४ तमे वर्षे बीजिंग-नगरे चीन-आफ्रिका-सहकार-शिखरसम्मेलने भागं गृह्णीयात् ।



नाइजीरियादेशस्य राष्ट्रपतिः टिनुबु बीजिंगनगरम् आगच्छति

१ सितम्बर् दिनाङ्के प्रातः ९:०६ वादने नाइजीरियादेशस्य राष्ट्रपतिः टिनुबुः विमानेन बीजिंगनगरम् आगतः सः २०२४ तमे वर्षे बीजिंगनगरे चीन-आफ्रिका-सहकार-शिखरसम्मेलने भागं गृह्णीयात्, अस्माकं देशस्य राज्यभ्रमणं च करिष्यति।


इरिट्रियादेशस्य राष्ट्रपतिः इसायस् बीजिंगनगरम् आगच्छति

१ सितम्बर् दिनाङ्के प्रातः ९ वादने इरिट्रियादेशस्य राष्ट्रपतिः इसायस् विमानेन बीजिंगनगरम् आगतः सः २०२४ तमस्य वर्षस्य चीन-आफ्रिका-सहकार-शिखरसम्मेलने ४ सेप्टेम्बर्-मासस्य ४ तः ६ पर्यन्तं बीजिंग-नगरे भागं गृह्णीयात् ।


दक्षिणसूडानस्य राष्ट्रपतिः कीर् बीजिंग-नगरम् आगन्तुं प्रतिनिधिमण्डलस्य नेतृत्वं करोति

१ सितम्बर् दिनाङ्के प्रातः ७ वादने दक्षिणसूडानस्य राष्ट्रपतिः कीर् इत्यनेन विमानेन बीजिंगनगरम् आगन्तुं प्रतिनिधिमण्डलस्य नेतृत्वं कृतम् सः २०२४ तमे वर्षे बीजिंगनगरे चीन-आफ्रिका-सहकार-शिखरसम्मेलने भागं गृह्णीयात् ।


जाम्बियादेशस्य राष्ट्रपतिः हिचिलेमा बीजिंगनगरम् आगच्छति

अगस्तमासस्य ३१ दिनाङ्के सायं जाम्बियादेशस्य राष्ट्रपतिः हिचिलेमा शिखरसम्मेलने भागं ग्रहीतुं विमानेन बीजिंगनगरम् आगतः ।

“वैश्विकदक्षिणस्य शक्तिः” सङ्ग्रहः ।

चीनदेशस्य विदेशमन्त्रालयस्य प्रवक्ता लिन् जियान् अगस्तमासस्य ३० दिनाङ्के नियमितरूपेण पत्रकारसम्मेलनस्य आयोजनं कृतवान्।


एकः संवाददाता पृष्टवान् यत् -अद्यैव एयू-आयोगस्य पूर्व-उपाध्यक्षः म्वेन्चा, दक्षिण-आफ्रिका-देशस्य कूटनीति-संस्थायाः बहाना-संस्थायाः अध्यक्षः अन्ये च आफ्रिका-देशस्य व्यक्तिभिः उक्तं यत् वर्तमान-अन्तर्राष्ट्रीय-स्थितौ अराजकतायाः, परस्पर-संलग्नतायाः च आफ्रिका-चीन-देशयोः जटिलचुनौत्यस्य सामना भवति, अतः बहुपक्षीयतायाः, रक्षणस्य च संयुक्तरूपेण पालनम् कर्तव्यम् | world peace and development , वैश्विकशासनस्य उन्नयनार्थं बुद्धिः योगदानं ददाति। परन्तु तस्मिन् एव काले पश्चिमे अपि मताः सन्ति यत् चीनदेशः वर्तमानस्य अन्तर्राष्ट्रीयव्यवस्थायाः विषये "वैश्विकदक्षिणस्य" चिन्तानां असन्तुष्टेः च लाभं गृहीत्वा "उदारविश्वव्यवस्थां" आव्हानं करोति। अस्मिन् विषये प्रवक्तुः किं टिप्पणी अस्ति ?


लिन् जियान : १.अन्तर्राष्ट्रीयशान्तिसुरक्षां निर्वाहयितुं वैश्विकविकाससमृद्धिं च प्रवर्धयितुं चीनस्य आफ्रिकादेशानां च सामान्यप्रस्तावाः, साधनानि च सन्ति चीनदेशः आफ्रिकादेशाः च एकदा उपनिवेशवादस्य साम्राज्यवादस्य च उत्पीडनस्य आक्रामकतायाः च पीडिताः आसन्, ते उपनिवेशवादविरोधिसाम्राज्यवादविरोधीमार्गे पार्श्वे पार्श्वे युद्धं कृतवन्तः, राष्ट्रियस्वतन्त्रतां मुक्तिं च प्राप्तवन्तः वयं सर्वे स्वातन्त्र्यस्य पालनस्य, निष्पक्षतायाः न्यायस्य च रक्षणस्य मूल्यं सम्यक् जानीमः | , तथा च अन्तर्राष्ट्रीयव्यवस्थायाः प्रचारः अधिकतया न्याय्यदिशि विकसितुं।


चीन-आफ्रिका-देशयोः दृढतया यथार्थबहुपक्षीयतायाः अभ्यासः भवति, संयुक्तराष्ट्रसङ्घस्य मूलभूतं अन्तर्राष्ट्रीयव्यवस्थां, अन्तर्राष्ट्रीयकानूनाधारितं अन्तर्राष्ट्रीयव्यवस्थां, संयुक्तराष्ट्रसङ्घस्य चार्टर्-प्रयोजनैः सिद्धान्तैः च आधारितं अन्तर्राष्ट्रीयसम्बन्धानां मूलभूतमान्यतां च समर्थयन्ति, तथा च उपनिवेशवादस्य वर्चस्ववादस्य च विरासतः। अस्माभिः परस्परं मूलहितानाम् दृढतया समर्थनं कर्तव्यं, विकासशीलदेशानां न्यायपूर्णस्य वृत्तेः पालनं च कर्तव्यम्। अस्माभिः मुक्तविश्व-अर्थव्यवस्थायाः निर्माणं दृढतया प्रवर्तयितव्यं, भित्तिनिर्माणस्य स्थाने ध्वस्तं कर्तव्यं, स्वयमेव पृथक्करणस्य स्थाने उद्घाटनीयं च, येन विकासशीलाः देशाः आर्थिकवैश्वीकरणस्य फलं अधिकतया साझां कर्तुं शक्नुवन्ति |. वयं दृढतया मन्यामहे यत् विश्वेन धनिकदेशान् धनिकदेशान्, निर्धनदेशान् च निर्धनाः एव तिष्ठितुं न अनुमन्यते, सर्वविधशक्तिहस्तक्षेपस्य आर्थिकबाध्यतायाः च विरोधः न कर्तव्यः, विकसितदेशैः स्वस्य ऐतिहासिकदायित्वस्य सामना कर्तुं, स्वस्य विकासप्रतिबद्धतायाः सम्मानं कर्तुं च आग्रहः कर्तव्यः |. वयं अन्तर्राष्ट्रीय-क्षेत्रीय-उष्ण-स्थान-विषयाणां राजनैतिक-निपटनस्य दृढतया प्रचारं कुर्मः, मतभेद-सेतु-करणाय संवादस्य उपयोगस्य वकालतम् कुर्मः, विवाद-निराकरणाय च सहकार्यस्य वकालतम् कुर्मः, युक्रेन-संकटस्य, प्यालेस्टिनी-इजरायल-सङ्घर्षे च युद्धविरामस्य युद्धस्य च समाप्त्यर्थं च उच्चैः वदामः | . सभ्यता-बाधां अतिक्रम्य सभ्यतानां मध्ये सहिष्णुतां परस्परशिक्षणं च प्रवर्धयितुं सभ्य-आदान-प्रदानस्य उपयोगस्य दृढतया समर्थनं कुर्मः |. चीनदेशः अन्तर्राष्ट्रीयशासनव्यवस्थायां विकासशीलदेशानां, विशेषतः आफ्रिकादेशानां प्रतिनिधित्वं, स्वरं च वर्धयितुं दृढतया समर्थनं करोति चीनदेशः आफ्रिकासङ्घस्य जी-२०-सङ्घस्य सदस्यत्वेन समर्थने अग्रणीः भवति तथा च अधिकाधिक-आफ्रिका-देशानां ब्रिक्स-परिवारे सम्मिलितुं स्वागतं करोति


चीन-आफ्रिका-देशः विकासशीलदेशानां वैध-अधिकारस्य हितस्य च रक्षणस्य, संयुक्तराष्ट्र-सङ्घस्य चार्टर्-प्रयोजनानां रक्षणस्य, बहुपक्षीयतायाः, अन्तर्राष्ट्रीय-निष्पक्षतायाः न्यायस्य च रक्षणस्य मेरुदण्डः अस्ति आगामिसप्ताहे आयोजितं चीन-आफ्रिका-सहकार-शिखरसम्मेलनं द्वयोः पक्षयोः अन्तर्राष्ट्रीय-निष्पक्षतायाः न्यायस्य च संयुक्तरूपेण रक्षणार्थं विश्वस्य च संयुक्तरूपेण प्रचारार्थं विकासशीलदेशानां मध्ये एकतायाः सहकार्यस्य च "वैश्विकदक्षिणस्य शक्तिः" एकत्र आनेतुं अवसरः इति गृह्णीयात् | शान्तिः विकासः च।