समाचारं

वुसिच् - २०२८ तः पूर्वं सर्बिया-देशस्य यूरोपीयसङ्घस्य सदस्यतायाः सम्भावना नास्ति

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् चेन् सिजिया] सर्बिया-रेडियो-दूरदर्शनस्य ३१ अगस्त-दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं सर्बिया-देशस्य राष्ट्रपतिः वुचिच् तस्मिन् दिने अवदत् यत् सः सर्बिया-देशस्य यूरोपीयसङ्घस्य सदस्यतायाः प्रक्रियायाः विषये आशावादी नास्ति इति सः मन्यते यत् सर्बिया-देशः न भवितुम् अर्हति इति २०२८ तः पूर्वं यूरोपीयसङ्घस्य सदस्यः । वुचिच् इत्यनेन बोधितं यत् सर्बियादेशेन केचन सुधाराः कार्यान्वितुं आवश्यकाः सन्ति, परन्तु यूरोपीयसङ्घः अपि कतिपयेषु विषयेषु सर्बियादेशस्य भिन्नानि दृष्टिकोणानि स्वीकुर्यात् ।

समाचारानुसारं वुचिच् अगस्तमासस्य ३१ दिनाङ्के चेकराजधानी प्राग्-नगरे आयोजिते सुरक्षासम्मेलने भागं गृहीतवान्, "पश्चिमबाल्कनदेशाः यूरोपीयसङ्घस्य सदस्यतां" इति विषये प्यानलचर्चायां वदति स्म वुचिच् इत्यनेन उक्तं यत् सः न मन्यते यत् सर्बिया सहिताः पश्चिमबाल्कनदेशाः २०२८ तमे वर्षे यूरोपीयसङ्घस्य भागः भवितुम् अर्हन्ति इति।

वुचिच् इत्यस्य मतं यत् पश्चिमबाल्कनदेशः यूरोपीयसङ्घस्य सदस्यतां प्राप्नोति चेदपि २०३० तमे वर्षात् पूर्वं एतत् भवितुं असम्भाव्यम्, परन्तु तदन्तरे किं भविष्यति इति कोऽपि निश्चयं कर्तुं न शक्नोति "इदं स्पष्टं यत् युक्रेन-मोल्डोवा-देशयोः मध्ये सम्मिलितस्य गतिः अस्ति यूरोपीयसङ्घः निर्माणं करोति" इति वुचिच् अवदत्। परन्तु तत्सह, यूरोपीयसङ्घस्य अन्तः यूरोपीयसङ्घस्य विस्तारविषये अवगम्यमानः जनक्लान्तिः अस्ति।”

सः अवदत् यत् सर्बियादेशाय इदानीं केषाञ्चन ठोसपरिहारानाम् आवश्यकता वर्तते, यथा सर्बियादेशस्य कृते यथाशीघ्रं एकं यूरोभुगतानक्षेत्रं स्थापयितुं, यूरोपीयसङ्घं प्रति सर्बियादेशस्य निर्यातस्य कृते "हरितचैनलस्य" स्थापना, अधिकनिवेशं आकर्षयितुं सुधारान् कार्यान्वितुं च।

परन्तु वुचिच् इत्यनेन एतदपि बोधितं यत् सर्बियादेशेन यूरोपीयसङ्घस्य सदस्यतायाः पूर्वं केचन सुधाराः करणीयाः, यूरोपीयसङ्घः अपि केषुचित् विषयेषु सर्बियादेशस्य भिन्नानि दृष्टिकोणानि स्वीकुर्यात् इति।

"यदा वयं संयुक्तराष्ट्रसङ्घस्य चार्टर् विषये चर्चां कुर्मः तदा रूसदेशः एव युक्रेनदेशे आक्रमणं कृतवान्। यदा वयं सर्बियादेशस्य चर्चां कुर्मः तदा वयं चार्टर् इत्यस्य, संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः संकल्पस्य च १२४४ इत्यस्य विषये कथं व्यवहारं कुर्मः? अस्मिन् सर्बियादेशस्य प्रादेशिक अखण्डता अन्तर्भवति" इति वुचिच् अवदत्, "वयम् एतेषु विषयेषु भिन्नाः दृष्टिकोणाः सन्ति तथा च यावत् वयं परस्परं स्वीकार्यरूपेण तान् न समाधायामः तावत् यावत् वयं यूरोपीयसङ्घस्य सदस्याः न भवितुम् अर्हति।"

१९९९ तमे वर्षे संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषद् इत्यनेन कोसोवो-संकटस्य राजनैतिकनिराकरणविषये १२४४ इति प्रस्तावः स्वीकृतः, यस्मिन् कोसोवो-क्षेत्रे संघीयगणराज्यस्य युगोस्लाविया-राज्यस्य सार्वभौमत्वस्य पुनः पुष्टिः कृता, तथा च संयुक्तराष्ट्रसङ्घस्य सर्वेभ्यः सदस्यराज्येभ्यः "संप्रभुतायाः प्रादेशिक-अखण्डतायाः च आदरः करणीयः संघीयगणराज्य युगोस्लाविया।" परन्तु २००८ तमे वर्षे फेब्रुवरीमासे कोसोवोदेशेन एकपक्षीयरूपेण सर्बियादेशात् "स्वतन्त्रतायाः" घोषणायाः अनन्तरं अमेरिकादेशः अन्ये च पाश्चात्यदेशाः सर्बियादेशस्य दावानां अभावेऽपि तत्क्षणमेव तस्य स्थितिं स्वीकृतवन्तः

१२४४ तमे संकल्पानुसारं कोसोवोदेशे सेना न भवितुं शक्यते, परन्तु वस्तुतः कोसोवोदेशे पश्चिमस्य समर्थनेन स्वकीया सेना निर्मितवती अस्ति । वुचिच् कोसोवो-विषये पाश्चात्य-देशानां "द्विगुण-मानकानां" आलोचनां बहुवारं कृतवान्, पाश्चात्य-राजनेतानां उपरि आरोपं कृतवान् यत् ते "युक्रेन-देशस्य प्रादेशिक-अखण्डतां निर्वाहयितुम्" दावान् कुर्वन्ति परन्तु १९९९ तमे वर्षे नाटो-संस्थायाः युगोस्लाविया-देशे बेशर्म-बम-प्रहारस्य विषये नेत्रं पातयन्ति

सर्बियादेशस्य रेडियो-दूरदर्शनेन उक्तं यत् प्राग्-नगरे सुरक्षासमागमे भागं गृहीत्वा वुचिक् यूरोपीय-आयोगस्य अध्यक्षेन वॉन् डेर् लेयेन् इत्यनेन सह अपि वार्ताम् अकरोत् । वॉन् डेर् लेयेन् इत्यनेन समागमानन्तरं उक्तं यत् यूरोपीयसङ्घः यूरोपीयसङ्घस्य सदस्यत्वेन सर्बियादेशस्य प्रगतिम् अपेक्षते यत् "अस्माभिः विकासयोजनानि निर्मिताः, स्थायिरूपेण कच्चामालस्य, बैटरीमूल्यशृङ्खलानां, विद्युत्वाहनानां च विषये सम्झौताः कृताः" इति।

सर्बिया २००९ तमे वर्षे यूरोपीयसङ्घस्य सदस्यतां प्राप्तुं आवेदनं कृतवान्, २०१२ तमे वर्षात् यूरोपीयसङ्घस्य उम्मीदवारः अस्ति । रायटर्-पत्रिकायाः ​​कथनमस्ति यत् यूरोपीयसङ्घस्य सदस्यतां प्राप्तुं सर्बियादेशे लोकतन्त्रं, न्यायः, अर्थव्यवस्था च इत्यादिषु क्षेत्रेषु सुधारः करणीयः, भ्रष्टाचारस्य, संगठित-अपराधस्य च निवारणं करणीयम्

सर्बियादेशेन यूरोपीयसङ्घस्य सदस्यतायाः रूसदेशेन सह सम्बन्धस्य च सन्तुलनं प्राप्तुं प्रयत्नः करणीयः अस्ति । समाचारानुसारं सर्बियादेशः रूसदेशेन सह सुसम्बन्धं धारयति, रूसदेशे प्रतिबन्धानां विरोधं च करोति, परन्तु युक्रेनदेशे रूसस्य सैन्यकार्याणां निन्दां अपि बहुवारं कृतवान् यदि सर्बिया यूरोपीयसङ्घस्य सदस्यतां प्राप्तुम् इच्छति तर्हि तया स्वविदेशनीतिः खण्डेन सह समन्वयः करणीयः ।

२९ अगस्तदिनाङ्के स्थानीयसमये सर्बिया-फ्रांस्-देशयोः ११ बहुक्षेत्रसहकार्यसम्झौतेषु हस्ताक्षरं कृतम्, यत्र २.७ अर्ब-यूरो-मूल्यानां फ्रांस-राफेल्-युद्धविमानानाम् क्रय-अनुबन्धः अपि अभवत् एतत् प्रथमवारं यत् सर्बिया-सेना पाश्चात्य-युद्धविमानैः सुसज्जिता अस्ति, यत् केभ्यः पाश्चात्य-माध्यमेभ्यः "बृहत् परिवर्तनम्" इति मन्यते

तस्मिन् दिने पत्रकारसम्मेलने वुचिच् अवदत् यत् सर्बियादेशस्य कृते एतत् महत्त्वपूर्णं सोपानम् अस्ति यत् सः स्वस्य शस्त्राणि सुदृढं कर्तुं शक्नोति, तस्य युद्धक्षमतासु सुधारं च करोति। यदा फ्रांस-माध्यमेन पृष्टं यत् नवीनतमः अनुबन्धः सर्बिया-देशस्य यूरोपीयसङ्घस्य समीपं गत्वा रूस-देशस्य विमुखीकरणस्य प्रतिनिधित्वं करोति वा इति तदा वुचिच् इत्यनेन उक्तं यत् सः सर्बिया-देशस्य सन्तुलित-विदेश-नीतेः विषये "गर्वितः" अस्ति

वुचिच् इत्यनेन अपि उक्तं यत् फ्रान्सदेशः इच्छति यत् सर्बियादेशः रूसदेशे प्रतिबन्धान् स्थापयतु, परन्तु सर्बियादेशः तत् न करिष्यति, अस्मिन् निर्णये सः न लज्जितः। परन्तु सर्बियादेशः युक्रेनस्य “क्षेत्रीयअखण्डतायाः” आग्रहस्य समर्थनं करोति, अन्येभ्यः पश्चिमबाल्कनदेशेभ्यः अपेक्षया सर्बियादेशः युक्रेनदेशाय अधिकं मानवीयसाहाय्यं कृतवान् इति च मन्यते

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।