समाचारं

हैरिस् "पूर्ण ओपन माइक" इति वादविवादस्य आह्वानं करोति: ट्रम्पः स्वसल्लाहकारानाम् समक्षं आत्मसमर्पणं करोति!

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय समाचार एजेन्सी, सितम्बर १ (सम्पादक बियान चुन)अधुना अमेरिकीनिर्वाचने राष्ट्रपतिपदस्य उम्मीदवारद्वयस्य हैरिस्-ट्रम्पयोः मध्ये वादविवादस्य कृते केवलं १० दिवसाः अवशिष्टाः सन्ति। यथा पक्षद्वयं "सर्वदा माइकं उद्घाटयितव्यम्" इति वादविवादं कुर्वन् अस्ति तथापि "हार्टस्य प्रथमरक्षा" यथानिर्धारितं मञ्चयितुं शक्यते वा इति अद्यापि संशयाः सन्ति

एकस्य अभ्यर्थिनः माइक्रोफोनः निःशब्दः भविष्यति वा इति विषयः आसीत्, अन्यः अभ्यर्थी वदति वा इति। हैरिस् इच्छति यत् सम्पूर्णे वादविवादः "ओपन माइक" भवतु, परन्तु ट्रम्प-दलस्य मतं नास्ति ।

अमेरिकी उपराष्ट्रपतिः डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः च कमला हैरिस् शनिवासरे स्वस्य रिपब्लिकनपक्षस्य प्रतिद्वन्द्वी पूर्वराष्ट्रपतिः डोनाल्ड ट्रम्पं सम्पूर्णे वादविवादे स्वस्य माइक्रोफोनं चालू कर्तुं आह्वयति स्म, ट्रम्पं "बन्दमाइकवादविवादानाम्" समर्थनं कृत्वा आहतवती यत् एतत् "स्वसल्लाहकारेभ्यः आत्मसमर्पणं" आसीत्।

एबीसी न्यूज इत्यनेन आयोजिते सितम्बर् १० दिनाङ्के वादविवादे भागं ग्रहीतुं हैरिस् ट्रम्पौ च सहमतौ अभवताम्। एषा वादविवादः हैरिस्-ट्रम्पयोः प्रथमः शिरः-शिरः-सङ्घर्षः भविष्यति ।

"डोनाल्ड् ट्रम्पः स्वस्य सल्लाहकारानाम् समक्षं शरणं ददाति ये वादविवादस्य समये तस्य माइक्रोफोनं चालू कर्तुं न अनुमन्यन्ते। यदि तस्य स्वस्य दलस्य तस्मिन् विश्वासः नास्ति तर्हि अमेरिकनजनाः अपि अवश्यमेव तस्मिन् विश्वासं न करिष्यन्ति" इति हैरिस् इत्यनेन प्रकाशितम् x वदन्ति।

"वयं अमेरिकादेशस्य राष्ट्रपतिपदार्थं धावन्तः स्मः। पारदर्शीरूपेण वादविवादं कुर्मः - सम्पूर्णसमये माइक्रोफोनं कृत्वा।"

वाशिङ्गटन-पोस्ट्-पत्रिकायाः ​​संवाददातुः जोश-डौसे-इत्यस्य एकस्य पोस्ट्-प्रतिक्रियारूपेण हैरिस्-महोदयस्य टिप्पणी अभवत् । तस्मिन् पदे ट्रम्पः स्वीकृताः वादविवादनियमाः, हैरिस्-अभियानेन अनुरोधिताः च नियमाः वर्णिताः आसन् ।

हैरिस् अभियानेन गुरुवासरे उक्तं यत् एबीसी न्यूज इत्यनेन सह अद्यापि प्रसारणं निरुद्धं कर्तव्यमिति चर्चायां वर्तते।

"क्लोज्ड् माइक" इति वादविवादः वादविवादिनः स्वविरोधिनां बाधां कर्तुं न शक्नुवन्ति । तथा च "ओपन माइक वादविवादाः" राजनैतिकप्रत्याशिनां सहायतां कर्तुं अपि च आहतं कर्तुं शक्नुवन्ति यतोहि ते कफतः बहिः टिप्पणीं गृह्णन्ति ये कदाचित् जनसामान्यस्य कृते न अभिप्रेताः भवन्ति।

ट्रम्पः उक्तवान् यत् सः वादविवादस्य समये माइक्रोफोनं प्रज्वलितं त्यक्तुम् इच्छति। अस्मिन् सप्ताहे पूर्वं सः अवदत् यत् माइक्रोफोनः निःशब्दः अस्ति वा न वा इति तस्य महत्त्वं नास्ति। परन्तु ट्रम्पस्य अभियानेन बन्द-माइक-विमर्शस्य आग्रहः कृतः ।

बाइडेन् इत्यनेन सह अन्तिमे वादविवादे "क्लोज्ड् माइक" इति वादविवादः ट्रम्पस्य कृते अप्रत्याशितसकारात्मकप्रभावं जनयति स्म । जूनमासे सीएनएन-विमर्शे बाइडेन् इत्यस्य दुर्बलप्रदर्शनेन तस्य मानसिकतीक्ष्णतायाः विषये प्रश्नाः उत्पन्नाः । वर्धमानस्य दबावस्य सम्मुखीभूय बाइडेन् अन्ततः राष्ट्रपतिपदस्य दौडतः निवृत्तः अभवत् ।

डेमोक्रेटिकपक्षस्य उपराष्ट्रपतिपदस्य उम्मीदवारः टिम वाल्ज्, रिपब्लिकनपक्षस्य उपराष्ट्रपतिपदस्य उम्मीदवारः जे.डी.